Jump to content

निर्वाण

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit निर्वाण (nirvāṇa, blown or put out, extinguished).

Adjective

[edit]

निर्वाण (nirvāṇ) (indeclinable)

  1. extinguished, blown out

Noun

[edit]

निर्वाण (nirvāṇm

  1. (Buddhism) nirvana

Declension

[edit]

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From निर्- (nir-, out) +‎ वान (vāna, blown).

Pronunciation

[edit]

Noun

[edit]

निर्वाण (nirvāṇa) stemn (Classical Sanskrit)

  1. blowing out, extinction, cessation, setting, vanishing, disappearance
    निर्वाणं कृnirvāṇaṃ kṛto blow out, extinguish
  2. (Hinduism) extinction of the flame of life, dissolution, death or final emancipation from matter and re-union with the Supreme Spirit
  3. (Buddhism, Jainism) absolute extinction or annihilation (= शून्य (śūnya)) of individual existence or of all desires and passions
  4. (figuratively) perfect calm or repose or happiness, highest bliss or beatitude

Declension

[edit]
Neuter a-stem declension of निर्वाण
singular dual plural
nominative निर्वाणम् (nirvāṇam) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
vocative निर्वाण (nirvāṇa) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
accusative निर्वाणम् (nirvāṇam) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
instrumental निर्वाणेन (nirvāṇena) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणैः (nirvāṇaiḥ)
dative निर्वाणाय (nirvāṇāya) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
ablative निर्वाणात् (nirvāṇāt) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
genitive निर्वाणस्य (nirvāṇasya) निर्वाणयोः (nirvāṇayoḥ) निर्वाणानाम् (nirvāṇānām)
locative निर्वाणे (nirvāṇe) निर्वाणयोः (nirvāṇayoḥ) निर्वाणेषु (nirvāṇeṣu)

Descendants

[edit]

Adjective

[edit]

निर्वाण (nirvāṇa) stem

  1. blown or put out, extinguished (as a lamp or fire), set (as the sun), calmed, quieted, tamed, dead, deceased (lit. having the fire of life extinguished), lost, disappeared
  2. immersed, plunged
  3. immovable

Declension

[edit]
Masculine a-stem declension of निर्वाण
singular dual plural
nominative निर्वाणः (nirvāṇaḥ) निर्वाणौ (nirvāṇau)
निर्वाणा¹ (nirvāṇā¹)
निर्वाणाः (nirvāṇāḥ)
निर्वाणासः¹ (nirvāṇāsaḥ¹)
vocative निर्वाण (nirvāṇa) निर्वाणौ (nirvāṇau)
निर्वाणा¹ (nirvāṇā¹)
निर्वाणाः (nirvāṇāḥ)
निर्वाणासः¹ (nirvāṇāsaḥ¹)
accusative निर्वाणम् (nirvāṇam) निर्वाणौ (nirvāṇau)
निर्वाणा¹ (nirvāṇā¹)
निर्वाणान् (nirvāṇān)
instrumental निर्वाणेन (nirvāṇena) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणैः (nirvāṇaiḥ)
निर्वाणेभिः¹ (nirvāṇebhiḥ¹)
dative निर्वाणाय (nirvāṇāya) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
ablative निर्वाणात् (nirvāṇāt) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
genitive निर्वाणस्य (nirvāṇasya) निर्वाणयोः (nirvāṇayoḥ) निर्वाणानाम् (nirvāṇānām)
locative निर्वाणे (nirvāṇe) निर्वाणयोः (nirvāṇayoḥ) निर्वाणेषु (nirvāṇeṣu)
  • ¹Vedic
Feminine ā-stem declension of निर्वाणा
singular dual plural
nominative निर्वाणा (nirvāṇā) निर्वाणे (nirvāṇe) निर्वाणाः (nirvāṇāḥ)
vocative निर्वाणे (nirvāṇe) निर्वाणे (nirvāṇe) निर्वाणाः (nirvāṇāḥ)
accusative निर्वाणाम् (nirvāṇām) निर्वाणे (nirvāṇe) निर्वाणाः (nirvāṇāḥ)
instrumental निर्वाणया (nirvāṇayā)
निर्वाणा¹ (nirvāṇā¹)
निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणाभिः (nirvāṇābhiḥ)
dative निर्वाणायै (nirvāṇāyai) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणाभ्यः (nirvāṇābhyaḥ)
ablative निर्वाणायाः (nirvāṇāyāḥ)
निर्वाणायै² (nirvāṇāyai²)
निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणाभ्यः (nirvāṇābhyaḥ)
genitive निर्वाणायाः (nirvāṇāyāḥ)
निर्वाणायै² (nirvāṇāyai²)
निर्वाणयोः (nirvāṇayoḥ) निर्वाणानाम् (nirvāṇānām)
locative निर्वाणायाम् (nirvāṇāyām) निर्वाणयोः (nirvāṇayoḥ) निर्वाणासु (nirvāṇāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निर्वाण
singular dual plural
nominative निर्वाणम् (nirvāṇam) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
निर्वाणा¹ (nirvāṇā¹)
vocative निर्वाण (nirvāṇa) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
निर्वाणा¹ (nirvāṇā¹)
accusative निर्वाणम् (nirvāṇam) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
निर्वाणा¹ (nirvāṇā¹)
instrumental निर्वाणेन (nirvāṇena) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणैः (nirvāṇaiḥ)
निर्वाणेभिः¹ (nirvāṇebhiḥ¹)
dative निर्वाणाय (nirvāṇāya) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
ablative निर्वाणात् (nirvāṇāt) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
genitive निर्वाणस्य (nirvāṇasya) निर्वाणयोः (nirvāṇayoḥ) निर्वाणानाम् (nirvāṇānām)
locative निर्वाणे (nirvāṇe) निर्वाणयोः (nirvāṇayoḥ) निर्वाणेषु (nirvāṇeṣu)
  • ¹Vedic

References

[edit]
  • Collins, Steven (2010) Nirvana: Concept, Imagery, Narrative. Cambridge University Press, pages 63-64.
  • Monier Williams (1899) “निर्वाण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0557.