Jump to content

पृथुक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *pŕ̥tʰukas, from Proto-Indo-Iranian *pŕ̥tʰukas, from Proto-Indo-European *pŕ̥-th₂u-ko-s, from *per- (to give birth). Compare Ancient Greek πόρτις (pórtis), Latin partus.

Pronunciation

[edit]

Noun

[edit]

पृथुक (pṛ́thuka) stemm or n

  1. m boy; young of an animal
  2. m or n rice, flattened grain

Declension

[edit]
Masculine a-stem declension of पृथुक
singular dual plural
nominative पृथुकः (pṛ́thukaḥ) पृथुकौ (pṛ́thukau)
पृथुका¹ (pṛ́thukā¹)
पृथुकाः (pṛ́thukāḥ)
पृथुकासः¹ (pṛ́thukāsaḥ¹)
vocative पृथुक (pṛ́thuka) पृथुकौ (pṛ́thukau)
पृथुका¹ (pṛ́thukā¹)
पृथुकाः (pṛ́thukāḥ)
पृथुकासः¹ (pṛ́thukāsaḥ¹)
accusative पृथुकम् (pṛ́thukam) पृथुकौ (pṛ́thukau)
पृथुका¹ (pṛ́thukā¹)
पृथुकान् (pṛ́thukān)
instrumental पृथुकेन (pṛ́thukena) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकैः (pṛ́thukaiḥ)
पृथुकेभिः¹ (pṛ́thukebhiḥ¹)
dative पृथुकाय (pṛ́thukāya) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकेभ्यः (pṛ́thukebhyaḥ)
ablative पृथुकात् (pṛ́thukāt) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकेभ्यः (pṛ́thukebhyaḥ)
genitive पृथुकस्य (pṛ́thukasya) पृथुकयोः (pṛ́thukayoḥ) पृथुकानाम् (pṛ́thukānām)
locative पृथुके (pṛ́thuke) पृथुकयोः (pṛ́thukayoḥ) पृथुकेषु (pṛ́thukeṣu)
  • ¹Vedic
Neuter a-stem declension of पृथुक
singular dual plural
nominative पृथुकम् (pṛ́thukam) पृथुके (pṛ́thuke) पृथुकानि (pṛ́thukāni)
पृथुका¹ (pṛ́thukā¹)
vocative पृथुक (pṛ́thuka) पृथुके (pṛ́thuke) पृथुकानि (pṛ́thukāni)
पृथुका¹ (pṛ́thukā¹)
accusative पृथुकम् (pṛ́thukam) पृथुके (pṛ́thuke) पृथुकानि (pṛ́thukāni)
पृथुका¹ (pṛ́thukā¹)
instrumental पृथुकेन (pṛ́thukena) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकैः (pṛ́thukaiḥ)
पृथुकेभिः¹ (pṛ́thukebhiḥ¹)
dative पृथुकाय (pṛ́thukāya) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकेभ्यः (pṛ́thukebhyaḥ)
ablative पृथुकात् (pṛ́thukāt) पृथुकाभ्याम् (pṛ́thukābhyām) पृथुकेभ्यः (pṛ́thukebhyaḥ)
genitive पृथुकस्य (pṛ́thukasya) पृथुकयोः (pṛ́thukayoḥ) पृथुकानाम् (pṛ́thukānām)
locative पृथुके (pṛ́thuke) पृथुकयोः (pṛ́thukayoḥ) पृथुकेषु (pṛ́thukeṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]
  • Maharastri Prakrit:
  • Sauraseni Prakrit: