पृषति
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- পৃষতি (Assamese script)
- ᬧᬺᬱᬢᬶ (Balinese script)
- পৃষতি (Bengali script)
- 𑰢𑰴𑰬𑰝𑰰 (Bhaiksuki script)
- 𑀧𑀾𑀱𑀢𑀺 (Brahmi script)
- ပၖၑတိ (Burmese script)
- પૃષતિ (Gujarati script)
- ਪ੍ਰਸ਼ਤਿ (Gurmukhi script)
- 𑌪𑍃𑌷𑌤𑌿 (Grantha script)
- ꦥꦽꦰꦠꦶ (Javanese script)
- 𑂣𑃂𑂭𑂞𑂱 (Kaithi script)
- ಪೃಷತಿ (Kannada script)
- ប្ឫឞតិ (Khmer script)
- ປ຺ຣິຩຕິ (Lao script)
- പൃഷതി (Malayalam script)
- ᢒᡵᡳᢢᠠᢠᡳ (Manchu script)
- 𑘢𑘵𑘬𑘝𑘱 (Modi script)
- ᢒᠷᠢᢔᠠᢐᠢ (Mongolian script)
- 𑧂𑧖𑧌𑦽𑧒 (Nandinagari script)
- 𑐥𑐺𑐲𑐟𑐶 (Newa script)
- ପୃଷତି (Odia script)
- ꢦꢺꢰꢡꢶ (Saurashtra script)
- 𑆥𑆸𑆰𑆠𑆴 (Sharada script)
- 𑖢𑖴𑖬𑖝𑖰 (Siddham script)
- පෘෂති (Sinhalese script)
- 𑩰𑩙𑪀𑩫𑩑 (Soyombo script)
- 𑚞𑚙𑚮 (Takri script)
- ப்ரிஷதி (Tamil script)
- పృషతి (Telugu script)
- ปฺฤษติ (Thai script)
- པྲྀ་ཥ་ཏི (Tibetan script)
- 𑒣𑒵𑒭𑒞𑒱 (Tirhuta script)
- 𑨞𑨼𑨉𑨯𑨙𑨁 (Zanabazar Square script)
Etymology
[edit]From *perḱ- (“colored, speckled”).
Pronunciation
[edit]Adjective
[edit]पृषति • (pṛ́ṣati) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | पृषतिः (pṛ́ṣatiḥ) | पृषती (pṛ́ṣatī) | पृषतयः (pṛ́ṣatayaḥ) |
vocative | पृषते (pṛ́ṣate) | पृषती (pṛ́ṣatī) | पृषतयः (pṛ́ṣatayaḥ) |
accusative | पृषतिम् (pṛ́ṣatim) | पृषती (pṛ́ṣatī) | पृषतीन् (pṛ́ṣatīn) |
instrumental | पृषतिना (pṛ́ṣatinā) पृषत्या¹ (pṛ́ṣatyā¹) |
पृषतिभ्याम् (pṛ́ṣatibhyām) | पृषतिभिः (pṛ́ṣatibhiḥ) |
dative | पृषतये (pṛ́ṣataye) | पृषतिभ्याम् (pṛ́ṣatibhyām) | पृषतिभ्यः (pṛ́ṣatibhyaḥ) |
ablative | पृषतेः (pṛ́ṣateḥ) पृषत्यः¹ (pṛ́ṣatyaḥ¹) |
पृषतिभ्याम् (pṛ́ṣatibhyām) | पृषतिभ्यः (pṛ́ṣatibhyaḥ) |
genitive | पृषतेः (pṛ́ṣateḥ) पृषत्यः¹ (pṛ́ṣatyaḥ¹) |
पृषत्योः (pṛ́ṣatyoḥ) | पृषतीनाम् (pṛ́ṣatīnām) |
locative | पृषतौ (pṛ́ṣatau) पृषता¹ (pṛ́ṣatā¹) |
पृषत्योः (pṛ́ṣatyoḥ) | पृषतिषु (pṛ́ṣatiṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | पृषतिः (pṛ́ṣatiḥ) | पृषती (pṛ́ṣatī) | पृषतयः (pṛ́ṣatayaḥ) |
