Jump to content

प्रेक्षण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

    From प्रेक्ष् (prekṣ) + -अन (-ana).

    Pronunciation

    [edit]

    Noun

    [edit]

    प्रेक्षण (prekṣaṇa) stemn (root प्रेक्ष्)

    1. viewing
    2. show, spectacle

    Declension

    [edit]
    Neuter a-stem declension of प्रेक्षण
    singular dual plural
    nominative प्रेक्षणम् (prekṣaṇam) प्रेक्षणे (prekṣaṇe) प्रेक्षणानि (prekṣaṇāni)
    प्रेक्षणा¹ (prekṣaṇā¹)
    vocative प्रेक्षण (prekṣaṇa) प्रेक्षणे (prekṣaṇe) प्रेक्षणानि (prekṣaṇāni)
    प्रेक्षणा¹ (prekṣaṇā¹)
    accusative प्रेक्षणम् (prekṣaṇam) प्रेक्षणे (prekṣaṇe) प्रेक्षणानि (prekṣaṇāni)
    प्रेक्षणा¹ (prekṣaṇā¹)
    instrumental प्रेक्षणेन (prekṣaṇena) प्रेक्षणाभ्याम् (prekṣaṇābhyām) प्रेक्षणैः (prekṣaṇaiḥ)
    प्रेक्षणेभिः¹ (prekṣaṇebhiḥ¹)
    dative प्रेक्षणाय (prekṣaṇāya) प्रेक्षणाभ्याम् (prekṣaṇābhyām) प्रेक्षणेभ्यः (prekṣaṇebhyaḥ)
    ablative प्रेक्षणात् (prekṣaṇāt) प्रेक्षणाभ्याम् (prekṣaṇābhyām) प्रेक्षणेभ्यः (prekṣaṇebhyaḥ)
    genitive प्रेक्षणस्य (prekṣaṇasya) प्रेक्षणयोः (prekṣaṇayoḥ) प्रेक्षणानाम् (prekṣaṇānām)
    locative प्रेक्षणे (prekṣaṇe) प्रेक्षणयोः (prekṣaṇayoḥ) प्रेक्षणेषु (prekṣaṇeṣu)
    • ¹Vedic

    Descendants

    [edit]

    References

    [edit]