Jump to content

शुङ्ग

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

शुङ्ग (śuṅgá) stemn

  1. the sheath or calyx of a bud
  2. effect (opposite of mūla)

Declension

[edit]
Neuter a-stem declension of शुङ्ग
singular dual plural
nominative शुङ्गम् (śuṅgám) शुङ्गे (śuṅgé) शुङ्गानि (śuṅgā́ni)
शुङ्गा¹ (śuṅgā́¹)
vocative शुङ्ग (śúṅga) शुङ्गे (śúṅge) शुङ्गानि (śúṅgāni)
शुङ्गा¹ (śúṅgā¹)
accusative शुङ्गम् (śuṅgám) शुङ्गे (śuṅgé) शुङ्गानि (śuṅgā́ni)
शुङ्गा¹ (śuṅgā́¹)
instrumental शुङ्गेन (śuṅgéna) शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गैः (śuṅgaíḥ)
शुङ्गेभिः¹ (śuṅgébhiḥ¹)
dative शुङ्गाय (śuṅgā́ya) शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गेभ्यः (śuṅgébhyaḥ)
ablative शुङ्गात् (śuṅgā́t) शुङ्गाभ्याम् (śuṅgā́bhyām) शुङ्गेभ्यः (śuṅgébhyaḥ)
genitive शुङ्गस्य (śuṅgásya) शुङ्गयोः (śuṅgáyoḥ) शुङ्गानाम् (śuṅgā́nām)
locative शुङ्गे (śuṅgé) शुङ्गयोः (śuṅgáyoḥ) शुङ्गेषु (śuṅgéṣu)
  • ¹Vedic