Jump to content

बोधति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *báwdʰati, from Proto-Indo-Iranian *bʰáwdʰati, from Proto-Indo-European *bʰéwdʰeti (to wake, rise up). Cognate with Avestan 𐬠𐬀𐬊𐬜𐬀𐬌𐬙𐬌 (baoδaiti), Ancient Greek πεύθομαι (peúthomai), πυνθάνομαι (punthánomai), Old Church Slavonic блюсти (bljusti), Old English bēodan (whence English bid).

Pronunciation

[edit]

Verb

[edit]

बोधति (bódhati) third-singular indicative (class 1, type P, present, root बुध्)

  1. to wake, wake up
  2. to know, to understand
  3. to enlighten

Conjugation

[edit]
Present: बोधति (bódhati), बोधते (bódhate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third बोधति
bódhati
बोधतः
bódhataḥ
बोधन्ति
bódhanti
बोधते
bódhate
बोधेते
bódhete
बोधन्ते
bódhante
Second बोधसि
bódhasi
बोधथः
bódhathaḥ
बोधथ
bódhatha
बोधसे
bódhase
बोधेथे
bódhethe
बोधध्वे
bódhadhve
First बोधामि
bódhāmi
बोधावः
bódhāvaḥ
बोधामः / बोधामसि¹
bódhāmaḥ / bódhāmasi¹
बोधे
bódhe
बोधावहे
bódhāvahe
बोधामहे
bódhāmahe
Imperative
Third बोधतु
bódhatu
बोधताम्
bódhatām
बोधन्तु
bódhantu
बोधताम्
bódhatām
बोधेताम्
bódhetām
बोधन्ताम्
bódhantām
Second बोध
bódha
बोधतम्
bódhatam
बोधत
bódhata
बोधस्व
bódhasva
बोधेथाम्
bódhethām
बोधध्वम्
bódhadhvam
First बोधानि
bódhāni
बोधाव
bódhāva
बोधाम
bódhāma
बोधै
bódhai
बोधावहै
bódhāvahai
बोधामहै
bódhāmahai
Optative/Potential
Third बोधेत्
bódhet
बोधेताम्
bódhetām
बोधेयुः
bódheyuḥ
बोधेत
bódheta
बोधेयाताम्
bódheyātām
बोधेरन्
bódheran
Second बोधेः
bódheḥ
बोधेतम्
bódhetam
बोधेत
bódheta
बोधेथाः
bódhethāḥ
बोधेयाथाम्
bódheyāthām
बोधेध्वम्
bódhedhvam
First बोधेयम्
bódheyam
बोधेव
bódheva
बोधेम
bódhema
बोधेय
bódheya
बोधेवहि
bódhevahi
बोधेमहि
bódhemahi
Subjunctive
Third बोधात् / बोधाति
bódhāt / bódhāti
बोधातः
bódhātaḥ
बोधान्
bódhān
बोधाते / बोधातै
bódhāte / bódhātai
बोधैते
bódhaite
बोधन्त / बोधान्तै
bódhanta / bódhāntai
Second बोधाः / बोधासि
bódhāḥ / bódhāsi
बोधाथः
bódhāthaḥ
बोधाथ
bódhātha
बोधासे / बोधासै
bódhāse / bódhāsai
बोधैथे
bódhaithe
बोधाध्वै
bódhādhvai
First बोधानि
bódhāni
बोधाव
bódhāva
बोधाम
bódhāma
बोधै
bódhai
बोधावहै
bódhāvahai
बोधामहै
bódhāmahai
Participles
बोधत्
bódhat
बोधमान
bódhamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अबोधत् (ábodhat), अबोधत (ábodhata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अबोधत्
ábodhat
अबोधताम्
ábodhatām
अबोधन्
ábodhan
अबोधत
ábodhata
अबोधेताम्
ábodhetām
अबोधन्त
ábodhanta
Second अबोधः
ábodhaḥ
अबोधतम्
ábodhatam
अबोधत
ábodhata
अबोधथाः
ábodhathāḥ
अबोधेथाम्
ábodhethām
अबोधध्वम्
ábodhadhvam
First अबोधम्
ábodham
अबोधाव
ábodhāva
अबोधाम
ábodhāma
अबोधे
ábodhe
अबोधावहि
ábodhāvahi
अबोधामहि
ábodhāmahi

Derived terms

[edit]
[edit]

Descendants

[edit]
  • Magadhi Prakrit: