Jump to content

निषत्त

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *(H)nišatˢtás (seated), from Proto-Indo-European *(h₁)ni (down) + *sedtós (seated), from *sed- (to sit). Cognate with Middle Persian [script needed] (nšst /⁠nišast⁠/, seated). By surface analysis, नि (ni) +‎ सत्त (satta).

Pronunciation

[edit]
  • (Vedic) IPA(key): /ni.ʂɐt̪.t̪ɐ́/, [n̪i.ʂɐt̪̚.t̪ɐ́], /ní.ʂɐt̪.t̪ɐ/, [n̪í.ʂɐt̪̚.t̪ɐ]
  • (Classical Sanskrit) IPA(key): /n̪i.ʂɐt̪.t̪ɐ/, [n̪i.ʂɐt̪̚.t̪ɐ]

Adjective

[edit]

निषत्त (niṣattá or níṣatta) stem

  1. seated, sitting, seated down
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.146.1:
      त्रिमूर्धानं सप्तरश्मिं गृणीषे ऽनूनम् अग्निं पित्रोर् उपस्थे ।
      निषत्तम् अस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥
      trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe ʼnūnam agniṃ pitror upasthe.
      niṣattam asya carato dhruvasya viśvā divo rocanāpaprivāṃsam.
      I laud the seven-rayed, the triple-headed, Agni all-perfect in his Parents’ bosom,
      Seated down in the lap of all that moves and moves not, him who hath filled all luminous realms of heaven.

