Jump to content

लैङ्गिक

From Wiktionary, the free dictionary

Nepali

[edit]

Pronunciation

[edit]

Adjective

[edit]

लैङ्गिक (laiṅgik)

  1. sexual; phallic

Newar

[edit]

Pronunciation

[edit]

Adjective

[edit]

लैङ्गिक (laiṅgik) (Newa Spelling 𑐮𑐿𑐒𑑂𑐐𑐶𑐎)

  1. sexual; phallic

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From लिङ्ग (liṅga, sign) +‎ -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

लैङ्गिक (laiṅgika) stem

  1. based upon a characteristic mark or evidence or proof

Declension

[edit]
Masculine a-stem declension of लैङ्गिक
singular dual plural
nominative लैङ्गिकः (laiṅgikaḥ) लैङ्गिकौ (laiṅgikau)
लैङ्गिका¹ (laiṅgikā¹)
लैङ्गिकाः (laiṅgikāḥ)
लैङ्गिकासः¹ (laiṅgikāsaḥ¹)
vocative लैङ्गिक (laiṅgika) लैङ्गिकौ (laiṅgikau)
लैङ्गिका¹ (laiṅgikā¹)
लैङ्गिकाः (laiṅgikāḥ)
लैङ्गिकासः¹ (laiṅgikāsaḥ¹)
accusative लैङ्गिकम् (laiṅgikam) लैङ्गिकौ (laiṅgikau)
लैङ्गिका¹ (laiṅgikā¹)
लैङ्गिकान् (laiṅgikān)
instrumental लैङ्गिकेन (laiṅgikena) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकैः (laiṅgikaiḥ)
लैङ्गिकेभिः¹ (laiṅgikebhiḥ¹)
dative लैङ्गिकाय (laiṅgikāya) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकेभ्यः (laiṅgikebhyaḥ)
ablative लैङ्गिकात् (laiṅgikāt) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकेभ्यः (laiṅgikebhyaḥ)
genitive लैङ्गिकस्य (laiṅgikasya) लैङ्गिकयोः (laiṅgikayoḥ) लैङ्गिकानाम् (laiṅgikānām)
locative लैङ्गिके (laiṅgike) लैङ्गिकयोः (laiṅgikayoḥ) लैङ्गिकेषु (laiṅgikeṣu)
  • ¹Vedic
Feminine ī-stem declension of लैङ्गिकी
singular dual plural
nominative लैङ्गिकी (laiṅgikī) लैङ्गिक्यौ (laiṅgikyau)
लैङ्गिकी¹ (laiṅgikī¹)
लैङ्गिक्यः (laiṅgikyaḥ)
लैङ्गिकीः¹ (laiṅgikīḥ¹)
vocative लैङ्गिकि (laiṅgiki) लैङ्गिक्यौ (laiṅgikyau)
लैङ्गिकी¹ (laiṅgikī¹)
लैङ्गिक्यः (laiṅgikyaḥ)
लैङ्गिकीः¹ (laiṅgikīḥ¹)
accusative लैङ्गिकीम् (laiṅgikīm) लैङ्गिक्यौ (laiṅgikyau)
लैङ्गिकी¹ (laiṅgikī¹)
लैङ्गिकीः (laiṅgikīḥ)
instrumental लैङ्गिक्या (laiṅgikyā) लैङ्गिकीभ्याम् (laiṅgikībhyām) लैङ्गिकीभिः (laiṅgikībhiḥ)
dative लैङ्गिक्यै (laiṅgikyai) लैङ्गिकीभ्याम् (laiṅgikībhyām) लैङ्गिकीभ्यः (laiṅgikībhyaḥ)
ablative लैङ्गिक्याः (laiṅgikyāḥ)
लैङ्गिक्यै² (laiṅgikyai²)
लैङ्गिकीभ्याम् (laiṅgikībhyām) लैङ्गिकीभ्यः (laiṅgikībhyaḥ)
genitive लैङ्गिक्याः (laiṅgikyāḥ)
लैङ्गिक्यै² (laiṅgikyai²)
लैङ्गिक्योः (laiṅgikyoḥ) लैङ्गिकीनाम् (laiṅgikīnām)
locative लैङ्गिक्याम् (laiṅgikyām) लैङ्गिक्योः (laiṅgikyoḥ) लैङ्गिकीषु (laiṅgikīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लैङ्गिक
singular dual plural
nominative लैङ्गिकम् (laiṅgikam) लैङ्गिके (laiṅgike) लैङ्गिकानि (laiṅgikāni)
लैङ्गिका¹ (laiṅgikā¹)
vocative लैङ्गिक (laiṅgika) लैङ्गिके (laiṅgike) लैङ्गिकानि (laiṅgikāni)
लैङ्गिका¹ (laiṅgikā¹)
accusative लैङ्गिकम् (laiṅgikam) लैङ्गिके (laiṅgike) लैङ्गिकानि (laiṅgikāni)
लैङ्गिका¹ (laiṅgikā¹)
instrumental लैङ्गिकेन (laiṅgikena) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकैः (laiṅgikaiḥ)
लैङ्गिकेभिः¹ (laiṅgikebhiḥ¹)
dative लैङ्गिकाय (laiṅgikāya) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकेभ्यः (laiṅgikebhyaḥ)
ablative लैङ्गिकात् (laiṅgikāt) लैङ्गिकाभ्याम् (laiṅgikābhyām) लैङ्गिकेभ्यः (laiṅgikebhyaḥ)
genitive लैङ्गिकस्य (laiṅgikasya) लैङ्गिकयोः (laiṅgikayoḥ) लैङ्गिकानाम् (laiṅgikānām)
locative लैङ्गिके (laiṅgike) लैङ्गिकयोः (laiṅgikayoḥ) लैङ्गिकेषु (laiṅgikeṣu)
  • ¹Vedic

References

[edit]