निषत्त
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- নিষত্ত (Assamese script)
- ᬦᬶᬱᬢ᭄ᬢ (Balinese script)
- নিষত্ত (Bengali script)
- 𑰡𑰰𑰬𑰝𑰿𑰝 (Bhaiksuki script)
- 𑀦𑀺𑀱𑀢𑁆𑀢 (Brahmi script)
- နိၑတ္တ (Burmese script)
- નિષત્ત (Gujarati script)
- ਨਿਸ਼ਤ੍ਤ (Gurmukhi script)
- 𑌨𑌿𑌷𑌤𑍍𑌤 (Grantha script)
- ꦤꦶꦰꦠ꧀ꦠ (Javanese script)
- 𑂢𑂱𑂭𑂞𑂹𑂞 (Kaithi script)
- ನಿಷತ್ತ (Kannada script)
- និឞត្ត (Khmer script)
- ນິຩຕ຺ຕ (Lao script)
- നിഷത്ത (Malayalam script)
- ᠨᡳᢢᠠᢠᢠᠠ (Manchu script)
- 𑘡𑘱𑘬𑘝𑘿𑘝 (Modi script)
- ᠨᠢᢔᠠᢐᢐᠠ᠋ (Mongolian script)
- 𑧁𑧒𑧌𑦽𑧠𑦽 (Nandinagari script)
- 𑐣𑐶𑐲𑐟𑑂𑐟 (Newa script)
- ନିଷତ୍ତ (Odia script)
- ꢥꢶꢰꢡ꣄ꢡ (Saurashtra script)
- 𑆤𑆴𑆰𑆠𑇀𑆠 (Sharada script)
- 𑖡𑖰𑖬𑖝𑖿𑖝 (Siddham script)
- නිෂත්ත (Sinhalese script)
- 𑩯𑩑𑪀𑩫 𑪙𑩫 (Soyombo script)
- 𑚝𑚮𑚙𑚶𑚙 (Takri script)
- நிஷத்த (Tamil script)
- నిషత్త (Telugu script)
- นิษตฺต (Thai script)
- ནི་ཥ་ཏྟ (Tibetan script)
- 𑒢𑒱𑒭𑒞𑓂𑒞 (Tirhuta script)
- 𑨝𑨁𑨯𑨙𑩇𑨙 (Zanabazar Square script)
Etymology
[edit]From Proto-Indo-Iranian *(H)nišatˢtás (“seated”), from Proto-Indo-European *(h₁)ni (“down”) + *sedtós (“seated”), from *sed- (“to sit”). Cognate with Middle Persian [script needed] (nšst /nišast/, “seated”). By surface analysis, नि (ni) + सत्त (satta).
Pronunciation
[edit]- (Vedic) IPA(key): /ni.ʂɐt̪.t̪ɐ́/, [n̪i.ʂɐt̪̚.t̪ɐ́], /ní.ʂɐt̪.t̪ɐ/, [n̪í.ʂɐt̪̚.t̪ɐ]
- (Classical Sanskrit) IPA(key): /n̪i.ʂɐt̪.t̪ɐ/, [n̪i.ʂɐt̪̚.t̪ɐ]
Adjective
[edit]निषत्त • (niṣattá or níṣatta) stem
- seated, sitting, seated down
- c. 1700 BCE – 1200 BCE, Ṛgveda 1.146.1:
- त्रिमूर्धानं सप्तरश्मिं गृणीषे ऽनूनम् अग्निं पित्रोर् उपस्थे ।
निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥- trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe ʼnūnam agniṃ pitror upasthe.
niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṃsam. - I laud the seven-rayed, the triple-headed, Agni all-perfect in his Parents’ bosom,
Seated down in the lap of all that moves and moves not, him who hath filled all luminous realms of heaven.
- trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe ʼnūnam agniṃ pitror upasthe.
