पादयति
Appearance
Sanskrit
[edit]Etymology
[edit]From पद् (pad) + -अयति (-ayati).
Pronunciation
[edit]Verb
[edit]पादयति • (pādayati) third-singular indicative (class 10, type P, causative, root पद्)
- to cause to fall
Conjugation
[edit]Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: पादयितुम् (pādáyitum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | पादयितुम् pādáyitum | ||
Gerund | पादयित्वा pādayitvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | पादयितव्य / पादनीय pādayitavyà / pādanī́ya | ||
Feminine Gerundive | पादयितव्या / पादनीया pādayitavyā̀ / pādanī́yā | ||
Masculine/Neuter Past Passive Participle | पादित pāditá | ||
Feminine Past Passive Participle | पादिता pāditā́ | ||
Masculine/Neuter Past Active Participle | पादितवत् pāditávat | ||
Feminine Past Active Participle | पादितवती pāditávatī |
Present: पादयति (pādáyati), पादयते (pādáyate) | |||||||
---|---|---|---|---|---|---|---|
Active | Mediopassive | ||||||
Singular | Dual | Plural | Singular | Dual | Plural | ||
Indicative | |||||||
Third | पादयति pādáyati |
पादयतः pādáyataḥ |
पादयन्ति pādáyanti |
पादयते pādáyate |
पादयेते pādáyete |
पादयन्ते pādáyante | |
Second | पादयसि pādáyasi |
पादयथः pādáyathaḥ |
पादयथ pādáyatha |
पादयसे pādáyase |
पादयेथे pādáyethe |
पादयध्वे pādáyadhve | |
First | पादयामि pādáyāmi |
पादयावः pādáyāvaḥ |
पादयामः / पादयामसि¹ pādáyāmaḥ / pādáyāmasi¹ |
पादये pādáye |
पादयावहे pādáyāvahe |
पादयामहे pādáyāmahe | |
Imperative | |||||||
Third | पादयतु pādáyatu |
पादयताम् pādáyatām |
पादयन्तु pādáyantu |
पादयताम् pādáyatām |
पादयेताम् pādáyetām |
पादयन्ताम् pādáyantām | |
Second | पादय pādáya |
पादयतम् pādáyatam |
पादयत pādáyata |
पादयस्व pādáyasva |
पादयेथाम् pādáyethām |
पादयध्वम् pādáyadhvam | |
First | पादयानि pādáyāni |
पादयाव pādáyāva |
पादयाम pādáyāma |
पादयै pādáyai |
पादयावहै pādáyāvahai |
पादयामहै pādáyāmahai | |
Optative/Potential | |||||||
Third | पादयेत् pādáyet |
पादयेताम् pādáyetām |
पादयेयुः pādáyeyuḥ |
पादयेत pādáyeta |
पादयेयाताम् pādáyeyātām |
पादयेरन् pādáyeran | |
Second | पादयेः pādáyeḥ |
पादयेतम् pādáyetam |
पादयेत pādáyeta |
पादयेथाः pādáyethāḥ |
पादयेयाथाम् pādáyeyāthām |
पादयेध्वम् pādáyedhvam | |
First | पादयेयम् pādáyeyam |
पादयेव pādáyeva |
पादयेम pādáyema |
पादयेय pādáyeya |
पादयेवहि pādáyevahi |
पादयेमहि pādáyemahi | |
Subjunctive | |||||||
Third | पादयात् / पादयाति pādáyāt / pādáyāti |
पादयातः pādáyātaḥ |
पादयान् pādáyān |
पादयाते / पादयातै pādáyāte / pādáyātai |
