Jump to content

भट्टार

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Noun

[edit]

भट्टार (bhaṭṭāra) stemm

  1. a noble lord (L.)
  2. Honorable, epithet of various men (Rājat.)

Declension

[edit]
Masculine a-stem declension of भट्टार
singular dual plural
nominative भट्टारः (bhaṭṭāraḥ) भट्टारौ (bhaṭṭārau)
भट्टारा¹ (bhaṭṭārā¹)
भट्टाराः (bhaṭṭārāḥ)
भट्टारासः¹ (bhaṭṭārāsaḥ¹)
vocative भट्टार (bhaṭṭāra) भट्टारौ (bhaṭṭārau)
भट्टारा¹ (bhaṭṭārā¹)
भट्टाराः (bhaṭṭārāḥ)
भट्टारासः¹ (bhaṭṭārāsaḥ¹)
accusative भट्टारम् (bhaṭṭāram) भट्टारौ (bhaṭṭārau)
भट्टारा¹ (bhaṭṭārā¹)
भट्टारान् (bhaṭṭārān)
instrumental भट्टारेण (bhaṭṭāreṇa) भट्टाराभ्याम् (bhaṭṭārābhyām) भट्टारैः (bhaṭṭāraiḥ)
भट्टारेभिः¹ (bhaṭṭārebhiḥ¹)
dative भट्टाराय (bhaṭṭārāya) भट्टाराभ्याम् (bhaṭṭārābhyām) भट्टारेभ्यः (bhaṭṭārebhyaḥ)
ablative भट्टारात् (bhaṭṭārāt) भट्टाराभ्याम् (bhaṭṭārābhyām) भट्टारेभ्यः (bhaṭṭārebhyaḥ)
genitive भट्टारस्य (bhaṭṭārasya) भट्टारयोः (bhaṭṭārayoḥ) भट्टाराणाम् (bhaṭṭārāṇām)
locative भट्टारे (bhaṭṭāre) भट्टारयोः (bhaṭṭārayoḥ) भट्टारेषु (bhaṭṭāreṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]