- त्रिमूर्धानं सप्तरश्मिं गृणीषे ऽनूनम् अग्निं पित्रोर् उपस्थे ।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | निषत्तः (niṣattáḥ) | निषत्तौ (niṣattaú) निषत्ता¹ (niṣattā́¹) |
निषत्ताः (niṣattā́ḥ) निषत्तासः¹ (niṣattā́saḥ¹) |
vocative | निषत्त (níṣatta) | निषत्तौ (níṣattau) निषत्ता¹ (níṣattā¹) |
निषत्ताः (níṣattāḥ) निषत्तासः¹ (níṣattāsaḥ¹) |
accusative | निषत्तम् (niṣattám) | निषत्तौ (niṣattaú) निषत्ता¹ (niṣattā́¹) |
निषत्तान् (niṣattā́n) |
instrumental | निषत्तेन (niṣatténa) | निषत्ताभ्याम् (niṣattā́bhyām) | निषत्तैः (niṣattaíḥ) निषत्तेभिः¹ (niṣattébhiḥ¹) |
dative | निषत्ताय (niṣattā́ya) | निषत्ताभ्याम् (niṣattā́bhyām) | निषत्तेभ्यः (niṣattébhyaḥ) |
ablative | निषत्तात् (niṣattā́t) | निषत्ताभ्याम् (niṣattā́bhyām) | निषत्तेभ्यः (niṣattébhyaḥ) |
genitive | निषत्तस्य (niṣattásya) | निषत्तयोः (niṣattáyoḥ) | निषत्तानाम् (niṣattā́nām) |
locative | निषत्ते (niṣatté) | निषत्तयोः (niṣattáyoḥ) | निषत्तेषु (niṣattéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | निषत्ता (niṣattā́) | निषत्ते (niṣatté) | निषत्ताः (niṣattā́ḥ) |
vocative | निषत्ते (níṣatte) | निषत्ते (níṣatte) | निषत्ताः (níṣattāḥ) |
accusative | निषत्ताम् (niṣattā́m) | निषत्ते (niṣatté) | निषत्ताः (niṣattā́ḥ) |
instrumental | निषत्तया (niṣattáyā) निषत्ता¹ (niṣattā́¹) |
निषत्ताभ्याम् (niṣattā́bhyām) | निषत्ताभिः (niṣattā́bhiḥ) |
dative | निषत्तायै (niṣattā́yai) | निषत्ताभ्याम् (niṣattā́bhyām) | निषत्ताभ्यः (niṣattā́bhyaḥ) |
ablative | निषत्तायाः (niṣattā́yāḥ) निषत्तायै² (niṣattā́yai²) |
निषत्ताभ्याम् (niṣattā́bhyām) | निषत्ताभ्यः (niṣattā́bhyaḥ) |
genitive | निषत्तायाः (niṣattā́yāḥ) निषत्तायै² (niṣattā́yai²) |
निषत्तयोः (niṣattáyoḥ) | निषत्तानाम् (niṣattā́nām) |
locative | निषत्तायाम् (niṣattā́yām) | निषत्तयोः (niṣattáyoḥ) | निषत्तासु (niṣattā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | निषत्तम् (niṣattám) | निषत्ते (niṣatté) | निषत्तानि (niṣattā́ni) निषत्ता¹ (niṣattā́¹) |
vocative | निषत्त (níṣatta) | निषत्ते (níṣatte) | निषत्तानि (níṣattāni) निषत्ता¹ (níṣattā¹) |
accusative | निषत्तम् (niṣattám) | निषत्ते (niṣatté) | निषत्तानि (niṣattā́ni) निषत्ता¹ (niṣattā́¹) |
instrumental | निषत्तेन (niṣatténa) | निषत्ताभ्याम् (niṣattā́bhyām) | निषत्तैः (niṣattaíḥ) निषत्तेभिः¹ (niṣattébhiḥ¹) |
dative | निषत्ताय (niṣattā́ya) | निषत्ताभ्याम् (niṣattā́bhyām) | निषत्तेभ्यः (niṣattébhyaḥ) |
ablative | निषत्तात् (niṣattā́t) | निषत्ताभ्याम् (niṣattā́bhyām) | निषत्तेभ्यः (niṣattébhyaḥ) |
genitive | निषत्तस्य (niṣattásya) | निषत्तयोः (niṣattáyoḥ) | निषत्तानाम् (niṣattā́nām) |
locative | निषत्ते (niṣatté) | निषत्तयोः (niṣattáyoḥ) | निषत्तेषु (niṣattéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | निषत्तः (níṣattaḥ) | निषत्तौ (níṣattau) निषत्ता¹ (níṣattā¹) |
निषत्ताः (níṣattāḥ) निषत्तासः¹ (níṣattāsaḥ¹) |
vocative | निषत्त (níṣatta) | निषत्तौ (níṣattau) निषत्ता¹ (níṣattā¹) |
