Jump to content

पितुःष्वसृ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From पितुः (pitúḥ, father's) +‎ स्वसृ (svásṛ, sister). Compare पितृष्वसृ (pitṛṣvasṛ).

Pronunciation

[edit]

Noun

[edit]

पितुःष्वसृ (pituḥṣvasṛ) stemf

  1. a father's sister; an aunt

Declension

[edit]
Feminine ṛ-stem declension of पितुःष्वसृ
singular dual plural
nominative पितुःष्वसा (pituḥṣvasā) पितुःष्वसारौ (pituḥṣvasārau)
पितुःष्वसारा¹ (pituḥṣvasārā¹)
पितुःष्वसारः (pituḥṣvasāraḥ)
vocative पितुःष्वसः (pituḥṣvasaḥ) पितुःष्वसारौ (pituḥṣvasārau)
पितुःष्वसारा¹ (pituḥṣvasārā¹)
पितुःष्वसारः (pituḥṣvasāraḥ)
accusative पितुःष्वसारम् (pituḥṣvasāram) पितुःष्वसारौ (pituḥṣvasārau)
पितुःष्वसारा¹ (pituḥṣvasārā¹)
पितुःष्वसॄः (pituḥṣvasṝḥ)
instrumental पितुःष्वस्रा (pituḥṣvasrā) पितुःष्वसृभ्याम् (pituḥṣvasṛbhyām) पितुःष्वसृभिः (pituḥṣvasṛbhiḥ)
dative पितुःष्वस्रे (pituḥṣvasre) पितुःष्वसृभ्याम् (pituḥṣvasṛbhyām) पितुःष्वसृभ्यः (pituḥṣvasṛbhyaḥ)
ablative पितुःष्वसुः (pituḥṣvasuḥ) पितुःष्वसृभ्याम् (pituḥṣvasṛbhyām) पितुःष्वसृभ्यः (pituḥṣvasṛbhyaḥ)
genitive पितुःष्वसुः (pituḥṣvasuḥ) पितुःष्वस्रोः (pituḥṣvasroḥ) पितुःष्वसॄणाम् (pituḥṣvasṝṇām)
locative पितुःष्वसरि (pituḥṣvasari) पितुःष्वस्रोः (pituḥṣvasroḥ) पितुःष्वसृषु (pituḥṣvasṛṣu)
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]