Jump to content

राजपुत्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Tatpuruṣa compound of राजन् (rājan, king) +‎ पुत्र (putra, son).

Pronunciation

[edit]

Noun

[edit]

राजपुत्र (rājaputrá) stemm

  1. the son of a king; a prince
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.40.3:
      प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो॑र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् ।
      कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ॥
      prātárjarethe jaraṇéva kā́payā vástorvastoryajatā́ gacchatho gṛhám.
      kásya dhvasrā́ bhavathaḥ kásya vā narā rājaputréva sávanā́va gacchathaḥ.
      Early at dawn ye sing forth praise as with a herald's voice, and, meet for worship, go each morning to the house.
      Whom do ye ever bring to ruin? Unto whose libations come ye, Heroes, like two Sons of Kings?
    • c. 700 BCE, Śatapatha Brāhmaṇa 13.4.2.5:
      तस्यैते पुरस्ताद्रक्षितार उपकॢप्ता भवन्ति राजपुत्राः कवचिनः शतं राजन्या निषङ्गिणः शतं सूतग्रामण्यां पुत्रा इषुपर्षिणः शतं क्षात्त्रसंग्रहीतॄणाम्पुत्रा दण्डिनः ...
      tasyaite purastādrakṣitāra upakḷptā bhavanti rājaputrāḥ kavacinaḥ śataṃ rājanyā niṣaṅgiṇaḥ śataṃ sūtagrāmaṇyāṃ putrā iṣuparṣiṇaḥ śataṃ kṣāttrasaṃgrahītṝṇāmputrā daṇḍinaḥ ...
      In front (of the worshipping place) there are those protectors of it ready at hand,--to wit, a hundred royal princes, clad in armour; a hundred warriors armed with swords; a hundred sons of heralds and headmen, bearing quivers filled with arrows; and a hundred sons of attendants and charioteers, bearing staves...

Declension

[edit]
Masculine a-stem declension of राजपुत्र
singular dual plural
nominative राजपुत्रः (rājaputráḥ) राजपुत्रौ (rājaputraú)
राजपुत्रा¹ (rājaputrā́¹)
राजपुत्राः (rājaputrā́ḥ)
राजपुत्रासः¹ (rājaputrā́saḥ¹)
vocative राजपुत्र (rā́japutra) राजपुत्रौ (rā́japutrau)
राजपुत्रा¹ (rā́japutrā¹)
राजपुत्राः (rā́japutrāḥ)
राजपुत्रासः¹ (rā́japutrāsaḥ¹)
accusative राजपुत्रम् (rājaputrám) राजपुत्रौ (rājaputraú)
राजपुत्रा¹ (rājaputrā́¹)
राजपुत्रान् (rājaputrā́n)
instrumental राजपुत्रेण (rājaputréṇa) राजपुत्राभ्याम् (rājaputrā́bhyām) राजपुत्रैः (rājaputraíḥ)
राजपुत्रेभिः¹ (rājaputrébhiḥ¹)
dative राजपुत्राय (rājaputrā́ya) राजपुत्राभ्याम् (rājaputrā́bhyām) राजपुत्रेभ्यः (rājaputrébhyaḥ)
ablative राजपुत्रात् (rājaputrā́t) राजपुत्राभ्याम् (rājaputrā́bhyām) राजपुत्रेभ्यः (rājaputrébhyaḥ)
genitive राजपुत्रस्य (rājaputrásya) राजपुत्रयोः (rājaputráyoḥ) राजपुत्राणाम् (rājaputrā́ṇām)
locative राजपुत्रे (rājaputré) राजपुत्रयोः (rājaputráyoḥ) राजपुत्रेषु (rājaputréṣu)
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]