Jump to content

वर्धन

From Wiktionary, the free dictionary
See also: वर्धा

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From the root वृध् (vṛdh) +‎ -अन (-ana).

Pronunciation

[edit]

Adjective

[edit]

वर्धन (várdhana) stem

  1. strengthening
  2. gladdening, exhilarating
  3. thriving, prosperous
  4. causing to increase
  5. granting prosperity

Declension

[edit]
Masculine a-stem declension of वर्धन
singular dual plural
nominative वर्धनः (várdhanaḥ) वर्धनौ (várdhanau)
वर्धना¹ (várdhanā¹)
वर्धनाः (várdhanāḥ)
वर्धनासः¹ (várdhanāsaḥ¹)
vocative वर्धन (várdhana) वर्धनौ (várdhanau)
वर्धना¹ (várdhanā¹)
वर्धनाः (várdhanāḥ)
वर्धनासः¹ (várdhanāsaḥ¹)
accusative वर्धनम् (várdhanam) वर्धनौ (várdhanau)
वर्धना¹ (várdhanā¹)
वर्धनान् (várdhanān)
instrumental वर्धनेन (várdhanena) वर्धनाभ्याम् (várdhanābhyām) वर्धनैः (várdhanaiḥ)
वर्धनेभिः¹ (várdhanebhiḥ¹)
dative वर्धनाय (várdhanāya) वर्धनाभ्याम् (várdhanābhyām) वर्धनेभ्यः (várdhanebhyaḥ)
ablative वर्धनात् (várdhanāt) वर्धनाभ्याम् (várdhanābhyām) वर्धनेभ्यः (várdhanebhyaḥ)
genitive वर्धनस्य (várdhanasya) वर्धनयोः (várdhanayoḥ) वर्धनानाम् (várdhanānām)
locative वर्धने (várdhane) वर्धनयोः (várdhanayoḥ) वर्धनेषु (várdhaneṣu)
  • ¹Vedic
Feminine ā-stem declension of वर्धना
singular dual plural
nominative वर्धना (várdhanā) वर्धने (várdhane) वर्धनाः (várdhanāḥ)
vocative वर्धने (várdhane) वर्धने (várdhane) वर्धनाः (várdhanāḥ)
accusative वर्धनाम् (várdhanām) वर्धने (várdhane) वर्धनाः (várdhanāḥ)
instrumental वर्धनया (várdhanayā)
वर्धना¹ (várdhanā¹)
वर्धनाभ्याम् (várdhanābhyām) वर्धनाभिः (várdhanābhiḥ)
dative वर्धनायै (várdhanāyai) वर्धनाभ्याम् (várdhanābhyām) वर्धनाभ्यः (várdhanābhyaḥ)
ablative वर्धनायाः (várdhanāyāḥ)
वर्धनायै² (várdhanāyai²)
वर्धनाभ्याम् (várdhanābhyām) वर्धनाभ्यः (várdhanābhyaḥ)
genitive वर्धनायाः (várdhanāyāḥ)
वर्धनायै² (várdhanāyai²)
वर्धनयोः (várdhanayoḥ) वर्धनानाम् (várdhanānām)
locative वर्धनायाम् (várdhanāyām) वर्धनयोः (várdhanayoḥ) वर्धनासु (várdhanāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वर्धन
singular dual plural
nominative वर्धनम् (várdhanam) वर्धने (várdhane) वर्धनानि (várdhanāni)
वर्धना¹ (várdhanā¹)
vocative वर्धन (várdhana) वर्धने (várdhane) वर्धनानि (várdhanāni)
वर्धना¹ (várdhanā¹)
accusative वर्धनम् (várdhanam) वर्धने (várdhane) वर्धनानि (várdhanāni)
वर्धना¹ (várdhanā¹)
instrumental वर्धनेन (várdhanena) वर्धनाभ्याम् (várdhanābhyām) वर्धनैः (várdhanaiḥ)
वर्धनेभिः¹ (várdhanebhiḥ¹)
dative वर्धनाय (várdhanāya) वर्धनाभ्याम् (várdhanābhyām) वर्धनेभ्यः (várdhanebhyaḥ)
ablative वर्धनात् (várdhanāt) वर्धनाभ्याम् (várdhanābhyām) वर्धनेभ्यः (várdhanebhyaḥ)
genitive वर्धनस्य (várdhanasya) वर्धनयोः (várdhanayoḥ) वर्धनानाम् (várdhanānām)
locative वर्धने (várdhane) वर्धनयोः (várdhanayoḥ) वर्धनेषु (várdhaneṣu)
  • ¹Vedic