vocative | पृषते (pṛ́ṣate) | पृषती (pṛ́ṣatī) | पृषतयः (pṛ́ṣatayaḥ) |
accusative | पृषतिम् (pṛ́ṣatim) | पृषती (pṛ́ṣatī) | पृषतीः (pṛ́ṣatīḥ) |
instrumental | पृषत्या (pṛ́ṣatyā) पृषती¹ (pṛ́ṣatī¹) |
पृषतिभ्याम् (pṛ́ṣatibhyām) | पृषतिभिः (pṛ́ṣatibhiḥ) |
dative | पृषतये (pṛ́ṣataye) पृषत्यै² (pṛ́ṣatyai²) पृषती¹ (pṛ́ṣatī¹) |
पृषतिभ्याम् (pṛ́ṣatibhyām) | पृषतिभ्यः (pṛ́ṣatibhyaḥ) |
ablative | पृषतेः (pṛ́ṣateḥ) पृषत्याः² (pṛ́ṣatyāḥ²) पृषत्यै³ (pṛ́ṣatyai³) |
पृषतिभ्याम् (pṛ́ṣatibhyām) | पृषतिभ्यः (pṛ́ṣatibhyaḥ) |
genitive | पृषतेः (pṛ́ṣateḥ) पृषत्याः² (pṛ́ṣatyāḥ²) पृषत्यै³ (pṛ́ṣatyai³) |
पृषत्योः (pṛ́ṣatyoḥ) | पृषतीनाम् (pṛ́ṣatīnām) |
locative | पृषतौ (pṛ́ṣatau) पृषत्याम्² (pṛ́ṣatyām²) पृषता¹ (pṛ́ṣatā¹) |
पृषत्योः (pṛ́ṣatyoḥ) | पृषतिषु (pṛ́ṣatiṣu) |
- ¹Vedic
- ²Later Sanskrit
- ³Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | पृषति (pṛ́ṣati) | पृषतिनी (pṛ́ṣatinī) | पृषतीनि (pṛ́ṣatīni) पृषति¹ (pṛ́ṣati¹) पृषती¹ (pṛ́ṣatī¹) |
vocative | पृषति (pṛ́ṣati) पृषते (pṛ́ṣate) |
पृषतिनी (pṛ́ṣatinī) | पृषतीनि (pṛ́ṣatīni) पृषति¹ (pṛ́ṣati¹) पृषती¹ (pṛ́ṣatī¹) |
accusative | पृषति (pṛ́ṣati) | पृषतिनी (pṛ́ṣatinī) | पृषतीनि (pṛ́ṣatīni) पृषति¹ (pṛ́ṣati¹) पृषती¹ (pṛ́ṣatī¹) |
instrumental | पृषतिना (pṛ́ṣatinā) पृषत्या¹ (pṛ́ṣatyā¹) |
पृषतिभ्याम् (pṛ́ṣatibhyām) | पृषतिभिः (pṛ́ṣatibhiḥ) |
dative | पृषतिने (pṛ́ṣatine) पृषतये¹ (pṛ́ṣataye¹) |
पृषतिभ्याम् (pṛ́ṣatibhyām) | पृषतिभ्यः (pṛ́ṣatibhyaḥ) |
ablative | पृषतिनः (pṛ́ṣatinaḥ) पृषतेः¹ (pṛ́ṣateḥ¹) |
पृषतिभ्याम् (pṛ́ṣatibhyām) | पृषतिभ्यः (pṛ́ṣatibhyaḥ) |
genitive | पृषतिनः (pṛ́ṣatinaḥ) पृषतेः¹ (pṛ́ṣateḥ¹) |
पृषतिनोः (pṛ́ṣatinoḥ) | पृषतीनाम् (pṛ́ṣatīnām) |
locative | पृषतिनि (pṛ́ṣatini) पृषतौ¹ (pṛ́ṣatau¹) पृषता¹ (pṛ́ṣatā¹) |
पृषतिनोः (pṛ́ṣatinoḥ) | पृषतिषु (pṛ́ṣatiṣu) |
- ¹Vedic