Jump to content

मरीयमिपुत्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मरीयमि (marīyami, Mary) +‎ पुत्र (putrá, son). The word मरीयमि (marīyami) is from Hindi मरियम (mariyam), from Arabic مَرْيَم (maryam), from Hebrew מרים (maryam).

Pronunciation

[edit]

Proper noun

[edit]

मरीयमिपुत्र (marīyamiputra) stemm

  1. (New Sanskrit) Jesus Christ

Declension

[edit]
Masculine a-stem declension of मरीयमिपुत्र
singular dual plural
nominative मरीयमिपुत्रः (marīyamiputraḥ) मरीयमिपुत्रौ (marīyamiputrau) मरीयमिपुत्राः (marīyamiputrāḥ)
vocative मरीयमिपुत्र (marīyamiputra) मरीयमिपुत्रौ (marīyamiputrau) मरीयमिपुत्राः (marīyamiputrāḥ)
accusative मरीयमिपुत्रम् (marīyamiputram) मरीयमिपुत्रौ (marīyamiputrau) मरीयमिपुत्रान् (marīyamiputrān)
instrumental मरीयमिपुत्रेण (marīyamiputreṇa) मरीयमिपुत्राभ्याम् (marīyamiputrābhyām) मरीयमिपुत्रैः (marīyamiputraiḥ)
dative मरीयमिपुत्राय (marīyamiputrāya) मरीयमिपुत्राभ्याम् (marīyamiputrābhyām) मरीयमिपुत्रेभ्यः (marīyamiputrebhyaḥ)
ablative मरीयमिपुत्रात् (marīyamiputrāt) मरीयमिपुत्राभ्याम् (marīyamiputrābhyām) मरीयमिपुत्रेभ्यः (marīyamiputrebhyaḥ)
genitive मरीयमिपुत्रस्य (marīyamiputrasya) मरीयमिपुत्रयोः (marīyamiputrayoḥ) मरीयमिपुत्राणाम् (marīyamiputrāṇām)
locative मरीयमिपुत्रे (marīyamiputre) मरीयमिपुत्रयोः (marīyamiputrayoḥ) मरीयमिपुत्रेषु (marīyamiputreṣu)

Synonyms

[edit]

References

[edit]