पादयैते pādáyaite |
पादयन्त / पादयान्तै pādáyanta / pādáyāntai | |
Second | पादयाः / पादयासि pādáyāḥ / pādáyāsi |
पादयाथः pādáyāthaḥ |
पादयाथ pādáyātha |
पादयासे / पादयासै pādáyāse / pādáyāsai |
पादयैथे pādáyaithe |
पादयाध्वै pādáyādhvai | |
First | पादयानि pādáyāni |
पादयाव pādáyāva |
पादयाम pādáyāma |
पादयै pādáyai |
पादयावहै pādáyāvahai |
पादयामहै pādáyāmahai | |
Participles | |||||||
पादयत् pādáyat |
पादयमान / पादयान² pādáyamāna / pādayāna² | ||||||
Notes |
|
Imperfect: अपादयत् (ápādayat), अपादयत (ápādayata) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अपादयत् ápādayat |
अपादयताम् ápādayatām |
अपादयन् ápādayan |
अपादयत ápādayata |
अपादयेताम् ápādayetām |
अपादयन्त ápādayanta |
Second | अपादयः ápādayaḥ |
अपादयतम् ápādayatam |
अपादयत ápādayata |
अपादयथाः ápādayathāḥ |
अपादयेथाम् ápādayethām |
अपादयध्वम् ápādayadhvam |
First | अपादयम् ápādayam |
अपादयाव ápādayāva |
अपादयाम ápādayāma |
अपादये ápādaye |
अपादयावहि ápādayāvahi |
अपादयामहि ápādayāmahi |
Future: पादयिष्यति (pādayiṣyáti), पादयिष्यते (pādayiṣyáte) | |||||||
---|---|---|---|---|---|---|---|
Active | Mediopassive | ||||||
Singular | Dual | Plural | Singular | Dual | Plural | ||
Indicative | |||||||
Third | पादयिष्यति pādayiṣyáti |
पादयिष्यतः pādayiṣyátaḥ |
पादयिष्यन्ति pādayiṣyánti |
पादयिष्यते pādayiṣyáte |
पादयिष्येते pādayiṣyéte |
पादयिष्यन्ते pādayiṣyánte | |
Second | पादयिष्यसि pādayiṣyási |
पादयिष्यथः pādayiṣyáthaḥ |
पादयिष्यथ pādayiṣyátha |
पादयिष्यसे pādayiṣyáse |
पादयिष्येथे pādayiṣyéthe |
पादयिष्यध्वे pādayiṣyádhve | |
First | पादयिष्यामि pādayiṣyā́mi |
पादयिष्यावः pādayiṣyā́vaḥ |
पादयिष्यामः / पादयिष्यामसि¹ pādayiṣyā́maḥ / pādayiṣyā́masi¹ |
पादयिष्ये pādayiṣyé |
पादयिष्यावहे pādayiṣyā́vahe |
पादयिष्यामहे pādayiṣyā́mahe | |
Participles | |||||||
पादयिष्यत् pādayiṣyát |
पादयिष्यमाण pādayiṣyámāṇa | ||||||
Notes |
|
Conditional: अपादयिष्यत् (ápādayiṣyat), अपादयिष्यत (ápādayiṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अपादयिष्यत् ápādayiṣyat |
अपादयिष्यताम् ápādayiṣyatām |
अपादयिष्यन् ápādayiṣyan |
अपादयिष्यत ápādayiṣyata |
अपादयिष्येताम् ápādayiṣyetām |
अपादयिष्यन्त ápādayiṣyanta |
Second | अपादयिष्यः ápādayiṣyaḥ |
अपादयिष्यतम् ápādayiṣyatam |
अपादयिष्यत ápādayiṣyata |
अपादयिष्यथाः ápādayiṣyathāḥ |
अपादयिष्येथाम् ápādayiṣyethām |
अपादयिष्यध्वम् ápādayiṣyadhvam |
First | अपादयिष्यम् ápādayiṣyam |
अपादयिष्याव ápādayiṣyāva |
अपादयिष्याम ápādayiṣyāma |
अपादयिष्ये ápādayiṣye |
