Jump to content

उत्थान

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit उत्थान (utthāna).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʊt̪.t̪ʰɑːn/, [ʊt̪̚.t̪ʰä̃ːn]

Noun

[edit]

उत्थान (utthānm (Urdu spelling اُتّھان)

  1. rise, surge, advance
    Synonyms: वृद्धि (vŕddhi), बढ़ना (baṛhnā), बाढ़ (bāṛh)
  2. awakening, reinvigoration (as of a people)
    Synonyms: जागरण (jāgraṇ), जागना (jāgnā)
  3. (Hinduism) the awakening of Vishnu (on the eleventh day of the bright half of Kartika month)

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

A later Vedic corruption of *उत्स्थान (utsthāna), from उद्- (ud-, above, upwards) +‎ स्थान (sthāna, the act of standing; place).

Pronunciation

[edit]

Adjective

[edit]

उत्थान (utthā́na) stem

  1. causing to arise or originate

Declension

[edit]
Masculine a-stem declension of उत्थान
singular dual plural
nominative उत्थानः (utthā́naḥ) उत्थानौ (utthā́nau)
उत्थाना¹ (utthā́nā¹)
उत्थानाः (utthā́nāḥ)
उत्थानासः¹ (utthā́nāsaḥ¹)
vocative उत्थान (útthāna) उत्थानौ (útthānau)
उत्थाना¹ (útthānā¹)
उत्थानाः (útthānāḥ)
उत्थानासः¹ (útthānāsaḥ¹)
accusative उत्थानम् (utthā́nam) उत्थानौ (utthā́nau)
उत्थाना¹ (utthā́nā¹)
उत्थानान् (utthā́nān)
instrumental उत्थानेन (utthā́nena) उत्थानाभ्याम् (utthā́nābhyām) उत्थानैः (utthā́naiḥ)
उत्थानेभिः¹ (utthā́nebhiḥ¹)
dative उत्थानाय (utthā́nāya) उत्थानाभ्याम् (utthā́nābhyām) उत्थानेभ्यः (utthā́nebhyaḥ)
ablative उत्थानात् (utthā́nāt) उत्थानाभ्याम् (utthā́nābhyām) उत्थानेभ्यः (utthā́nebhyaḥ)
genitive उत्थानस्य (utthā́nasya) उत्थानयोः (utthā́nayoḥ) उत्थानानाम् (utthā́nānām)
locative उत्थाने (utthā́ne) उत्थानयोः (utthā́nayoḥ) उत्थानेषु (utthā́neṣu)
  • ¹Vedic
Feminine ā-stem declension of उत्थाना
singular dual plural
nominative उत्थाना (utthā́nā) उत्थाने (utthā́ne) उत्थानाः (utthā́nāḥ)
vocative उत्थाने (útthāne) उत्थाने (útthāne) उत्थानाः (útthānāḥ)
accusative उत्थानाम् (utthā́nām) उत्थाने (utthā́ne) उत्थानाः (utthā́nāḥ)
instrumental उत्थानया (utthā́nayā)
उत्थाना¹ (utthā́nā¹)
उत्थानाभ्याम् (utthā́nābhyām) उत्थानाभिः (utthā́nābhiḥ)
dative उत्थानायै (utthā́nāyai) उत्थानाभ्याम् (utthā́nābhyām) उत्थानाभ्यः (utthā́nābhyaḥ)
ablative उत्थानायाः (utthā́nāyāḥ)
उत्थानायै² (utthā́nāyai²)
उत्थानाभ्याम् (utthā́nābhyām) उत्थानाभ्यः (utthā́nābhyaḥ)
genitive उत्थानायाः (utthā́nāyāḥ)
उत्थानायै² (utthā́nāyai²)
उत्थानयोः (utthā́nayoḥ) उत्थानानाम् (utthā́nānām)
locative उत्थानायाम् (utthā́nāyām) उत्थानयोः (utthā́nayoḥ) उत्थानासु (utthā́nāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of उत्थान
singular dual plural
nominative उत्थानम् (utthā́nam) उत्थाने (utthā́ne) उत्थानानि (utthā́nāni)
उत्थाना¹ (utthā́nā¹)
vocative उत्थान (útthāna) उत्थाने (útthāne) उत्थानानि (útthānāni)
उत्थाना¹ (útthānā¹)
accusative उत्थानम् (utthā́nam) उत्थाने (utthā́ne) उत्थानानि (utthā́nāni)
उत्थाना¹ (utthā́nā¹)
instrumental उत्थानेन (utthā́nena) उत्थानाभ्याम् (utthā́nābhyām) उत्थानैः (utthā́naiḥ)
उत्थानेभिः¹ (utthā́nebhiḥ¹)
dative उत्थानाय (utthā́nāya) उत्थानाभ्याम् (utthā́nābhyām) उत्थानेभ्यः (utthā́nebhyaḥ)
ablative उत्थानात् (utthā́nāt) उत्थानाभ्याम् (utthā́nābhyām) उत्थानेभ्यः (utthā́nebhyaḥ)
genitive उत्थानस्य (utthā́nasya) उत्थानयोः (utthā́nayoḥ) उत्थानानाम् (utthā́nānām)
locative उत्थाने (utthā́ne) उत्थानयोः (utthā́nayoḥ) उत्थानेषु (utthā́neṣu)
  • ¹Vedic

