Jump to content

भगवत्

From Wiktionary, the free dictionary

Sanskrit

[edit]
English Wikipedia has an article on:
Wikipedia

Alternative scripts

[edit]

Etymology

[edit]

भग (bhaga) +‎ -वत् (-vat). The Sanskrit root is भज् (bhaj).

Pronunciation

[edit]

Adjective

[edit]

भगवत् (bhágavat) stem

  1. possessing fortune, fortunate, prosperous
  2. glorious, illustrious, divine, adorable, venerable
  3. holy (applied to gods, demigods and saints as a term of address)

Declension

[edit]
Masculine vat-stem declension of भगवत्
singular dual plural
nominative भगवान् (bhágavān) भगवन्तौ (bhágavantau)
भगवन्ता¹ (bhágavantā¹)
भगवन्तः (bhágavantaḥ)
vocative भगवन् (bhágavan)
भगवः² (bhágavaḥ²)
भगवन्तौ (bhágavantau)
भगवन्ता¹ (bhágavantā¹)
भगवन्तः (bhágavantaḥ)
accusative भगवन्तम् (bhágavantam) भगवन्तौ (bhágavantau)
भगवन्ता¹ (bhágavantā¹)
भगवतः (bhágavataḥ)
instrumental भगवता (bhágavatā) भगवद्भ्याम् (bhágavadbhyām) भगवद्भिः (bhágavadbhiḥ)
dative भगवते (bhágavate) भगवद्भ्याम् (bhágavadbhyām) भगवद्भ्यः (bhágavadbhyaḥ)
ablative भगवतः (bhágavataḥ) भगवद्भ्याम् (bhágavadbhyām) भगवद्भ्यः (bhágavadbhyaḥ)
genitive भगवतः (bhágavataḥ) भगवतोः (bhágavatoḥ) भगवताम् (bhágavatām)
locative भगवति (bhágavati) भगवतोः (bhágavatoḥ) भगवत्सु (bhágavatsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of भगवती
singular dual plural
nominative भगवती (bhágavatī) भगवत्यौ (bhágavatyau)
भगवती¹ (bhágavatī¹)
भगवत्यः (bhágavatyaḥ)
भगवतीः¹ (bhágavatīḥ¹)
vocative भगवति (bhágavati) भगवत्यौ (bhágavatyau)
भगवती¹ (bhágavatī¹)
भगवत्यः (bhágavatyaḥ)
भगवतीः¹ (bhágavatīḥ¹)
accusative भगवतीम् (bhágavatīm) भगवत्यौ (bhágavatyau)
भगवती¹ (bhágavatī¹)
भगवतीः (bhágavatīḥ)
instrumental भगवत्या (bhágavatyā) भगवतीभ्याम् (bhágavatībhyām) भगवतीभिः (bhágavatībhiḥ)
dative भगवत्यै (bhágavatyai) भगवतीभ्याम् (bhágavatībhyām) भगवतीभ्यः (bhágavatībhyaḥ)
ablative भगवत्याः (bhágavatyāḥ)
भगवत्यै² (bhágavatyai²)
भगवतीभ्याम् (bhágavatībhyām) भगवतीभ्यः (bhágavatībhyaḥ)
genitive भगवत्याः (bhágavatyāḥ)
भगवत्यै² (bhágavatyai²)
भगवत्योः (bhágavatyoḥ) भगवतीनाम् (bhágavatīnām)
locative भगवत्याम् (bhágavatyām) भगवत्योः (bhágavatyoḥ) भगवतीषु (bhágavatīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of भगवत्
singular dual plural
nominative भगवत् (bhágavat) भगवती (bhágavatī) भगवन्ति (bhágavanti)
vocative भगवत् (bhágavat) भगवती (bhágavatī) भगवन्ति (bhágavanti)
accusative भगवत् (bhágavat) भगवती (bhágavatī) भगवन्ति (bhágavanti)
instrumental भगवता (bhágavatā) भगवद्भ्याम् (bhágavadbhyām) भगवद्भिः (bhágavadbhiḥ)
dative भगवते (bhágavate) भगवद्भ्याम् (bhágavadbhyām) भगवद्भ्यः (bhágavadbhyaḥ)
ablative भगवतः (bhágavataḥ) भगवद्भ्याम् (bhágavadbhyām) भगवद्भ्यः (bhágavadbhyaḥ)
genitive भगवतः (bhágavataḥ) भगवतोः (bhágavatoḥ) भगवताम् (bhágavatām)
locative भगवति (bhágavati) भगवतोः (bhágavatoḥ) भगवत्सु (bhágavatsu)

Derived terms

[edit]
[edit]

Noun

[edit]

भगवत् (bhagavat) stemm

  1. the divine or adorable one

Declension

[edit]
Masculine vat-stem declension of भगवत्
singular dual plural
nominative भगवान् (bhagavān) भगवन्तौ (bhagavantau) भगवन्तः (bhagavantaḥ)
vocative भगवन् (bhagavan) भगवन्तौ (bhagavantau) भगवन्तः (bhagavantaḥ)
accusative भगवन्तम् (bhagavantam) भगवन्तौ (bhagavantau) भगवतः (bhagavataḥ)
instrumental भगवता (bhagavatā) भगवद्भ्याम् (bhagavadbhyām) भगवद्भिः (bhagavadbhiḥ)
dative भगवते (bhagavate) भगवद्भ्याम् (bhagavadbhyām) भगवद्भ्यः (bhagavadbhyaḥ)
ablative भगवतः (bhagavataḥ) भगवद्भ्याम् (bhagavadbhyām) भगवद्भ्यः (bhagavadbhyaḥ)
genitive भगवतः (bhagavataḥ) भगवतोः (bhagavatoḥ) भगवताम् (bhagavatām)
locative भगवति (bhagavati) भगवतोः (bhagavatoḥ) भगवत्सु (bhagavatsu)

Descendants

[edit]

References

[edit]
  • Monier Williams (1899) “भगवत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 743, column 3.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “भगवत्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016