Jump to content

शुङ्गा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

शुङ्गा (śuṅgā́) stemf

  1. the sheath or calyx of a bud
  2. the awn of barley, a bristle
  3. the waved-leaf fig-tree

Declension

[edit]
Feminine ā-stem declension of शुङ्गा
singular dual plural
nominative शुङ्गा (śuṅgā́) शुङ्गे (śuṅgé) शुङ्गाः (śuṅgā́ḥ)
vocative शुङ्गे (śúṅge) शुङ्गे (śúṅge) शुङ्गाः (śúṅgāḥ)
accusative शुङ्गाम् (śuṅgā́m) शुङ्गे (śuṅgé) शुङ्गाः (śuṅgā́ḥ)
instrumental शुङ्गया (śuṅgáyā)
शुङ्गा¹ (śuṅgā́¹)
शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गाभिः (śuṅgā́bhiḥ)
dative शुङ्गायै (śuṅgā́yai) शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गाभ्यः (śuṅgā́bhyaḥ)
ablative शुङ्गायाः (śuṅgā́yāḥ)
शुङ्गायै² (śuṅgā́yai²)
शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गाभ्यः (śuṅgā́bhyaḥ)
genitive शुङ्गायाः (śuṅgā́yāḥ)
शुङ्गायै² (śuṅgā́yai²)
शुङ्गयोः (śuṅgáyoḥ) शुङ्गानाम् (śuṅgā́nām)
locative शुङ्गायाम् (śuṅgā́yām) शुङ्गयोः (śuṅgáyoḥ) शुङ्गासु (śuṅgā́su)
  • ¹Vedic
  • ²Brāhmaṇas