Declension

[edit]
Masculine a-stem declension of निषत्त
singular dual plural
nominative निषत्तः (niṣattáḥ) निषत्तौ (niṣattaú)
निषत्ता¹ (niṣattā́¹)
निषत्ताः (niṣattā́ḥ)
निषत्तासः¹ (niṣattā́saḥ¹)
vocative निषत्त (níṣatta) निषत्तौ (níṣattau)
निषत्ता¹ (níṣattā¹)
निषत्ताः (níṣattāḥ)
निषत्तासः¹ (níṣattāsaḥ¹)
accusative निषत्तम् (niṣattám) निषत्तौ (niṣattaú)
निषत्ता¹ (niṣattā́¹)
निषत्तान् (niṣattā́n)
instrumental निषत्तेन (niṣatténa) निषत्ताभ्याम् (niṣattā́bhyām) निषत्तैः (niṣattaíḥ)
निषत्तेभिः¹ (niṣattébhiḥ¹)
dative निषत्ताय (niṣattā́ya) निषत्ताभ्याम् (niṣattā́bhyām) निषत्तेभ्यः (niṣattébhyaḥ)
ablative निषत्तात् (niṣattā́t) निषत्ताभ्याम् (niṣattā́bhyām) निषत्तेभ्यः (niṣattébhyaḥ)
genitive निषत्तस्य (niṣattásya) निषत्तयोः (niṣattáyoḥ) निषत्तानाम् (niṣattā́nām)
locative निषत्ते (niṣatté) निषत्तयोः (niṣattáyoḥ) निषत्तेषु (niṣattéṣu)
  • ¹Vedic
Feminine ā-stem declension of निषत्ता
singular dual plural
nominative निषत्ता (niṣattā́) निषत्ते (niṣatté) निषत्ताः (niṣattā́ḥ)
vocative निषत्ते (níṣatte) निषत्ते (níṣatte) निषत्ताः (níṣattāḥ)
accusative निषत्ताम् (niṣattā́m) निषत्ते (niṣatté) निषत्ताः (niṣattā́ḥ)
instrumental निषत्तया (niṣattáyā)
निषत्ता¹ (niṣattā́¹)
निषत्ताभ्याम् (niṣattā́bhyām) निषत्ताभिः (niṣattā́bhiḥ)
dative निषत्तायै (niṣattā́yai) निषत्ताभ्याम् (niṣattā́bhyām) निषत्ताभ्यः (niṣattā́bhyaḥ)
ablative निषत्तायाः (niṣattā́yāḥ)
निषत्तायै² (niṣattā́yai²)
निषत्ताभ्याम् (niṣattā́bhyām) निषत्ताभ्यः (niṣattā́bhyaḥ)
genitive निषत्तायाः (niṣattā́yāḥ)
निषत्तायै² (niṣattā́yai²)
निषत्तयोः (niṣattáyoḥ) निषत्तानाम् (niṣattā́nām)
locative निषत्तायाम् (niṣattā́yām) निषत्तयोः (niṣattáyoḥ) निषत्तासु (niṣattā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निषत्त
singular dual plural
nominative निषत्तम् (niṣattám) निषत्ते (niṣatté) निषत्तानि (niṣattā́ni)
निषत्ता¹ (niṣattā́¹)
vocative निषत्त (níṣatta) निषत्ते (níṣatte) निषत्तानि (níṣattāni)
निषत्ता¹ (níṣattā¹)
accusative निषत्तम् (niṣattám) निषत्ते (niṣatté) निषत्तानि (niṣattā́ni)
निषत्ता¹ (niṣattā́¹)
instrumental निषत्तेन (niṣatténa) निषत्ताभ्याम् (niṣattā́bhyām) निषत्तैः (niṣattaíḥ)
निषत्तेभिः¹ (niṣattébhiḥ¹)
dative निषत्ताय (niṣattā́ya) निषत्ताभ्याम् (niṣattā́bhyām) निषत्तेभ्यः (niṣattébhyaḥ)
ablative निषत्तात् (niṣattā́t) निषत्ताभ्याम् (niṣattā́bhyām) निषत्तेभ्यः (niṣattébhyaḥ)
genitive निषत्तस्य (niṣattásya) निषत्तयोः (niṣattáyoḥ) निषत्तानाम् (niṣattā́nām)
locative निषत्ते (niṣatté) निषत्तयोः (niṣattáyoḥ) निषत्तेषु (niṣattéṣu)
  • ¹Vedic
Masculine a-stem declension of निषत्त
singular dual plural
nominative निषत्तः (níṣattaḥ) निषत्तौ (níṣattau)
निषत्ता¹ (níṣattā¹)
निषत्ताः (níṣattāḥ)
निषत्तासः¹ (níṣattāsaḥ¹)
vocative निषत्त (níṣatta) निषत्तौ (níṣattau)
निषत्ता¹ (níṣattā¹)
निषत्ताः (níṣattāḥ)
निषत्तासः¹ (níṣattāsaḥ¹)
accusative निषत्तम् (níṣattam) निषत्तौ (níṣattau)
निषत्ता¹ (níṣattā¹)
निषत्तान् (níṣattān)
instrumental निषत्तेन (níṣattena) निषत्ताभ्याम् (níṣattābhyām) निषत्तैः (níṣattaiḥ)
निषत्तेभिः¹ (níṣattebhiḥ¹)
dative निषत्ताय (níṣattāya) निषत्ताभ्याम् (níṣattābhyām) निषत्तेभ्यः (níṣattebhyaḥ)
ablative निषत्तात् (níṣattāt) निषत्ताभ्याम् (níṣattābhyām) निषत्तेभ्यः (níṣattebhyaḥ)
genitive निषत्तस्य (níṣattasya) निषत्तयोः (níṣattayoḥ) निषत्तानाम् (níṣattānām)
locative निषत्ते (níṣatte) निषत्तयोः (níṣattayoḥ) निषत्तेषु (níṣatteṣu)
  • ¹Vedic
Feminine ā-stem declension of निषत्ता
singular dual plural
nominative निषत्ता (níṣattā) निषत्ते (níṣatte) निषत्ताः (níṣattāḥ)
vocative निषत्ते (níṣatte) निषत्ते (níṣatte) निषत्ताः (níṣattāḥ)
accusative निषत्ताम् (níṣattām) निषत्ते (níṣatte) निषत्ताः (níṣattāḥ)
instrumental निषत्तया (níṣattayā)
निषत्ता¹ (níṣattā¹)
निषत्ताभ्याम् (níṣattābhyām) निषत्ताभिः (níṣattābhiḥ)
dative निषत्तायै (níṣattāyai) निषत्ताभ्याम् (níṣattābhyām) निषत्ताभ्यः (níṣattābhyaḥ)
ablative निषत्तायाः (níṣattāyāḥ)
निषत्तायै² (níṣattāyai²)
निषत्ताभ्याम् (níṣattābhyām) निषत्ताभ्यः (níṣattābhyaḥ)
genitive निषत्तायाः (níṣattāyāḥ)
निषत्तायै² (níṣattāyai²)
निषत्तयोः (níṣattayoḥ) निषत्तानाम् (níṣattānām)
locative निषत्तायाम् (níṣattāyām) निषत्तयोः (níṣattayoḥ) निषत्तासु (níṣattāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निषत्त
singular dual plural
nominative निषत्तम् (níṣattam) निषत्ते (níṣatte) निषत्तानि (níṣattāni)
निषत्ता¹ (níṣattā¹)
vocative निषत्त (níṣatta) निषत्ते (níṣatte) निषत्तानि (níṣattāni)
निषत्ता¹ (níṣattā¹)
accusative निषत्तम् (níṣattam) निषत्ते (níṣatte) निषत्तानि (níṣattāni)
निषत्ता¹ (níṣattā¹)
instrumental निषत्तेन (níṣattena) निषत्ताभ्याम् (níṣattābhyām) निषत्तैः (níṣattaiḥ)
निषत्तेभिः¹ (níṣattebhiḥ¹)
dative निषत्ताय (níṣattāya) निषत्ताभ्याम् (níṣattābhyām) निषत्तेभ्यः (níṣattebhyaḥ)
ablative निषत्तात् (níṣattāt) निषत्ताभ्याम् (níṣattābhyām) निषत्तेभ्यः (níṣattebhyaḥ)
genitive निषत्तस्य (níṣattasya) निषत्तयोः (níṣattayoḥ) निषत्तानाम् (níṣattānām)
locative निषत्ते (níṣatte) निषत्तयोः (níṣattayoḥ) निषत्तेषु (níṣatteṣu)
  • ¹Vedic

Further reading

[edit]