अपादयिष्यावहि ápādayiṣyāvahi |
अपादयिष्यामहि ápādayiṣyāmahi |
Benedictive/Precative: पाद्यात् (pādyā́t) or पाद्याः (pādyā́ḥ), पादयिषीष्ट (pādayiṣīṣṭá) | |||||||
---|---|---|---|---|---|---|---|
Active | Mediopassive | ||||||
Singular | Dual | Plural | Singular | Dual | Plural | ||
Optative/Potential | |||||||
Third | पाद्यात् / पाद्याः¹ pādyā́t / pādyā́ḥ¹ |
पाद्यास्ताम् pādyā́stām |
पाद्यासुः pādyā́suḥ |
पादयिषीष्ट pādayiṣīṣṭá |
पादयिषीयास्ताम्² pādayiṣīyā́stām² |
पादयिषीरन् pādayiṣīrán | |
Second | पाद्याः pādyā́ḥ |
पाद्यास्तम् pādyā́stam |
पाद्यास्त pādyā́sta |
पादयिषीष्ठाः pādayiṣīṣṭhā́ḥ |
पादयिषीयास्थाम्² pādayiṣīyā́sthām² |
पादयिषीढ्वम् pādayiṣīḍhvám | |
First | पाद्यासम् pādyā́sam |
पाद्यास्व pādyā́sva |
पाद्यास्म pādyā́sma |
पादयिषीय pādayiṣīyá |
पादयिषीवहि pādayiṣīváhi |
पादयिषीमहि pādayiṣīmáhi | |
Notes |
|
Perfect: पादयामास (pādayā́mā́sa) or पादयांचकार (pādayā́ṃcakā́ra), पादयांचक्रे (pādayā́ṃcakré) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | पादयामास / पादयांचकार pādayā́mā́sa / pādayā́ṃcakā́ra |
पादयामासतुः / पादयांचक्रतुः pādayā́māsátuḥ / pādayā́ṃcakrátuḥ |
पादयामासुः / पादयांचक्रुः pādayā́māsúḥ / pādayā́ṃcakrúḥ |
पादयांचक्रे pādayā́ṃcakré |
पादयांचक्राते pādayā́ṃcakrā́te |
पादयांचक्रिरे pādayā́ṃcakriré |
Second | पादयामासिथ / पादयांचकर्थ pādayā́mā́sitha / pādayā́ṃcakártha |
पादयामासथुः / पादयांचक्रथुः pādayā́māsáthuḥ / pādayā́ṃcakráthuḥ |
पादयामास / पादयांचक्र pādayā́māsá / pādayā́ṃcakrá |
पादयांचकृषे pādayā́ṃcakṛṣé |
पादयांचक्राथे pādayā́ṃcakrā́the |
पादयांचकृध्वे pādayā́ṃcakṛdhvé |
First | पादयामास / पादयांचकर pādayā́mā́sa / pādayā́ṃcakára |
पादयामासिव / पादयांचकृव pādayā́māsivá / pādayā́ṃcakṛvá |
पादयामासिम / पादयांचकृम pādayā́māsimá / pādayā́ṃcakṛmá |
पादयांचक्रे pādayā́ṃcakré |
पादयांचकृवहे pādayā́ṃcakṛváhe |
पादयांचकृमहे pādayā́ṃcakṛmáhe |
Participles | ||||||
पादयामासिवांस् / पादयांचकृवांस् pādayā́māsivā́ṃs / pādayā́ṃcakṛvā́ṃs |
पादयांचक्राण pādayā́ṃcakrāṇá |
Descendants
[edit]- Punjabi:
- Sindhi: pāiṇu
References
[edit]- Turner, Ralph Lilley (1969–1985) “pādayati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
Categories:
- Sanskrit terms suffixed with -अयति
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit verbs
- Sanskrit class 10 verbs
- Sanskrit parasmaipada verbs
- Sanskrit causative verbs
- Sanskrit terms belonging to the root पद्
- Sanskrit verbs in Devanagari script
- Sanskrit verbs with nonfinite forms
- Sanskrit verbs with s-future