Jump to content

पृतन्या

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Related to पृत् (pṛt, battle), पृतन्यु (pṛtanyú, enemy), पृतना (pṛ́tanā).

Pronunciation

[edit]

Noun

[edit]

पृतन्या (pṛtanyā) stemf (Classical Sanskrit)

  1. an army
    Synonyms: सेना (senā), विदथ (vidatha), वरूथिनी (varūthinī), सैन्य (sainya)
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 8.15.23.1:
      तां देवधानीं स वरूथिनीपतिर्बहिः समन्ताद्रुरुधे पृतन्यया
      tāṃ devadhānīṃ sa varūthinīpatirbahiḥ samantādrurudhe pṛtanyayā.
      He, the commander, by the army, attacked the abode of the Devas from outside in all directions.

Declension

[edit]
Feminine ā-stem declension of पृतन्या
singular dual plural
nominative पृतन्या (pṛtanyā) पृतन्ये (pṛtanye) पृतन्याः (pṛtanyāḥ)
vocative पृतन्ये (pṛtanye) पृतन्ये (pṛtanye) पृतन्याः (pṛtanyāḥ)
accusative पृतन्याम् (pṛtanyām) पृतन्ये (pṛtanye) पृतन्याः (pṛtanyāḥ)
instrumental पृतन्यया (pṛtanyayā) पृतन्याभ्याम् (pṛtanyābhyām) पृतन्याभिः (pṛtanyābhiḥ)
dative पृतन्यायै (pṛtanyāyai) पृतन्याभ्याम् (pṛtanyābhyām) पृतन्याभ्यः (pṛtanyābhyaḥ)
ablative पृतन्यायाः (pṛtanyāyāḥ) पृतन्याभ्याम् (pṛtanyābhyām) पृतन्याभ्यः (pṛtanyābhyaḥ)
genitive पृतन्यायाः (pṛtanyāyāḥ) पृतन्ययोः (pṛtanyayoḥ) पृतन्यानाम् (pṛtanyānām)
locative पृतन्यायाम् (pṛtanyāyām) पृतन्ययोः (pṛtanyayoḥ) पृतन्यासु (pṛtanyāsu)

Further reading

[edit]