Jump to content

महाराजन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of महा (mahā́, great) +‎ राजन् (rā́jan, king).

Pronunciation

[edit]

Noun

[edit]

महाराजन् (mahārā́jan) stemm

  1. (politics) a great king.

Declension

[edit]
Masculine an-stem declension of महाराजन्
singular dual plural
nominative महाराजा (mahārā́jā) महाराजानौ (mahārā́jānau)
महाराजाना¹ (mahārā́jānā¹)
महाराजानः (mahārā́jānaḥ)
vocative महाराजन् (máhārājan) महाराजानौ (máhārājānau)
महाराजाना¹ (máhārājānā¹)
महाराजानः (máhārājānaḥ)
accusative महाराजानम् (mahārā́jānam) महाराजानौ (mahārā́jānau)
महाराजाना¹ (mahārā́jānā¹)
महाराज्ञः (mahārā́jñaḥ)
instrumental महाराज्ञा (mahārā́jñā) महाराजभ्याम् (mahārā́jabhyām) महाराजभिः (mahārā́jabhiḥ)
dative महाराज्ञे (mahārā́jñe) महाराजभ्याम् (mahārā́jabhyām) महाराजभ्यः (mahārā́jabhyaḥ)
ablative महाराज्ञः (mahārā́jñaḥ) महाराजभ्याम् (mahārā́jabhyām) महाराजभ्यः (mahārā́jabhyaḥ)
genitive महाराज्ञः (mahārā́jñaḥ) महाराज्ञोः (mahārā́jñoḥ) महाराज्ञाम् (mahārā́jñām)
locative महाराज्ञि (mahārā́jñi)
महाराजनि (mahārā́jani)
महाराजन्¹ (mahārā́jan¹)
महाराज्ञोः (mahārā́jñoḥ) महाराजसु (mahārā́jasu)
  • ¹Vedic

Synonyms

[edit]

Descendants

[edit]