Jump to content

लक्ष

From Wiktionary, the free dictionary

Konkani

[edit]

Noun

[edit]

लक्ष (lakṣan (Latin script ?, Kannada script ?)

  1. attention, heed, notice

Sanskrit

[edit]
Sanskrit numbers (edit)
 ←  100  ←  10,000 १०००००
100,000
1,000,000 (106)  → [a], [b] 100,000,000 (108)  → 
    Cardinal: लक्ष (lakṣa)

Alternative scripts

[edit]

Etymology

[edit]

From the root लक्ष् (lakṣ).

Pronunciation

[edit]

Noun

[edit]

लक्ष (lakṣá) stemm or n

  1. a mark, sign, token; a mark to aim at, target, butt, aim, object, prey, prize
    आकाशे लक्षम्-बन्ध्ākāśe lakṣam-bandhto fix the gaze vaguely on space, look into space as if at some object barely visible in the distance
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.12.4:
      येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ ।
      श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इंद्रः॑ ॥
      yénemā́ víśvā cyávanā kṛtā́ni yó dā́saṃ várṇamádharaṃ gúhā́kaḥ.
      śvaghnī́va yó jigīvā́ṃ lakṣámā́dadaryáḥ puṣṭā́ni sá janāsa íṃdraḥ.
      • 1896 translation by Ralph T. H. Griffith
        By whom this universe was made to tremble, who chased away the humbled brood of demons,
        Who, like a gambler gathering his winnings seized the foe's riches, He, O men, is Indra.
  2. appearance, show, pretence
  3. a kind of citron
    • Lexicographers, Various Works
  4. a pearl
    • Lexicographers, Various Works

Declension

[edit]
Masculine a-stem declension of लक्ष
singular dual plural
nominative लक्षः (lakṣáḥ) लक्षौ (lakṣaú)
लक्षा¹ (lakṣā́¹)
लक्षाः (lakṣā́ḥ)
लक्षासः¹ (lakṣā́saḥ¹)
vocative लक्ष (lákṣa) लक्षौ (lákṣau)
लक्षा¹ (lákṣā¹)
लक्षाः (lákṣāḥ)
लक्षासः¹ (lákṣāsaḥ¹)
accusative लक्षम् (lakṣám) लक्षौ (lakṣaú)
लक्षा¹ (lakṣā́¹)
लक्षान् (lakṣā́n)
instrumental लक्षेण (lakṣéṇa) लक्षाभ्याम् (lakṣā́bhyām) लक्षैः (lakṣaíḥ)
लक्षेभिः¹ (lakṣébhiḥ¹)
dative लक्षाय (lakṣā́ya) लक्षाभ्याम् (lakṣā́bhyām) लक्षेभ्यः (lakṣébhyaḥ)
ablative लक्षात् (lakṣā́t) लक्षाभ्याम् (lakṣā́bhyām) लक्षेभ्यः (lakṣébhyaḥ)
genitive लक्षस्य (lakṣásya) लक्षयोः (lakṣáyoḥ) लक्षाणाम् (lakṣā́ṇām)
locative लक्षे (lakṣé) लक्षयोः (lakṣáyoḥ) लक्षेषु (lakṣéṣu)
  • ¹Vedic
Neuter a-stem declension of लक्ष
singular dual plural
nominative लक्षम् (lakṣám) लक्षे (lakṣé) लक्षाणि (lakṣā́ṇi)
लक्षा¹ (lakṣā́¹)
vocative लक्ष (lákṣa) लक्षे (lákṣe) लक्षाणि (lákṣāṇi)
लक्षा¹ (lákṣā¹)
accusative लक्षम् (lakṣám) लक्षे (lakṣé) लक्षाणि (lakṣā́ṇi)
लक्षा¹ (lakṣā́¹)
instrumental लक्षेण (lakṣéṇa) लक्षाभ्याम् (lakṣā́bhyām) लक्षैः (lakṣaíḥ)
लक्षेभिः¹ (lakṣébhiḥ¹)
dative लक्षाय (lakṣā́ya) लक्षाभ्याम् (lakṣā́bhyām) लक्षेभ्यः (lakṣébhyaḥ)
ablative लक्षात् (lakṣā́t) लक्षाभ्याम् (lakṣā́bhyām) लक्षेभ्यः (lakṣébhyaḥ)
genitive लक्षस्य (lakṣásya) लक्षयोः (lakṣáyoḥ) लक्षाणाम् (lakṣā́ṇām)
locative लक्षे (lakṣé) लक्षयोः (lakṣáyoḥ) लक्षेषु (lakṣéṣu)
  • ¹Vedic

