Jump to content

लैङ्ग

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of लिङ्ग (liṅga).

Pronunciation

[edit]

Adjective

[edit]

लैङ्ग (laiṅga) stem

  1. (grammar) related to liṅga or gender

Declension

[edit]
Masculine a-stem declension of लैङ्ग
singular dual plural
nominative लैङ्गः (laiṅgaḥ) लैङ्गौ (laiṅgau)
लैङ्गा¹ (laiṅgā¹)
लैङ्गाः (laiṅgāḥ)
लैङ्गासः¹ (laiṅgāsaḥ¹)
vocative लैङ्ग (laiṅga) लैङ्गौ (laiṅgau)
लैङ्गा¹ (laiṅgā¹)
लैङ्गाः (laiṅgāḥ)
लैङ्गासः¹ (laiṅgāsaḥ¹)
accusative लैङ्गम् (laiṅgam) लैङ्गौ (laiṅgau)
लैङ्गा¹ (laiṅgā¹)
लैङ्गान् (laiṅgān)
instrumental लैङ्गेन (laiṅgena) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गैः (laiṅgaiḥ)
लैङ्गेभिः¹ (laiṅgebhiḥ¹)
dative लैङ्गाय (laiṅgāya) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
ablative लैङ्गात् (laiṅgāt) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
genitive लैङ्गस्य (laiṅgasya) लैङ्गयोः (laiṅgayoḥ) लैङ्गानाम् (laiṅgānām)
locative लैङ्गे (laiṅge) लैङ्गयोः (laiṅgayoḥ) लैङ्गेषु (laiṅgeṣu)
  • ¹Vedic
Feminine ī-stem declension of लैङ्गी
singular dual plural
nominative लैङ्गी (laiṅgī) लैङ्ग्यौ (laiṅgyau)
लैङ्गी¹ (laiṅgī¹)
लैङ्ग्यः (laiṅgyaḥ)
लैङ्गीः¹ (laiṅgīḥ¹)
vocative लैङ्गि (laiṅgi) लैङ्ग्यौ (laiṅgyau)
लैङ्गी¹ (laiṅgī¹)
लैङ्ग्यः (laiṅgyaḥ)
लैङ्गीः¹ (laiṅgīḥ¹)
accusative लैङ्गीम् (laiṅgīm) लैङ्ग्यौ (laiṅgyau)
लैङ्गी¹ (laiṅgī¹)
लैङ्गीः (laiṅgīḥ)
instrumental लैङ्ग्या (laiṅgyā) लैङ्गीभ्याम् (laiṅgībhyām) लैङ्गीभिः (laiṅgībhiḥ)
dative लैङ्ग्यै (laiṅgyai) लैङ्गीभ्याम् (laiṅgībhyām) लैङ्गीभ्यः (laiṅgībhyaḥ)
ablative लैङ्ग्याः (laiṅgyāḥ)
लैङ्ग्यै² (laiṅgyai²)
लैङ्गीभ्याम् (laiṅgībhyām) लैङ्गीभ्यः (laiṅgībhyaḥ)
genitive लैङ्ग्याः (laiṅgyāḥ)
लैङ्ग्यै² (laiṅgyai²)
लैङ्ग्योः (laiṅgyoḥ) लैङ्गीनाम् (laiṅgīnām)
locative लैङ्ग्याम् (laiṅgyām) लैङ्ग्योः (laiṅgyoḥ) लैङ्गीषु (laiṅgīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लैङ्ग
singular dual plural
nominative लैङ्गम् (laiṅgam) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
vocative लैङ्ग (laiṅga) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
accusative लैङ्गम् (laiṅgam) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
instrumental लैङ्गेन (laiṅgena) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गैः (laiṅgaiḥ)
लैङ्गेभिः¹ (laiṅgebhiḥ¹)
dative लैङ्गाय (laiṅgāya) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
ablative लैङ्गात् (laiṅgāt) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
genitive लैङ्गस्य (laiṅgasya) लैङ्गयोः (laiṅgayoḥ) लैङ्गानाम् (laiṅgānām)
locative लैङ्गे (laiṅge) लैङ्गयोः (laiṅgayoḥ) लैङ्गेषु (laiṅgeṣu)
  • ¹Vedic

Noun

[edit]

लैङ्ग (laiṅga) stemn

  1. name of a purāṇa and an upapurāṇa

Declension

[edit]
Neuter a-stem declension of लैङ्ग
singular dual plural
nominative लैङ्गम् (laiṅgam) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
vocative लैङ्ग (laiṅga) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
accusative लैङ्गम् (laiṅgam) लैङ्गे (laiṅge) लैङ्गानि (laiṅgāni)
लैङ्गा¹ (laiṅgā¹)
instrumental लैङ्गेन (laiṅgena) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गैः (laiṅgaiḥ)
लैङ्गेभिः¹ (laiṅgebhiḥ¹)
dative लैङ्गाय (laiṅgāya) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
ablative लैङ्गात् (laiṅgāt) लैङ्गाभ्याम् (laiṅgābhyām) लैङ्गेभ्यः (laiṅgebhyaḥ)
genitive लैङ्गस्य (laiṅgasya) लैङ्गयोः (laiṅgayoḥ) लैङ्गानाम् (laiṅgānām)
locative लैङ्गे (laiṅge) लैङ्गयोः (laiṅgayoḥ) लैङ्गेषु (laiṅgeṣu)
  • ¹Vedic

References

[edit]