उत्थान
Appearance
Hindi
[edit]Etymology
[edit]Learned borrowing from Sanskrit उत्थान (utthāna).
Pronunciation
[edit]Noun
[edit]उत्थान • (utthān) m (Urdu spelling اُتّھان)
- rise, surge, advance
- awakening, reinvigoration (as of a people)
- (Hinduism) the awakening of Vishnu (on the eleventh day of the bright half of Kartika month)
Declension
[edit]Declension of उत्थान (masc cons-stem)
Further reading
[edit]- “उत्थान”, in ریخْتَہ لُغَت (rexta luġat) - Rekhta Dictionary [Urdu dictionary with meanings in Hindi & English], Noida, India: Rekhta Foundation, 2025.
- McGregor, Ronald Stuart (1993) “उत्थान”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
- Dāsa, Śyāmasundara (1965–1975) “उत्थान”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- উত্থান (Assamese script)
- ᬉᬢ᭄ᬣᬵᬦ (Balinese script)
- উত্থান (Bengali script)
- 𑰄𑰝𑰿𑰞𑰯𑰡 (Bhaiksuki script)
- 𑀉𑀢𑁆𑀣𑀸𑀦 (Brahmi script)
- ဥတ္ထာန (Burmese script)
- ઉત્થાન (Gujarati script)
- ਉਤ੍ਥਾਨ (Gurmukhi script)
- 𑌉𑌤𑍍𑌥𑌾𑌨 (Grantha script)
- ꦈꦠ꧀ꦡꦴꦤ (Javanese script)
- 𑂇𑂞𑂹𑂟𑂰𑂢 (Kaithi script)
- ಉತ್ಥಾನ (Kannada script)
- ឧត្ថាន (Khmer script)
- ອຸຕ຺ຖານ (Lao script)
- ഉത്ഥാന (Malayalam script)
- ᡠᢠᡨᠠ᠊ᠠᠨᠠ (Manchu script)
- 𑘄𑘝𑘿𑘞𑘰𑘡 (Modi script)
- ᠤᢐᠲᠠᢗᠨᠠ᠋ (Mongolian script)
- 𑦤𑦽𑧠𑦾𑧑𑧁 (Nandinagari script)
- 𑐄𑐟𑑂𑐠𑐵𑐣 (Newa script)
- ଉତ୍ଥାନ (Odia script)
- ꢆꢡ꣄ꢢꢵꢥ (Saurashtra script)
- 𑆇𑆠𑇀𑆡𑆳𑆤 (Sharada script)
- 𑖄𑖝𑖿𑖞𑖯𑖡 (Siddham script)
- උත්ථාන (Sinhalese script)
- 𑩐𑩒𑩫 𑪙𑩬𑩛𑩯 (Soyombo script)
- 𑚄𑚙𑚶𑚚𑚭𑚝 (Takri script)
- உத்த²ாந (Tamil script)
- ఉత్థాన (Telugu script)
- อุตฺถาน (Thai script)
- ཨུ་ཏྠཱ་ན (Tibetan script)
- 𑒅𑒞𑓂𑒟𑒰𑒢 (Tirhuta script)
- 𑨀𑨃𑨙𑩇𑨚𑨊𑨝 (Zanabazar Square script)
Etymology
[edit]A later Vedic corruption of *उत्स्थान (utsthāna), from उद्- (ud-, “above, upwards”) + स्थान (sthāna, “the act of standing; place”).
Pronunciation
[edit]- (Vedic) IPA(key): /ut.tʰɑ́ː.nɐ/, [ut̚.tʰɑ́ː.nɐ]
- (Classical Sanskrit) IPA(key): /ut̪.t̪ʰɑː.n̪ɐ/, [ut̪̚.t̪ʰɑː.n̪ɐ]
Adjective
[edit]उत्थान • (utthā́na) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | उत्थानः (utthā́naḥ) | उत्थानौ (utthā́nau) उत्थाना¹ (utthā́nā¹) |
उत्थानाः (utthā́nāḥ) उत्थानासः¹ (utthā́nāsaḥ¹) |
vocative | उत्थान (útthāna) | उत्थानौ (útthānau) उत्थाना¹ (útthānā¹) |
उत्थानाः (útthānāḥ) उत्थानासः¹ (útthānāsaḥ¹) |
accusative | उत्थानम् (utthā́nam) | उत्थानौ (utthā́nau) उत्थाना¹ (utthā́nā¹) |
उत्थानान् (utthā́nān) |
instrumental | उत्थानेन (utthā́nena) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानैः (utthā́naiḥ) उत्थानेभिः¹ (utthā́nebhiḥ¹) |
dative | उत्थानाय (utthā́nāya) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानेभ्यः (utthā́nebhyaḥ) |
ablative | उत्थानात् (utthā́nāt) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानेभ्यः (utthā́nebhyaḥ) |
genitive | उत्थानस्य (utthā́nasya) | उत्थानयोः (utthā́nayoḥ) | उत्थानानाम् (utthā́nānām) |
locative | उत्थाने (utthā́ne) | उत्थानयोः (utthā́nayoḥ) | उत्थानेषु (utthā́neṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | उत्थाना (utthā́nā) | उत्थाने (utthā́ne) | उत्थानाः (utthā́nāḥ) |
vocative | उत्थाने (útthāne) | उत्थाने (útthāne) | उत्थानाः (útthānāḥ) |
accusative | उत्थानाम् (utthā́nām) | उत्थाने (utthā́ne) | उत्थानाः (utthā́nāḥ) |
instrumental | उत्थानया (utthā́nayā) उत्थाना¹ (utthā́nā¹) |
उत्थानाभ्याम् (utthā́nābhyām) | उत्थानाभिः (utthā́nābhiḥ) |
dative | उत्थानायै (utthā́nāyai) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानाभ्यः (utthā́nābhyaḥ) |
ablative | उत्थानायाः (utthā́nāyāḥ) उत्थानायै² (utthā́nāyai²) |
उत्थानाभ्याम् (utthā́nābhyām) | उत्थानाभ्यः (utthā́nābhyaḥ) |
genitive | उत्थानायाः (utthā́nāyāḥ) उत्थानायै² (utthā́nāyai²) |
उत्थानयोः (utthā́nayoḥ) | उत्थानानाम् (utthā́nānām) |
locative | उत्थानायाम् (utthā́nāyām) | उत्थानयोः (utthā́nayoḥ) | उत्थानासु (utthā́nāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | उत्थानम् (utthā́nam) | उत्थाने (utthā́ne) | उत्थानानि (utthā́nāni) उत्थाना¹ (utthā́nā¹) |
