Jump to content

लिङ्गाग्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From लिङ्ग (liṅga, penis) +‎ अग्र (ágra, forward, ahead).

Pronunciation

[edit]

Noun

[edit]

लिङ्गाग्र (liṅgāgra) stemn

  1. the glans penis
    Synonyms: see Thesaurus:लिङ्गाग्र

Declension

[edit]
Neuter a-stem declension of लिङ्गाग्र
singular dual plural
nominative लिङ्गाग्रम् (liṅgāgram) लिङ्गाग्रे (liṅgāgre) लिङ्गाग्राणि (liṅgāgrāṇi)
लिङ्गाग्रा¹ (liṅgāgrā¹)
vocative लिङ्गाग्र (liṅgāgra) लिङ्गाग्रे (liṅgāgre) लिङ्गाग्राणि (liṅgāgrāṇi)
लिङ्गाग्रा¹ (liṅgāgrā¹)
accusative लिङ्गाग्रम् (liṅgāgram) लिङ्गाग्रे (liṅgāgre) लिङ्गाग्राणि (liṅgāgrāṇi)
लिङ्गाग्रा¹ (liṅgāgrā¹)
instrumental लिङ्गाग्रेण (liṅgāgreṇa) लिङ्गाग्राभ्याम् (liṅgāgrābhyām) लिङ्गाग्रैः (liṅgāgraiḥ)
लिङ्गाग्रेभिः¹ (liṅgāgrebhiḥ¹)
dative लिङ्गाग्राय (liṅgāgrāya) लिङ्गाग्राभ्याम् (liṅgāgrābhyām) लिङ्गाग्रेभ्यः (liṅgāgrebhyaḥ)
ablative लिङ्गाग्रात् (liṅgāgrāt) लिङ्गाग्राभ्याम् (liṅgāgrābhyām) लिङ्गाग्रेभ्यः (liṅgāgrebhyaḥ)
genitive लिङ्गाग्रस्य (liṅgāgrasya) लिङ्गाग्रयोः (liṅgāgrayoḥ) लिङ्गाग्राणाम् (liṅgāgrāṇām)
locative लिङ्गाग्रे (liṅgāgre) लिङ्गाग्रयोः (liṅgāgrayoḥ) लिङ्गाग्रेषु (liṅgāgreṣu)
  • ¹Vedic

Descendants

[edit]
  • Hindi: लिंगाग्र (liṅgāgra) (learned)

Further reading

[edit]