Jump to content

फडिङ्गा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Feminine form derived from the voiced reflex of फटिङ्ग (phaṭiṅga), फट्टिङ्ग (phaṭṭiṅga), retroflexed from फत्तिङ्ग (phattiṅga), aspirated from पत्तिङ्ग (pattiṅga), middle-vowel shifted from पत्तङ्ग (pattaṅga), a double-consonant variant of पतङ्ग (pataṅga, flier, flying insect), a compound of पतन (patana, wing, act of flying down) +‎ (ga​, going); many sound changes from the original word due to influence from a non-Aryan substrate.

Pronunciation

[edit]

Noun

[edit]

फडिङ्गा (phaḍiṅgā) stemf

  1. a cricket, locust or grasshopper

Declension

[edit]
Feminine ā-stem declension of फडिङ्गा
singular dual plural
nominative फडिङ्गा (phaḍiṅgā) फडिङ्गे (phaḍiṅge) फडिङ्गाः (phaḍiṅgāḥ)
vocative फडिङ्गे (phaḍiṅge) फडिङ्गे (phaḍiṅge) फडिङ्गाः (phaḍiṅgāḥ)
accusative फडिङ्गाम् (phaḍiṅgām) फडिङ्गे (phaḍiṅge) फडिङ्गाः (phaḍiṅgāḥ)
instrumental फडिङ्गया (phaḍiṅgayā)
फडिङ्गा¹ (phaḍiṅgā¹)
फडिङ्गाभ्याम् (phaḍiṅgābhyām) फडिङ्गाभिः (phaḍiṅgābhiḥ)
dative फडिङ्गायै (phaḍiṅgāyai) फडिङ्गाभ्याम् (phaḍiṅgābhyām) फडिङ्गाभ्यः (phaḍiṅgābhyaḥ)
ablative फडिङ्गायाः (phaḍiṅgāyāḥ)
फडिङ्गायै² (phaḍiṅgāyai²)
फडिङ्गाभ्याम् (phaḍiṅgābhyām) फडिङ्गाभ्यः (phaḍiṅgābhyaḥ)
genitive फडिङ्गायाः (phaḍiṅgāyāḥ)
फडिङ्गायै² (phaḍiṅgāyai²)
फडिङ्गयोः (phaḍiṅgayoḥ) फडिङ्गानाम् (phaḍiṅgānām)
locative फडिङ्गायाम् (phaḍiṅgāyām) फडिङ्गयोः (phaḍiṅgayoḥ) फडिङ्गासु (phaḍiṅgāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]

References

[edit]