Noun

[edit]

वर्धन (várdhana) stemm

  1. growth
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.101.2:
      यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे॑।
      स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योति॑: स्वभि॒ष्ट्य१॒॑स्मे॥
      várdhana óṣadhīnāṃ yó apā́ṃ yó víśvasya jágato devá ī́śe.
      sá tridhā́tu śaraṇáṃ śárma yaṃsattrivártu jyóti: svabhiṣṭyàsmé.
      May he who is the augmenter of plants, the increaser of the waters, who rules divine over the whole earth, bestow upon us a three-storied dwelling and felicity; may he grant us the desired light (of the sun) at the three (bright) seasons.
  2. prosperity
  3. success
  4. promotion, act of increasing or strengthening
  5. surcharge, extra charge

Declension

[edit]
Masculine a-stem declension of वर्धन
singular dual plural
nominative वर्धनः (várdhanaḥ) वर्धनौ (várdhanau)
वर्धना¹ (várdhanā¹)
वर्धनाः (várdhanāḥ)
वर्धनासः¹ (várdhanāsaḥ¹)
vocative वर्धन (várdhana) वर्धनौ (várdhanau)
वर्धना¹ (várdhanā¹)
वर्धनाः (várdhanāḥ)
वर्धनासः¹ (várdhanāsaḥ¹)
accusative वर्धनम् (várdhanam) वर्धनौ (várdhanau)
वर्धना¹ (várdhanā¹)
वर्धनान् (várdhanān)
instrumental वर्धनेन (várdhanena) वर्धनाभ्याम् (várdhanābhyām) वर्धनैः (várdhanaiḥ)
वर्धनेभिः¹ (várdhanebhiḥ¹)
dative वर्धनाय (várdhanāya) वर्धनाभ्याम् (várdhanābhyām) वर्धनेभ्यः (várdhanebhyaḥ)
ablative वर्धनात् (várdhanāt) वर्धनाभ्याम् (várdhanābhyām) वर्धनेभ्यः (várdhanebhyaḥ)
genitive वर्धनस्य (várdhanasya) वर्धनयोः (várdhanayoḥ) वर्धनानाम् (várdhanānām)
locative वर्धने (várdhane) वर्धनयोः (várdhanayoḥ) वर्धनेषु (várdhaneṣu)
  • ¹Vedic

Noun

[edit]

वर्धन (várdhana) stemn

  1. upgrading
  2. amelioration, betterment, improvement
  3. extension, prolonging
  4. (mathematics) increment

Declension

[edit]
Neuter a-stem declension of वर्धन
singular dual plural
nominative वर्धनम् (várdhanam) वर्धने (várdhane) वर्धनानि (várdhanāni)
वर्धना¹ (várdhanā¹)
vocative वर्धन (várdhana) वर्धने (várdhane) वर्धनानि (várdhanāni)
वर्धना¹ (várdhanā¹)
accusative वर्धनम् (várdhanam) वर्धने (várdhane) वर्धनानि (várdhanāni)
वर्धना¹ (várdhanā¹)
instrumental वर्धनेन (várdhanena) वर्धनाभ्याम् (várdhanābhyām) वर्धनैः (várdhanaiḥ)
वर्धनेभिः¹ (várdhanebhiḥ¹)
dative वर्धनाय (várdhanāya) वर्धनाभ्याम् (várdhanābhyām) वर्धनेभ्यः (várdhanebhyaḥ)
ablative वर्धनात् (várdhanāt) वर्धनाभ्याम् (várdhanābhyām) वर्धनेभ्यः (várdhanebhyaḥ)
genitive वर्धनस्य (várdhanasya) वर्धनयोः (várdhanayoḥ) वर्धनानाम् (várdhanānām)
locative वर्धने (várdhane) वर्धनयोः (várdhanayoḥ) वर्धनेषु (várdhaneṣu)
  • ¹Vedic

Descendants

[edit]
  • Pali: vaḍḍhana