Adjective

[edit]

लक्ष (lakṣá) stem

  1. a lakh, one hundred thousand

Declension

[edit]
Masculine a-stem declension of लक्ष
singular dual plural
nominative लक्षः (lakṣáḥ) लक्षौ (lakṣaú)
लक्षा¹ (lakṣā́¹)
लक्षाः (lakṣā́ḥ)
लक्षासः¹ (lakṣā́saḥ¹)
vocative लक्ष (lákṣa) लक्षौ (lákṣau)
लक्षा¹ (lákṣā¹)
लक्षाः (lákṣāḥ)
लक्षासः¹ (lákṣāsaḥ¹)
accusative लक्षम् (lakṣám) लक्षौ (lakṣaú)
लक्षा¹ (lakṣā́¹)
लक्षान् (lakṣā́n)
instrumental लक्षेण (lakṣéṇa) लक्षाभ्याम् (lakṣā́bhyām) लक्षैः (lakṣaíḥ)
लक्षेभिः¹ (lakṣébhiḥ¹)
dative लक्षाय (lakṣā́ya) लक्षाभ्याम् (lakṣā́bhyām) लक्षेभ्यः (lakṣébhyaḥ)
ablative लक्षात् (lakṣā́t) लक्षाभ्याम् (lakṣā́bhyām) लक्षेभ्यः (lakṣébhyaḥ)
genitive लक्षस्य (lakṣásya) लक्षयोः (lakṣáyoḥ) लक्षाणाम् (lakṣā́ṇām)
locative लक्षे (lakṣé) लक्षयोः (lakṣáyoḥ) लक्षेषु (lakṣéṣu)
  • ¹Vedic
Feminine ā-stem declension of लक्षा
singular dual plural
nominative लक्षा (lakṣā) लक्षे (lakṣe) लक्षाः (lakṣāḥ)
vocative लक्षे (lakṣe) लक्षे (lakṣe) लक्षाः (lakṣāḥ)
accusative लक्षाम् (lakṣām) लक्षे (lakṣe) लक्षाः (lakṣāḥ)
instrumental लक्षया (lakṣayā)
लक्षा¹ (lakṣā¹)
लक्षाभ्याम् (lakṣābhyām) लक्षाभिः (lakṣābhiḥ)
dative लक्षायै (lakṣāyai) लक्षाभ्याम् (lakṣābhyām) लक्षाभ्यः (lakṣābhyaḥ)
ablative लक्षायाः (lakṣāyāḥ)
लक्षायै² (lakṣāyai²)
लक्षाभ्याम् (lakṣābhyām) लक्षाभ्यः (lakṣābhyaḥ)
genitive लक्षायाः (lakṣāyāḥ)
लक्षायै² (lakṣāyai²)
लक्षयोः (lakṣayoḥ) लक्षाणाम् (lakṣāṇām)
locative लक्षायाम् (lakṣāyām) लक्षयोः (lakṣayoḥ) लक्षासु (lakṣāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of लक्ष
singular dual plural
nominative लक्षम् (lakṣám) लक्षे (lakṣé) लक्षाणि (lakṣā́ṇi)
लक्षा¹ (lakṣā́¹)
vocative लक्ष (lákṣa) लक्षे (lákṣe) लक्षाणि (lákṣāṇi)
लक्षा¹ (lákṣā¹)
accusative लक्षम् (lakṣám) लक्षे (lakṣé) लक्षाणि (lakṣā́ṇi)
लक्षा¹ (lakṣā́¹)
instrumental लक्षेण (lakṣéṇa) लक्षाभ्याम् (lakṣā́bhyām) लक्षैः (lakṣaíḥ)
लक्षेभिः¹ (lakṣébhiḥ¹)
dative लक्षाय (lakṣā́ya) लक्षाभ्याम् (lakṣā́bhyām) लक्षेभ्यः (lakṣébhyaḥ)
ablative लक्षात् (lakṣā́t) लक्षाभ्याम् (lakṣā́bhyām) लक्षेभ्यः (lakṣébhyaḥ)
genitive लक्षस्य (lakṣásya) लक्षयोः (lakṣáyoḥ) लक्षाणाम् (lakṣā́ṇām)
locative लक्षे (lakṣé) लक्षयोः (lakṣáyoḥ) लक्षेषु (lakṣéṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]
  • Monier Williams (1899) “लक्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0891.
  • Mayrhofer, Manfred (1996) “lakṣá”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume II, Heidelberg: Carl Winter Universitätsverlag, page 472