Jump to content

मृगनाभि

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Tatpuruṣa compound of मृग (mṛga, deer) +‎ नाभि (nābhi, navel).

    Pronunciation

    [edit]

    Noun

    [edit]

    मृगनाभि (mṛganābhi) stemm

    1. musk
      Synonym: कस्तूरी (kastūrī)

    Declension

    [edit]
    Masculine i-stem declension of मृगनाभि
    singular dual plural
    nominative मृगनाभिः (mṛganābhiḥ) मृगनाभी (mṛganābhī) मृगनाभयः (mṛganābhayaḥ)
    vocative मृगनाभे (mṛganābhe) मृगनाभी (mṛganābhī) मृगनाभयः (mṛganābhayaḥ)
    accusative मृगनाभिम् (mṛganābhim) मृगनाभी (mṛganābhī) मृगनाभीन् (mṛganābhīn)
    instrumental मृगनाभिना (mṛganābhinā)
    मृगनाभ्या¹ (mṛganābhyā¹)
    मृगनाभिभ्याम् (mṛganābhibhyām) मृगनाभिभिः (mṛganābhibhiḥ)
    dative मृगनाभये (mṛganābhaye) मृगनाभिभ्याम् (mṛganābhibhyām) मृगनाभिभ्यः (mṛganābhibhyaḥ)
    ablative मृगनाभेः (mṛganābheḥ)
    मृगनाभ्यः¹ (mṛganābhyaḥ¹)
    मृगनाभिभ्याम् (mṛganābhibhyām) मृगनाभिभ्यः (mṛganābhibhyaḥ)
    genitive मृगनाभेः (mṛganābheḥ)
    मृगनाभ्यः¹ (mṛganābhyaḥ¹)
    मृगनाभ्योः (mṛganābhyoḥ) मृगनाभीनाम् (mṛganābhīnām)
    locative मृगनाभौ (mṛganābhau)
    मृगनाभा¹ (mṛganābhā¹)
    मृगनाभ्योः (mṛganābhyoḥ) मृगनाभिषु (mṛganābhiṣu)
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]