Jump to content

भट्ट

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Corrupted form of earlier भर्तृ (bhartṛ́, master).

Pronunciation

[edit]

Adjective

[edit]

भट्ट (bhaṭṭa) stem

  1. venerable

Declension

[edit]
Masculine a-stem declension of भट्ट
singular dual plural
nominative भट्टः (bhaṭṭaḥ) भट्टौ (bhaṭṭau)
भट्टा¹ (bhaṭṭā¹)
भट्टाः (bhaṭṭāḥ)
भट्टासः¹ (bhaṭṭāsaḥ¹)
vocative भट्ट (bhaṭṭa) भट्टौ (bhaṭṭau)
भट्टा¹ (bhaṭṭā¹)
भट्टाः (bhaṭṭāḥ)
भट्टासः¹ (bhaṭṭāsaḥ¹)
accusative भट्टम् (bhaṭṭam) भट्टौ (bhaṭṭau)
भट्टा¹ (bhaṭṭā¹)
भट्टान् (bhaṭṭān)
instrumental भट्टेन (bhaṭṭena) भट्टाभ्याम् (bhaṭṭābhyām) भट्टैः (bhaṭṭaiḥ)
भट्टेभिः¹ (bhaṭṭebhiḥ¹)
dative भट्टाय (bhaṭṭāya) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
ablative भट्टात् (bhaṭṭāt) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
genitive भट्टस्य (bhaṭṭasya) भट्टयोः (bhaṭṭayoḥ) भट्टानाम् (bhaṭṭānām)
locative भट्टे (bhaṭṭe) भट्टयोः (bhaṭṭayoḥ) भट्टेषु (bhaṭṭeṣu)
  • ¹Vedic
Feminine ā-stem declension of भट्टा
singular dual plural
nominative भट्टा (bhaṭṭā) भट्टे (bhaṭṭe) भट्टाः (bhaṭṭāḥ)
vocative भट्टे (bhaṭṭe) भट्टे (bhaṭṭe) भट्टाः (bhaṭṭāḥ)
accusative भट्टाम् (bhaṭṭām) भट्टे (bhaṭṭe) भट्टाः (bhaṭṭāḥ)
instrumental भट्टया (bhaṭṭayā)
भट्टा¹ (bhaṭṭā¹)
भट्टाभ्याम् (bhaṭṭābhyām) भट्टाभिः (bhaṭṭābhiḥ)
dative भट्टायै (bhaṭṭāyai) भट्टाभ्याम् (bhaṭṭābhyām) भट्टाभ्यः (bhaṭṭābhyaḥ)
ablative भट्टायाः (bhaṭṭāyāḥ)
भट्टायै² (bhaṭṭāyai²)
भट्टाभ्याम् (bhaṭṭābhyām) भट्टाभ्यः (bhaṭṭābhyaḥ)
genitive भट्टायाः (bhaṭṭāyāḥ)
भट्टायै² (bhaṭṭāyai²)
भट्टयोः (bhaṭṭayoḥ) भट्टानाम् (bhaṭṭānām)
locative भट्टायाम् (bhaṭṭāyām) भट्टयोः (bhaṭṭayoḥ) भट्टासु (bhaṭṭāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भट्ट
singular dual plural
nominative भट्टम् (bhaṭṭam) भट्टे (bhaṭṭe) भट्टानि (bhaṭṭāni)
भट्टा¹ (bhaṭṭā¹)
vocative भट्ट (bhaṭṭa) भट्टे (bhaṭṭe) भट्टानि (bhaṭṭāni)
भट्टा¹ (bhaṭṭā¹)
accusative भट्टम् (bhaṭṭam) भट्टे (bhaṭṭe) भट्टानि (bhaṭṭāni)
भट्टा¹ (bhaṭṭā¹)
instrumental भट्टेन (bhaṭṭena) भट्टाभ्याम् (bhaṭṭābhyām) भट्टैः (bhaṭṭaiḥ)
भट्टेभिः¹ (bhaṭṭebhiḥ¹)
dative भट्टाय (bhaṭṭāya) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
ablative भट्टात् (bhaṭṭāt) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
genitive भट्टस्य (bhaṭṭasya) भट्टयोः (bhaṭṭayoḥ) भट्टानाम् (bhaṭṭānām)
locative भट्टे (bhaṭṭe) भट्टयोः (bhaṭṭayoḥ) भट्टेषु (bhaṭṭeṣu)
  • ¹Vedic

Noun

[edit]

भट्ट (bhaṭṭa) stemm

  1. lord, my lord, a title of respect used by humble persons addressing a prince
  2. but also affixed or prefixed to the names of learned Brahmins (English: Bhatt, Bhat or Bhatta)
  3. the proper name being sometimes omitted
  4. also any learned man = doctor or philosopher
  5. name of a particular mixed caste of hereditary panegyrists, a bard, encomiast
  6. enemy (?)
  7. Alternative spelling of भट (bhaṭa)

Declension

[edit]
Masculine a-stem declension of भट्ट
singular dual plural
nominative भट्टः (bhaṭṭaḥ) भट्टौ (bhaṭṭau)
भट्टा¹ (bhaṭṭā¹)
भट्टाः (bhaṭṭāḥ)
भट्टासः¹ (bhaṭṭāsaḥ¹)
vocative भट्ट (bhaṭṭa) भट्टौ (bhaṭṭau)
भट्टा¹ (bhaṭṭā¹)
भट्टाः (bhaṭṭāḥ)
भट्टासः¹ (bhaṭṭāsaḥ¹)
accusative भट्टम् (bhaṭṭam) भट्टौ (bhaṭṭau)
भट्टा¹ (bhaṭṭā¹)
भट्टान् (bhaṭṭān)
instrumental भट्टेन (bhaṭṭena) भट्टाभ्याम् (bhaṭṭābhyām) भट्टैः (bhaṭṭaiḥ)
भट्टेभिः¹ (bhaṭṭebhiḥ¹)
dative भट्टाय (bhaṭṭāya) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
ablative भट्टात् (bhaṭṭāt) भट्टाभ्याम् (bhaṭṭābhyām) भट्टेभ्यः (bhaṭṭebhyaḥ)
genitive भट्टस्य (bhaṭṭasya) भट्टयोः (bhaṭṭayoḥ) भट्टानाम् (bhaṭṭānām)
locative भट्टे (bhaṭṭe) भट्टयोः (bhaṭṭayoḥ) भट्टेषु (bhaṭṭeṣu)
  • ¹Vedic

Descendants

[edit]
  • Assamese: ভাট (bhat)
  • Hindi: भट (bhaṭ)