Jump to content

निषत्ति

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From नि- (ni-, down) +‎ सद् (sad, to sit) +‎ -ति (-ti).

Pronunciation

[edit]

Noun

[edit]

निषत्ति (níṣatti) stemf (Rigvedic)

  1. sitting down or resting idly; idleness, laziness, sloth
    Synonyms: आलस्य (ālasya), तन्द्रा (tandrā), अनुद्योग (anudyoga), स्वप्न (svapna)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.21.9:
      भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा॑ स्तुव॒ते राध॑ इन्द्र ।
      का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ॥
      bhadrā́ te hástā súkṛtotá pāṇī́ prayantā́rā stuvaté rā́dha indra .
      kā́ te níṣattiḥ kímu nó mamatsi kíṁ nódudu harṣase dā́tavā́ u .
      Auspicious are your hands, your arms wellfashioned which proffer bounty, O Indra, to your praiser.
      What sloth is this? Why did you not rejoice? Why did you not delight yourself with giving?

Declension

[edit]
Feminine i-stem declension of निषत्ति
singular dual plural
nominative निषत्तिः (níṣattiḥ) निषत्ती (níṣattī) निषत्तयः (níṣattayaḥ)
vocative निषत्ते (níṣatte) निषत्ती (níṣattī) निषत्तयः (níṣattayaḥ)
accusative निषत्तिम् (níṣattim) निषत्ती (níṣattī) निषत्तीः (níṣattīḥ)
instrumental निषत्त्या (níṣattyā)
निषत्ती¹ (níṣattī¹)
निषत्तिभ्याम् (níṣattibhyām) निषत्तिभिः (níṣattibhiḥ)
dative निषत्तये (níṣattaye)
निषत्त्यै² (níṣattyai²)
निषत्ती¹ (níṣattī¹)
निषत्तिभ्याम् (níṣattibhyām) निषत्तिभ्यः (níṣattibhyaḥ)
ablative निषत्तेः (níṣatteḥ)
निषत्त्याः² (níṣattyāḥ²)
निषत्त्यै³ (níṣattyai³)
निषत्तिभ्याम् (níṣattibhyām) निषत्तिभ्यः (níṣattibhyaḥ)
genitive निषत्तेः (níṣatteḥ)
निषत्त्याः² (níṣattyāḥ²)
निषत्त्यै³ (níṣattyai³)
निषत्त्योः (níṣattyoḥ) निषत्तीनाम् (níṣattīnām)
locative निषत्तौ (níṣattau)
निषत्त्याम्² (níṣattyām²)
निषत्ता¹ (níṣattā¹)
निषत्त्योः (níṣattyoḥ) निषत्तिषु (níṣattiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Further reading

[edit]