Jump to content

रमण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root रम् (ram, to enjoy).

Pronunciation

[edit]

Adjective

[edit]

रमण (ramaṇa) stem

  1. pleasing, charming, delightful

Declension

[edit]
Masculine a-stem declension of रमण
singular dual plural
nominative रमणः (ramaṇaḥ) रमणौ (ramaṇau)
रमणा¹ (ramaṇā¹)
रमणाः (ramaṇāḥ)
रमणासः¹ (ramaṇāsaḥ¹)
vocative रमण (ramaṇa) रमणौ (ramaṇau)
रमणा¹ (ramaṇā¹)
रमणाः (ramaṇāḥ)
रमणासः¹ (ramaṇāsaḥ¹)
accusative रमणम् (ramaṇam) रमणौ (ramaṇau)
रमणा¹ (ramaṇā¹)
रमणान् (ramaṇān)
instrumental रमणेन (ramaṇena) रमणाभ्याम् (ramaṇābhyām) रमणैः (ramaṇaiḥ)
रमणेभिः¹ (ramaṇebhiḥ¹)
dative रमणाय (ramaṇāya) रमणाभ्याम् (ramaṇābhyām) रमणेभ्यः (ramaṇebhyaḥ)
ablative रमणात् (ramaṇāt) रमणाभ्याम् (ramaṇābhyām) रमणेभ्यः (ramaṇebhyaḥ)
genitive रमणस्य (ramaṇasya) रमणयोः (ramaṇayoḥ) रमणानाम् (ramaṇānām)
locative रमणे (ramaṇe) रमणयोः (ramaṇayoḥ) रमणेषु (ramaṇeṣu)
  • ¹Vedic
Feminine ā-stem declension of रमणा
singular dual plural
nominative रमणा (ramaṇā) रमणे (ramaṇe) रमणाः (ramaṇāḥ)
vocative रमणे (ramaṇe) रमणे (ramaṇe) रमणाः (ramaṇāḥ)
accusative रमणाम् (ramaṇām) रमणे (ramaṇe) रमणाः (ramaṇāḥ)
instrumental रमणया (ramaṇayā)
रमणा¹ (ramaṇā¹)
रमणाभ्याम् (ramaṇābhyām) रमणाभिः (ramaṇābhiḥ)
dative रमणायै (ramaṇāyai) रमणाभ्याम् (ramaṇābhyām) रमणाभ्यः (ramaṇābhyaḥ)
ablative रमणायाः (ramaṇāyāḥ)
रमणायै² (ramaṇāyai²)
रमणाभ्याम् (ramaṇābhyām) रमणाभ्यः (ramaṇābhyaḥ)
genitive रमणायाः (ramaṇāyāḥ)
रमणायै² (ramaṇāyai²)
रमणयोः (ramaṇayoḥ) रमणानाम् (ramaṇānām)
locative रमणायाम् (ramaṇāyām) रमणयोः (ramaṇayoḥ) रमणासु (ramaṇāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रमण
singular dual plural
nominative रमणम् (ramaṇam) रमणे (ramaṇe) रमणानि (ramaṇāni)
रमणा¹ (ramaṇā¹)
vocative रमण (ramaṇa) रमणे (ramaṇe) रमणानि (ramaṇāni)
रमणा¹ (ramaṇā¹)
accusative रमणम् (ramaṇam) रमणे (ramaṇe) रमणानि (ramaṇāni)
रमणा¹ (ramaṇā¹)
instrumental रमणेन (ramaṇena) रमणाभ्याम् (ramaṇābhyām) रमणैः (ramaṇaiḥ)
रमणेभिः¹ (ramaṇebhiḥ¹)
dative रमणाय (ramaṇāya) रमणाभ्याम् (ramaṇābhyām) रमणेभ्यः (ramaṇebhyaḥ)
ablative रमणात् (ramaṇāt) रमणाभ्याम् (ramaṇābhyām) रमणेभ्यः (ramaṇebhyaḥ)
genitive रमणस्य (ramaṇasya) रमणयोः (ramaṇayoḥ) रमणानाम् (ramaṇānām)
locative रमणे (ramaṇe) रमणयोः (ramaṇayoḥ) रमणेषु (ramaṇeṣu)
  • ¹Vedic

Noun

[edit]

रमण (ramaṇa) stemn

  1. pleasure, joy
  2. dalliance, amorous sport, sexual union, copulation
  3. decoying (of deer)
  4. the hinder parts, pudenda
  5. the root of Trichosanthes Dioeca
  6. name of a forest
  7. name of a town

Declension

[edit]
Neuter a-stem declension of रमण
singular dual plural
nominative रमणम् (ramaṇam) रमणे (ramaṇe) रमणानि (ramaṇāni)
रमणा¹ (ramaṇā¹)
vocative रमण (ramaṇa) रमणे (ramaṇe) रमणानि (ramaṇāni)
रमणा¹ (ramaṇā¹)
accusative रमणम् (ramaṇam) रमणे (ramaṇe) रमणानि (ramaṇāni)
रमणा¹ (ramaṇā¹)
instrumental रमणेन (ramaṇena) रमणाभ्याम् (ramaṇābhyām) रमणैः (ramaṇaiḥ)
रमणेभिः¹ (ramaṇebhiḥ¹)
dative रमणाय (ramaṇāya) रमणाभ्याम् (ramaṇābhyām) रमणेभ्यः (ramaṇebhyaḥ)
ablative रमणात् (ramaṇāt) रमणाभ्याम् (ramaṇābhyām) रमणेभ्यः (ramaṇebhyaḥ)
genitive रमणस्य (ramaṇasya) रमणयोः (ramaṇayoḥ) रमणानाम् (ramaṇānām)
locative रमणे (ramaṇe) रमणयोः (ramaṇayoḥ) रमणेषु (ramaṇeṣu)
  • ¹Vedic

Noun

[edit]

रमण (ramaṇa) stemm

  1. a lover, husband
  2. Kamadeva, the god of love
  3. an ass
  4. a testicle
  5. a tree similar to the Melia Bukayun
  6. tinduka
  7. name of Aruṇa or the charioteer of the Sun
  8. name of a mythical son of Manoharā
  9. name of a man

Declension

[edit]
Masculine a-stem declension of रमण
singular dual plural
nominative रमणः (ramaṇaḥ) रमणौ (ramaṇau)
रमणा¹ (ramaṇā¹)
रमणाः (ramaṇāḥ)
रमणासः¹ (ramaṇāsaḥ¹)
vocative रमण (ramaṇa) रमणौ (ramaṇau)
रमणा¹ (ramaṇā¹)
रमणाः (ramaṇāḥ)
रमणासः¹ (ramaṇāsaḥ¹)
accusative रमणम् (ramaṇam) रमणौ (ramaṇau)
रमणा¹ (ramaṇā¹)
रमणान् (ramaṇān)
instrumental रमणेन (ramaṇena) रमणाभ्याम् (ramaṇābhyām) रमणैः (ramaṇaiḥ)
रमणेभिः¹ (ramaṇebhiḥ¹)
dative रमणाय (ramaṇāya) रमणाभ्याम् (ramaṇābhyām) रमणेभ्यः (ramaṇebhyaḥ)
ablative रमणात् (ramaṇāt) रमणाभ्याम् (ramaṇābhyām) रमणेभ्यः (ramaṇebhyaḥ)
genitive रमणस्य (ramaṇasya) रमणयोः (ramaṇayoḥ) रमणानाम् (ramaṇānām)
locative रमणे (ramaṇe) रमणयोः (ramaṇayoḥ) रमणेषु (ramaṇeṣu)
  • ¹Vedic

References

[edit]