Jump to content

पृषती

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From पृषत (pṛṣata) +‎ -ई (, feminine-forming suffix).

Pronunciation

[edit]

Noun

[edit]

पृषती (pṛ́ṣatī) stemf

  1. female equivalent of पृषत (pṛṣata): white-spotted animal

Declension

[edit]
Feminine ī-stem declension of पृषती
singular dual plural
nominative पृषती (pṛ́ṣatī) पृषत्यौ (pṛ́ṣatyau)
पृषती¹ (pṛ́ṣatī¹)
पृषत्यः (pṛ́ṣatyaḥ)
पृषतीः¹ (pṛ́ṣatīḥ¹)
vocative पृषति (pṛ́ṣati) पृषत्यौ (pṛ́ṣatyau)
पृषती¹ (pṛ́ṣatī¹)
पृषत्यः (pṛ́ṣatyaḥ)
पृषतीः¹ (pṛ́ṣatīḥ¹)
accusative पृषतीम् (pṛ́ṣatīm) पृषत्यौ (pṛ́ṣatyau)
पृषती¹ (pṛ́ṣatī¹)
पृषतीः (pṛ́ṣatīḥ)
instrumental पृषत्या (pṛ́ṣatyā) पृषतीभ्याम् (pṛ́ṣatībhyām) पृषतीभिः (pṛ́ṣatībhiḥ)
dative पृषत्यै (pṛ́ṣatyai) पृषतीभ्याम् (pṛ́ṣatībhyām) पृषतीभ्यः (pṛ́ṣatībhyaḥ)
ablative पृषत्याः (pṛ́ṣatyāḥ)
पृषत्यै² (pṛ́ṣatyai²)
पृषतीभ्याम् (pṛ́ṣatībhyām) पृषतीभ्यः (pṛ́ṣatībhyaḥ)
genitive पृषत्याः (pṛ́ṣatyāḥ)
पृषत्यै² (pṛ́ṣatyai²)
पृषत्योः (pṛ́ṣatyoḥ) पृषतीनाम् (pṛ́ṣatīnām)
locative पृषत्याम् (pṛ́ṣatyām) पृषत्योः (pṛ́ṣatyoḥ) पृषतीषु (pṛ́ṣatīṣu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]