भूपति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of भू (bhū́, land) +‎ पति (páti, lord).

Pronunciation

[edit]

Noun

[edit]

भूपति (bhūpáti) stemm

  1. lord of the earth
  2. king, monarch
  3. prince

Declension

[edit]
Masculine i-stem declension of भूपति (bhūpáti)
Singular Dual Plural
Nominative भूपतिः
bhūpátiḥ
भूपती
bhūpátī
भूपतयः
bhūpátayaḥ
Vocative भूपते
bhū́pate
भूपती
bhū́patī
भूपतयः
bhū́patayaḥ
Accusative भूपतिम्
bhūpátim
भूपती
bhūpátī
भूपतीन्
bhūpátīn
Instrumental भूपतिना / भूपत्या¹
bhūpátinā / bhūpátyā¹
भूपतिभ्याम्
bhūpátibhyām
भूपतिभिः
bhūpátibhiḥ
Dative भूपतये
bhūpátaye
भूपतिभ्याम्
bhūpátibhyām
भूपतिभ्यः
bhūpátibhyaḥ
Ablative भूपतेः / भूपत्यः¹
bhūpáteḥ / bhūpátyaḥ¹
भूपतिभ्याम्
bhūpátibhyām
भूपतिभ्यः
bhūpátibhyaḥ
Genitive भूपतेः / भूपत्यः¹
bhūpáteḥ / bhūpátyaḥ¹
भूपत्योः
bhūpátyoḥ
भूपतीनाम्
bhūpátīnām
Locative भूपतौ / भूपता¹
bhūpátau / bhūpátā¹
भूपत्योः
bhūpátyoḥ
भूपतिषु
bhūpátiṣu
Notes
  • ¹Vedic

Descendants

[edit]