Jump to content

शुभ

From Wiktionary, the free dictionary
See also: शोभा

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit शुभ (śubha).

Pronunciation

[edit]

Adjective

[edit]

शुभ (śubh) (indeclinable, Urdu spelling شبھ)

  1. auspicious, favorable, good
    शुभ रात्रि।śubh rātri.Good night.
  2. happy (conveys the good wishes of the speaker or writer)
    आप को नववर्ष शुभ हो।āp ko navvarṣ śubh ho.(I) wish you a happy New Year.

Antonyms

[edit]

Noun

[edit]

शुभ (śubhm (Urdu spelling شبھ)

  1. good

Declension

[edit]
Declension of शुभ (masc cons-stem)
singular plural
direct शुभ
śubh
शुभ
śubh
oblique शुभ
śubh
शुभों
śubhõ
vocative शुभ
śubh
शुभो
śubho

Antonyms

[edit]

Nepali

[edit]

Pronunciation

[edit]

Adjective

[edit]

शुभ (śubha)

  1. good, auspicious

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root शुभ् (śubh).

Pronunciation

[edit]

Adjective

[edit]

शुभ (śubha) stem

  1. splendid, bright, beautiful, handsome
  2. pleasant, agreeable, suitable, fit, capable, useful, good (applied to persons and things)
  3. auspicious, fortunate, prosperous
  4. good (in moral sense), righteous, virtuous, honest
  5. pure (as an action)
  6. eminent, distinguished
  7. learned, versed in the Vedas

Declension

[edit]
Masculine a-stem declension of शुभ
Nom. sg. शुभः (śubhaḥ)
Gen. sg. शुभस्य (śubhasya)
Singular Dual Plural
Nominative शुभः (śubhaḥ) शुभौ (śubhau) शुभाः (śubhāḥ)
Accusative शुभम् (śubham) शुभौ (śubhau) शुभान् (śubhān)
Instrumental शुभेन (śubhena) शुभाभ्याम् (śubhābhyām) शुभैः (śubhaiḥ)
Dative शुभाय (śubhāya) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
Ablative शुभात् (śubhāt) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
Genitive शुभस्य (śubhasya) शुभयोः (śubhayoḥ) शुभानाम् (śubhānām)
Locative शुभे (śubhe) शुभयोः (śubhayoḥ) शुभेषु (śubheṣu)
Vocative शुभ (śubha) शुभौ (śubhau) शुभाः (śubhāḥ)
Feminine ā-stem declension of शुभ
Nom. sg. शुभा (śubhā)
Gen. sg. शुभायाः (śubhāyāḥ)
Singular Dual Plural
Nominative शुभा (śubhā) शुभे (śubhe) शुभाः (śubhāḥ)
Accusative शुभाम् (śubhām) शुभे (śubhe) शुभाः (śubhāḥ)
Instrumental शुभया (śubhayā) शुभाभ्याम् (śubhābhyām) शुभाभिः (śubhābhiḥ)
Dative शुभायै (śubhāyai) शुभाभ्याम् (śubhābhyām) शुभाभ्यः (śubhābhyaḥ)
Ablative शुभायाः (śubhāyāḥ) शुभाभ्याम् (śubhābhyām) शुभाभ्यः (śubhābhyaḥ)
Genitive शुभायाः (śubhāyāḥ) शुभयोः (śubhayoḥ) शुभानाम् (śubhānām)
Locative शुभायाम् (śubhāyām) शुभयोः (śubhayoḥ) शुभासु (śubhāsu)
Vocative शुभे (śubhe) शुभे (śubhe) शुभाः (śubhāḥ)
Neuter a-stem declension of शुभ
Nom. sg. शुभम् (śubham)
Gen. sg. शुभस्य (śubhasya)
Singular Dual Plural
Nominative शुभम् (śubham) शुभे (śubhe) शुभानि (śubhāni)
Accusative शुभम् (śubham) शुभे (śubhe) शुभानि (śubhāni)
Instrumental शुभेन (śubhena) शुभाभ्याम् (śubhābhyām) शुभैः (śubhaiḥ)
Dative शुभाय (śubhāya) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
Ablative शुभात् (śubhāt) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
Genitive शुभस्य (śubhasya) शुभयोः (śubhayoḥ) शुभानाम् (śubhānām)
Locative शुभे (śubhe) शुभयोः (śubhayoḥ) शुभेषु (śubheṣu)
Vocative शुभ (śubha) शुभे (śubhe) शुभानि (śubhāni)

Noun

[edit]

शुभ (śubha) stemn

  1. anything bright or beautiful etc.
  2. beauty, charm, good fortune, auspiciousness, happiness, bliss, welfare, prosperity
  3. benefit, service, good or virtuous action

Declension

[edit]
Neuter a-stem declension of शुभ
singular dual plural
nominative शुभम् (śubham) शुभे (śubhe) शुभानि (śubhāni)
शुभा¹ (śubhā¹)
accusative शुभम् (śubham) शुभे (śubhe) शुभानि (śubhāni)
शुभा¹ (śubhā¹)
instrumental शुभेन (śubhena) शुभाभ्याम् (śubhābhyām) शुभैः (śubhaiḥ)
शुभेभिः¹ (śubhebhiḥ¹)
dative शुभाय (śubhāya) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
ablative शुभात् (śubhāt) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
genitive शुभस्य (śubhasya) शुभयोः (śubhayoḥ) शुभानाम् (śubhānām)
locative शुभे (śubhe) शुभयोः (śubhayoḥ) शुभेषु (śubheṣu)
vocative शुभ (śubha) शुभे (śubhe) शुभानि (śubhāni)
शुभा¹ (śubhā¹)
  • ¹Vedic

Derived terms

[edit]

Noun

[edit]

शुभ (śubha) stemm

  1. a city floating in the sky

Declension

[edit]
Masculine a-stem declension of शुभ
singular dual plural
nominative शुभः (śubhaḥ) शुभौ (śubhau)
शुभा¹ (śubhā¹)
शुभाः (śubhāḥ)
शुभासः¹ (śubhāsaḥ¹)
accusative शुभम् (śubham) शुभौ (śubhau)
शुभा¹ (śubhā¹)
शुभान् (śubhān)
instrumental शुभेन (śubhena) शुभाभ्याम् (śubhābhyām) शुभैः (śubhaiḥ)
शुभेभिः¹ (śubhebhiḥ¹)
dative शुभाय (śubhāya) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
ablative शुभात् (śubhāt) शुभाभ्याम् (śubhābhyām) शुभेभ्यः (śubhebhyaḥ)
genitive शुभस्य (śubhasya) शुभयोः (śubhayoḥ) शुभानाम् (śubhānām)
locative शुभे (śubhe) शुभयोः (śubhayoḥ) शुभेषु (śubheṣu)
vocative शुभ (śubha) शुभौ (śubhau)
शुभा¹ (śubhā¹)
शुभाः (śubhāḥ)
शुभासः¹ (śubhāsaḥ¹)
  • ¹Vedic

Descendants

[edit]
  • Dardic:
    • Phalura: [script needed] (šuwo), [script needed] (šūo), [script needed] (šūī)
    • Shina: شو (šo), ش (ši)
  • Pali: subha
  • Prakrit: 𑀲𑀼𑀪 (subha)

References

[edit]