पुण्यभू

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Karmadhāraya compound of पुण्य (puṇya, auspicious, sacred, holy) +‎ भू (bhū, land).

Pronunciation

[edit]

Noun

[edit]

पुण्यभू (puṇyabhū) stemf (Classical Sanskrit)

  1. sacred land, holy land
    Synonym: पुण्यभूमि (puṇyabhūmi)
    • 1923, Vinayak Damodar Savarkar, Essentials of Hindutva:
      आसिन्धुसिन्धुपर्यन्ता यस्य भारतभूमिका ।
      पितृभूः पुण्यभूश्चैव स वै हिन्दुरिति स्मृतः ॥
      āsindhusindhuparyantā yasya bhāratabhūmikā.
      pitṛbhūḥ puṇyabhūścaiva sa vai hinduriti smṛtaḥ.
      For whom, the land of Bhārata, from the Sindhu to the [Indian] Ocean is the fatherland and holy land; he is named a Hindu.

Declension

[edit]
Feminine ū-stem declension of पुण्यभू (puṇyabhū)
Singular Dual Plural
Nominative पुण्यभूः
puṇyabhūḥ
पुण्यभ्वौ
puṇyabhvau
पुण्यभ्वः
puṇyabhvaḥ
Vocative पुण्यभु
puṇyabhu
पुण्यभ्वौ
puṇyabhvau
पुण्यभ्वः
puṇyabhvaḥ
Accusative पुण्यभूम्
puṇyabhūm
पुण्यभ्वौ
puṇyabhvau
पुण्यभूः
puṇyabhūḥ
Instrumental पुण्यभ्वा
puṇyabhvā
पुण्यभूभ्याम्
puṇyabhūbhyām
पुण्यभूभिः
puṇyabhūbhiḥ
Dative पुण्यभ्वै
puṇyabhvai
पुण्यभूभ्याम्
puṇyabhūbhyām
पुण्यभूभ्यः
puṇyabhūbhyaḥ
Ablative पुण्यभ्वाः
puṇyabhvāḥ
पुण्यभूभ्याम्
puṇyabhūbhyām
पुण्यभूभ्यः
puṇyabhūbhyaḥ
Genitive पुण्यभ्वाः
puṇyabhvāḥ
पुण्यभ्वोः
puṇyabhvoḥ
पुण्यभूनाम्
puṇyabhūnām
Locative पुण्यभ्वाम्
puṇyabhvām
पुण्यभ्वोः
puṇyabhvoḥ
पुण्यभूषु
puṇyabhūṣu

References

[edit]