निषत्ताः (níṣattāḥ) निषत्तासः¹ (níṣattāsaḥ¹) |
accusative | निषत्तम् (níṣattam) | निषत्तौ (níṣattau) निषत्ता¹ (níṣattā¹) |
निषत्तान् (níṣattān) |
instrumental | निषत्तेन (níṣattena) | निषत्ताभ्याम् (níṣattābhyām) | निषत्तैः (níṣattaiḥ) निषत्तेभिः¹ (níṣattebhiḥ¹) |
dative | निषत्ताय (níṣattāya) | निषत्ताभ्याम् (níṣattābhyām) | निषत्तेभ्यः (níṣattebhyaḥ) |
ablative | निषत्तात् (níṣattāt) | निषत्ताभ्याम् (níṣattābhyām) | निषत्तेभ्यः (níṣattebhyaḥ) |
genitive | निषत्तस्य (níṣattasya) | निषत्तयोः (níṣattayoḥ) | निषत्तानाम् (níṣattānām) |
locative | निषत्ते (níṣatte) | निषत्तयोः (níṣattayoḥ) | निषत्तेषु (níṣatteṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | निषत्ता (níṣattā) | निषत्ते (níṣatte) | निषत्ताः (níṣattāḥ) |
vocative | निषत्ते (níṣatte) | निषत्ते (níṣatte) | निषत्ताः (níṣattāḥ) |
accusative | निषत्ताम् (níṣattām) | निषत्ते (níṣatte) | निषत्ताः (níṣattāḥ) |
instrumental | निषत्तया (níṣattayā) निषत्ता¹ (níṣattā¹) |
निषत्ताभ्याम् (níṣattābhyām) | निषत्ताभिः (níṣattābhiḥ) |
dative | निषत्तायै (níṣattāyai) | निषत्ताभ्याम् (níṣattābhyām) | निषत्ताभ्यः (níṣattābhyaḥ) |
ablative | निषत्तायाः (níṣattāyāḥ) निषत्तायै² (níṣattāyai²) |
निषत्ताभ्याम् (níṣattābhyām) | निषत्ताभ्यः (níṣattābhyaḥ) |
genitive | निषत्तायाः (níṣattāyāḥ) निषत्तायै² (níṣattāyai²) |
निषत्तयोः (níṣattayoḥ) | निषत्तानाम् (níṣattānām) |
locative | निषत्तायाम् (níṣattāyām) | निषत्तयोः (níṣattayoḥ) | निषत्तासु (níṣattāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | निषत्तम् (níṣattam) | निषत्ते (níṣatte) | निषत्तानि (níṣattāni) निषत्ता¹ (níṣattā¹) |
vocative | निषत्त (níṣatta) | निषत्ते (níṣatte) | निषत्तानि (níṣattāni) निषत्ता¹ (níṣattā¹) |
accusative | निषत्तम् (níṣattam) | निषत्ते (níṣatte) | निषत्तानि (níṣattāni) निषत्ता¹ (níṣattā¹) |
instrumental | निषत्तेन (níṣattena) | निषत्ताभ्याम् (níṣattābhyām) | निषत्तैः (níṣattaiḥ) निषत्तेभिः¹ (níṣattebhiḥ¹) |
dative | निषत्ताय (níṣattāya) | निषत्ताभ्याम् (níṣattābhyām) | निषत्तेभ्यः (níṣattebhyaḥ) |
ablative | निषत्तात् (níṣattāt) | निषत्ताभ्याम् (níṣattābhyām) | निषत्तेभ्यः (níṣattebhyaḥ) |
genitive | निषत्तस्य (níṣattasya) | निषत्तयोः (níṣattayoḥ) | निषत्तानाम् (níṣattānām) |
locative | निषत्ते (níṣatte) | निषत्तयोः (níṣattayoḥ) | निषत्तेषु (níṣatteṣu) |
- ¹Vedic
Further reading
[edit]- Monier Williams (1899) “निषत्त”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 561.
- Apte, Vaman Shivram (1890) “निषत्त”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
Categories:
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms derived from the Proto-Indo-European root *sed-
- Sanskrit terms belonging to the root सद्
- Sanskrit terms inherited from Proto-Indo-Iranian
- Sanskrit terms derived from Proto-Indo-Iranian
- Sanskrit compound terms
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit terms with quotations
- Sanskrit a-stem adjectives