Jump to content

बाढ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    Inherited from Proto-Indo-Aryan *baẓḍʰás, from Proto-Indo-Iranian *bʰaždʰás, from Proto-Indo-European *bʰn̥ǵʰ-tó-s, from *bʰenǵʰ- (to be thick, stout).

    Pronunciation

    [edit]

    Adjective

    [edit]

    बाढ (bāḍhá)

    1. strong, mighty

    Declension

    [edit]
    Masculine a-stem declension of बाढ
    singular dual plural
    nominative बाढः (bāḍháḥ) बाढौ (bāḍhaú)
    बाढा¹ (bāḍhā́¹)
    बाढाः (bāḍhā́ḥ)
    बाढासः¹ (bāḍhā́saḥ¹)
    vocative बाढ (bā́ḍha) बाढौ (bā́ḍhau)
    बाढा¹ (bā́ḍhā¹)
    बाढाः (bā́ḍhāḥ)
    बाढासः¹ (bā́ḍhāsaḥ¹)
    accusative बाढम् (bāḍhám) बाढौ (bāḍhaú)
    बाढा¹ (bāḍhā́¹)
    बाढान् (bāḍhā́n)
    instrumental बाढेन (bāḍhéna) बाढाभ्याम् (bāḍhā́bhyām) बाढैः (bāḍhaíḥ)
    बाढेभिः¹ (bāḍhébhiḥ¹)
    dative बाढाय (bāḍhā́ya) बाढाभ्याम् (bāḍhā́bhyām) बाढेभ्यः (bāḍhébhyaḥ)
    ablative बाढात् (bāḍhā́t) बाढाभ्याम् (bāḍhā́bhyām) बाढेभ्यः (bāḍhébhyaḥ)
    genitive बाढस्य (bāḍhásya) बाढयोः (bāḍháyoḥ) बाढानाम् (bāḍhā́nām)
    locative बाढे (bāḍhé) बाढयोः (bāḍháyoḥ) बाढेषु (bāḍhéṣu)
    • ¹Vedic
    Feminine ā-stem declension of बाढा
    singular dual plural
    nominative बाढा (bāḍhā́) बाढे (bāḍhé) बाढाः (bāḍhā́ḥ)
    vocative बाढे (bā́ḍhe) बाढे (bā́ḍhe) बाढाः (bā́ḍhāḥ)
    accusative बाढाम् (bāḍhā́m) बाढे (bāḍhé) बाढाः (bāḍhā́ḥ)
    instrumental बाढया (bāḍháyā)
    बाढा¹ (bāḍhā́¹)
    बाढाभ्याम् (bāḍhā́bhyām) बाढाभिः (bāḍhā́bhiḥ)
    dative बाढायै (bāḍhā́yai) बाढाभ्याम् (bāḍhā́bhyām) बाढाभ्यः (bāḍhā́bhyaḥ)
    ablative बाढायाः (bāḍhā́yāḥ)
    बाढायै² (bāḍhā́yai²)
    बाढाभ्याम् (bāḍhā́bhyām) बाढाभ्यः (bāḍhā́bhyaḥ)
    genitive बाढायाः (bāḍhā́yāḥ)
    बाढायै² (bāḍhā́yai²)
    बाढयोः (bāḍháyoḥ) बाढानाम् (bāḍhā́nām)
    locative बाढायाम् (bāḍhā́yām) बाढयोः (bāḍháyoḥ) बाढासु (bāḍhā́su)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of बाढ
    singular dual plural
    nominative बाढम् (bāḍhám) बाढे (bāḍhé) बाढानि (bāḍhā́ni)
    बाढा¹ (bāḍhā́¹)
    vocative बाढ (bā́ḍha) बाढे (bā́ḍhe) बाढानि (bā́ḍhāni)
    बाढा¹ (bā́ḍhā¹)
    accusative बाढम् (bāḍhám) बाढे (bāḍhé) बाढानि (bāḍhā́ni)
    बाढा¹ (bāḍhā́¹)
    instrumental बाढेन (bāḍhéna) बाढाभ्याम् (bāḍhā́bhyām) बाढैः (bāḍhaíḥ)
    बाढेभिः¹ (bāḍhébhiḥ¹)
    dative बाढाय (bāḍhā́ya) बाढाभ्याम् (bāḍhā́bhyām) बाढेभ्यः (bāḍhébhyaḥ)
    ablative बाढात् (bāḍhā́t) बाढाभ्याम् (bāḍhā́bhyām) बाढेभ्यः (bāḍhébhyaḥ)
    genitive बाढस्य (bāḍhásya) बाढयोः (bāḍháyoḥ) बाढानाम् (bāḍhā́nām)
    locative बाढे (bāḍhé) बाढयोः (bāḍháyoḥ) बाढेषु (bāḍhéṣu)
    • ¹Vedic

    Descendants

    [edit]
    • Assamese: বাৰু (baru)

    References

    [edit]