Jump to content

मृतोत्थान

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

मृत (mŕt) +‎ उत्थान (utthān).

Pronunciation

[edit]
  • (Delhi) IPA(key): /mɾɪ.t̪oːt̪.t̪ʰɑːn/, [mɾɪ.t̪oːt̪̚.t̪ʰä̃ːn]

Noun

[edit]

मृतोत्थान (mŕtotthānm

  1. rising from the dead: resurrection
    Synonyms: पुनरुत्थान (punrutthān), पुनरुज्जीवन (punrujjīvan), नुशूर (nuśūr)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मृत (mṛta, dead) +‎ उत्थान (utthāna, rising, waking up), literally waking up, rising of the dead.

Pronunciation

[edit]

Noun

[edit]

मृतोत्थान (mṛtotthāna) stemn

  1. (neologism) resurrection
    Synonym: पुनरुज्जीवन (punarujjīvana)

Declension

[edit]
Neuter a-stem declension of मृतोत्थान
singular dual plural
nominative मृतोत्थानम् (mṛtotthānam) मृतोत्थाने (mṛtotthāne) मृतोत्थानानि (mṛtotthānāni)
मृतोत्थाना¹ (mṛtotthānā¹)
vocative मृतोत्थान (mṛtotthāna) मृतोत्थाने (mṛtotthāne) मृतोत्थानानि (mṛtotthānāni)
मृतोत्थाना¹ (mṛtotthānā¹)
accusative मृतोत्थानम् (mṛtotthānam) मृतोत्थाने (mṛtotthāne) मृतोत्थानानि (mṛtotthānāni)
मृतोत्थाना¹ (mṛtotthānā¹)
instrumental मृतोत्थानेन (mṛtotthānena) मृतोत्थानाभ्याम् (mṛtotthānābhyām) मृतोत्थानैः (mṛtotthānaiḥ)
मृतोत्थानेभिः¹ (mṛtotthānebhiḥ¹)
dative मृतोत्थानाय (mṛtotthānāya) मृतोत्थानाभ्याम् (mṛtotthānābhyām) मृतोत्थानेभ्यः (mṛtotthānebhyaḥ)
ablative मृतोत्थानात् (mṛtotthānāt) मृतोत्थानाभ्याम् (mṛtotthānābhyām) मृतोत्थानेभ्यः (mṛtotthānebhyaḥ)
genitive मृतोत्थानस्य (mṛtotthānasya) मृतोत्थानयोः (mṛtotthānayoḥ) मृतोत्थानानाम् (mṛtotthānānām)
locative मृतोत्थाने (mṛtotthāne) मृतोत्थानयोः (mṛtotthānayoḥ) मृतोत्थानेषु (mṛtotthāneṣu)
  • ¹Vedic

Descendants

[edit]
  • Hindi: मृतोत्थान (mŕtotthān) (learned)