Jump to content

वत्स

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From Proto-Indo-Iranian *watsás (yearling, calf), from Proto-Indo-European *wet- (year). Cognate with Persian بچه (bačče, child, kid). Compare also Finnish vasa (calf, fawn), inherited from an Indo-Iranian borrowing.

    Pronunciation

    [edit]

    Noun

    [edit]

    वत्स (vatsá) stemm

    1. a calf
      • c. 1700 BCE – 1200 BCE, Ṛgveda 1.110.8.1:
        निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना॑सृजता मा॒तरं॒ पुनः॑ ।
        níścármaṇa ṛbhavo gā́mapiṃśata sáṃ vatsénāsṛjatā mātáraṃ púnaḥ.
        Out of skin, O Ṛbhus, once ye formed a cow, and brought the mother close unto her calf again.
    2. the young of any animal, offspring, child
    3. a son, boy
    4. (only in compounds like संवत्सम् (saṃvatsam, for a year) and त्रिवत्स (trivatsa, three years old)) a year

    Declension

    [edit]
    Masculine a-stem declension of वत्स
    singular dual plural
    nominative वत्सः (vatsáḥ) वत्सौ (vatsaú)
    वत्सा¹ (vatsā́¹)
    वत्साः (vatsā́ḥ)
    वत्सासः¹ (vatsā́saḥ¹)
    vocative वत्स (vátsa) वत्सौ (vátsau)
    वत्सा¹ (vátsā¹)
    वत्साः (vátsāḥ)
    वत्सासः¹ (vátsāsaḥ¹)
    accusative वत्सम् (vatsám) वत्सौ (vatsaú)
    वत्सा¹ (vatsā́¹)
    वत्सान् (vatsā́n)
    instrumental वत्सेन (vatséna) वत्साभ्याम् (vatsā́bhyām) वत्सैः (vatsaíḥ)
    वत्सेभिः¹ (vatsébhiḥ¹)
    dative वत्साय (vatsā́ya) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    ablative वत्सात् (vatsā́t) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    genitive वत्सस्य (vatsásya) वत्सयोः (vatsáyoḥ) वत्सानाम् (vatsā́nām)
    locative वत्से (vatsé) वत्सयोः (vatsáyoḥ) वत्सेषु (vatséṣu)
    • ¹Vedic

    Descendants

    [edit]

    Noun

    [edit]

    वत्स (vatsa) stemm or n

    1. the breast, chest

    Declension

    [edit]
    Masculine a-stem declension of वत्स
    singular dual plural
    nominative वत्सः (vatsáḥ) वत्सौ (vatsaú)
    वत्सा¹ (vatsā́¹)
    वत्साः (vatsā́ḥ)
    वत्सासः¹ (vatsā́saḥ¹)
    vocative वत्स (vátsa) वत्सौ (vátsau)
    वत्सा¹ (vátsā¹)
    वत्साः (vátsāḥ)
    वत्सासः¹ (vátsāsaḥ¹)
    accusative वत्सम् (vatsám) वत्सौ (vatsaú)
    वत्सा¹ (vatsā́¹)
    वत्सान् (vatsā́n)
    instrumental वत्सेन (vatséna) वत्साभ्याम् (vatsā́bhyām) वत्सैः (vatsaíḥ)
    वत्सेभिः¹ (vatsébhiḥ¹)
    dative वत्साय (vatsā́ya) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    ablative वत्सात् (vatsā́t) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    genitive वत्सस्य (vatsásya) वत्सयोः (vatsáyoḥ) वत्सानाम् (vatsā́nām)
    locative वत्से (vatsé) वत्सयोः (vatsáyoḥ) वत्सेषु (vatséṣu)
    • ¹Vedic
    Neuter a-stem declension of वत्स
    singular dual plural
    nominative वत्सम् (vatsám) वत्से (vatsé) वत्सानि (vatsā́ni)
    वत्सा¹ (vatsā́¹)
    vocative वत्स (vátsa) वत्से (vátse) वत्सानि (vátsāni)
    वत्सा¹ (vátsā¹)
    accusative वत्सम् (vatsám) वत्से (vatsé) वत्सानि (vatsā́ni)
    वत्सा¹ (vatsā́¹)
    instrumental वत्सेन (vatséna) वत्साभ्याम् (vatsā́bhyām) वत्सैः (vatsaíḥ)
    वत्सेभिः¹ (vatsébhiḥ¹)
    dative वत्साय (vatsā́ya) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    ablative वत्सात् (vatsā́t) वत्साभ्याम् (vatsā́bhyām) वत्सेभ्यः (vatsébhyaḥ)
    genitive वत्सस्य (vatsásya) वत्सयोः (vatsáyoḥ) वत्सानाम् (vatsā́nām)
    locative वत्से (vatsé) वत्सयोः (vatsáyoḥ) वत्सेषु (vatséṣu)
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]