Noun

[edit]

उत्थान (utthā́na) stemn

  1. the act of standing up or rising
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.3.20:
      शूर्पणख्याश् च संवादं विरूपकरणं तथा ।
      वधं खरत्रिशिरसोर् उत्थानं रावणस्य च ॥
      śūrpaṇakhyāś ca saṃvādaṃ virūpakaraṇaṃ tathā.
      vadhaṃ kharatriśirasor utthānaṃ rāvaṇasya ca.
      The conversation with Śūrpaṇakhā and her deformation, the killing of Khara and Triśiras and the rise of Rāvaṇa.
  2. resurrection
    Synonyms: see Thesaurus:पुनरुज्जीवन
  3. coming forth, appearing
  4. tumult, sedition
  5. effort, exertion
    Synonyms: see Thesaurus:श्रम
  6. origin, rise
    Synonyms: see Thesaurus:उत्पत्ति
  7. a shed where sacrifices are offered
  8. happiness, joy, pleasure
    Synonyms: see Thesaurus:सुख
  9. a courtyard
    Synonyms: see Thesaurus:अङ्गन
  10. war, battle
    Synonyms: see Thesaurus:युद्ध

Declension

[edit]
Neuter a-stem declension of उत्थान
singular dual plural
nominative उत्थानम् (utthā́nam) उत्थाने (utthā́ne) उत्थानानि (utthā́nāni)
उत्थाना¹ (utthā́nā¹)
vocative उत्थान (útthāna) उत्थाने (útthāne) उत्थानानि (útthānāni)
उत्थाना¹ (útthānā¹)
accusative उत्थानम् (utthā́nam) उत्थाने (utthā́ne) उत्थानानि (utthā́nāni)
उत्थाना¹ (utthā́nā¹)
instrumental उत्थानेन (utthā́nena) उत्थानाभ्याम् (utthā́nābhyām) उत्थानैः (utthā́naiḥ)
उत्थानेभिः¹ (utthā́nebhiḥ¹)
dative उत्थानाय (utthā́nāya) उत्थानाभ्याम् (utthā́nābhyām) उत्थानेभ्यः (utthā́nebhyaḥ)
ablative उत्थानात् (utthā́nāt) उत्थानाभ्याम् (utthā́nābhyām) उत्थानेभ्यः (utthā́nebhyaḥ)
genitive उत्थानस्य (utthā́nasya) उत्थानयोः (utthā́nayoḥ) उत्थानानाम् (utthā́nānām)
locative उत्थाने (utthā́ne) उत्थानयोः (utthā́nayoḥ) उत्थानेषु (utthā́neṣu)
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]