vocative | उत्थान (útthāna) | उत्थाने (útthāne) | उत्थानानि (útthānāni) उत्थाना¹ (útthānā¹) |
accusative | उत्थानम् (utthā́nam) | उत्थाने (utthā́ne) | उत्थानानि (utthā́nāni) उत्थाना¹ (utthā́nā¹) |
instrumental | उत्थानेन (utthā́nena) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानैः (utthā́naiḥ) उत्थानेभिः¹ (utthā́nebhiḥ¹) |
dative | उत्थानाय (utthā́nāya) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानेभ्यः (utthā́nebhyaḥ) |
ablative | उत्थानात् (utthā́nāt) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानेभ्यः (utthā́nebhyaḥ) |
genitive | उत्थानस्य (utthā́nasya) | उत्थानयोः (utthā́nayoḥ) | उत्थानानाम् (utthā́nānām) |
locative | उत्थाने (utthā́ne) | उत्थानयोः (utthā́nayoḥ) | उत्थानेषु (utthā́neṣu) |
- ¹Vedic
Noun
[edit]उत्थान • (utthā́na) stem, n
- the act of standing up or rising
- c. 500 BCE – 100 BCE, Rāmāyaṇa 1.3.20:
- शूर्पणख्याश् च संवादं विरूपकरणं तथा ।
वधं खरत्रिशिरसोर् उत्थानं रावणस्य च ॥- śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā.
vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca. - The conversation with Śūrpaṇakhā and her deformation, the killing of Khara and Triśiras and the rise of Rāvaṇa.
- śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā.
- शूर्पणख्याश् च संवादं विरूपकरणं तथा ।
- resurrection
- Synonyms: see Thesaurus:पुनरुज्जीवन
- coming forth, appearing
- tumult, sedition
- effort, exertion
- Synonyms: see Thesaurus:श्रम
- origin, rise
- Synonyms: see Thesaurus:उत्पत्ति
- a shed where sacrifices are offered
- happiness, joy, pleasure
- Synonyms: see Thesaurus:सुख
- a courtyard
- Synonyms: see Thesaurus:अङ्गन
- war, battle
- Synonyms: see Thesaurus:युद्ध
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | उत्थानम् (utthā́nam) | उत्थाने (utthā́ne) | उत्थानानि (utthā́nāni) उत्थाना¹ (utthā́nā¹) |
vocative | उत्थान (útthāna) | उत्थाने (útthāne) | उत्थानानि (útthānāni) उत्थाना¹ (útthānā¹) |
accusative | उत्थानम् (utthā́nam) | उत्थाने (utthā́ne) | उत्थानानि (utthā́nāni) उत्थाना¹ (utthā́nā¹) |
instrumental | उत्थानेन (utthā́nena) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानैः (utthā́naiḥ) उत्थानेभिः¹ (utthā́nebhiḥ¹) |
dative | उत्थानाय (utthā́nāya) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानेभ्यः (utthā́nebhyaḥ) |
ablative | उत्थानात् (utthā́nāt) | उत्थानाभ्याम् (utthā́nābhyām) | उत्थानेभ्यः (utthā́nebhyaḥ) |
genitive | उत्थानस्य (utthā́nasya) | उत्थानयोः (utthā́nayoḥ) | उत्थानानाम् (utthā́nānām) |
locative | उत्थाने (utthā́ne) | उत्थानयोः (utthā́nayoḥ) | उत्थानेषु (utthā́neṣu) |
- ¹Vedic
Descendants
[edit]Terms inherited from उत्थान (utthā́na)
Learned loans from उत्थान (utthā́na)
Further reading
[edit]- Monier Williams (1899) “उत्थान”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 179, column 3.
- Apte, Vaman Shivram (1890) “उत्थान”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Turner, Ralph Lilley (1969–1985) “utthāˊna”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
Categories:
- Hindi terms derived from Proto-Indo-European
- Hindi terms derived from the Proto-Indo-European root *steh₂-
- Hindi terms derived from Sanskrit
- Hindi terms derived from the Sanskrit root स्था
- Hindi terms derived from the Sanskrit root उत्था
- Hindi terms borrowed from Sanskrit
- Hindi learned borrowings from Sanskrit
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi nouns
- Hindi masculine nouns
- hi:Hinduism
- Hindi masculine consonant-stem nouns
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms derived from the Proto-Indo-European root *steh₂-
- Sanskrit terms belonging to the root स्था
- Sanskrit terms belonging to the root उत्था
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit a-stem adjectives
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit neuter nouns
- Sanskrit terms with quotations
- Sanskrit a-stem nouns