Jump to content

वान

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root वा (, to blow) +‎ -न (-na).

Pronunciation

[edit]

Participle

[edit]

वान (vāná) past passive participle (root वा)

  1. past participle of वा (); blown

Adjective

[edit]

वान (vāná) stem

  1. blown

Declension

[edit]
Masculine a-stem declension of वान
singular dual plural
nominative वानः (vānáḥ) वानौ (vānaú)
वाना¹ (vānā́¹)
वानाः (vānā́ḥ)
वानासः¹ (vānā́saḥ¹)
accusative वानम् (vānám) वानौ (vānaú)
वाना¹ (vānā́¹)
वानान् (vānā́n)
instrumental वानेन (vānéna) वानाभ्याम् (vānā́bhyām) वानैः (vānaíḥ)
वानेभिः¹ (vānébhiḥ¹)
dative वानाय (vānā́ya) वानाभ्याम् (vānā́bhyām) वानेभ्यः (vānébhyaḥ)
ablative वानात् (vānā́t) वानाभ्याम् (vānā́bhyām) वानेभ्यः (vānébhyaḥ)
genitive वानस्य (vānásya) वानयोः (vānáyoḥ) वानानाम् (vānā́nām)
locative वाने (vāné) वानयोः (vānáyoḥ) वानेषु (vānéṣu)
vocative वान (vā́na) वानौ (vā́nau)
वाना¹ (vā́nā¹)
वानाः (vā́nāḥ)
वानासः¹ (vā́nāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of वाना
singular dual plural
nominative वाना (vānā́) वाने (vāné) वानाः (vānā́ḥ)
accusative वानाम् (vānā́m) वाने (vāné) वानाः (vānā́ḥ)
instrumental वानया (vānáyā)
वाना¹ (vānā́¹)
वानाभ्याम् (vānā́bhyām) वानाभिः (vānā́bhiḥ)
dative वानायै (vānā́yai) वानाभ्याम् (vānā́bhyām) वानाभ्यः (vānā́bhyaḥ)
ablative वानायाः (vānā́yāḥ)
वानायै² (vānā́yai²)
वानाभ्याम् (vānā́bhyām) वानाभ्यः (vānā́bhyaḥ)
genitive वानायाः (vānā́yāḥ)
वानायै² (vānā́yai²)
वानयोः (vānáyoḥ) वानानाम् (vānā́nām)
locative वानायाम् (vānā́yām) वानयोः (vānáyoḥ) वानासु (vānā́su)
vocative वाने (vā́ne) वाने (vā́ne) वानाः (vā́nāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of वानी
singular dual plural
nominative वानी (vānī́) वान्यौ (vānyaù)
वानी¹ (vānī́¹)
वान्यः (vānyàḥ)
वानीः¹ (vānī́ḥ¹)
accusative वानीम् (vānī́m) वान्यौ (vānyaù)
वानी¹ (vānī́¹)
वानीः (vānī́ḥ)
instrumental वान्या (vānyā́) वानीभ्याम् (vānī́bhyām) वानीभिः (vānī́bhiḥ)
dative वान्यै (vānyaí) वानीभ्याम् (vānī́bhyām) वानीभ्यः (vānī́bhyaḥ)
ablative वान्याः (vānyā́ḥ)
वान्यै² (vānyaí²)
वानीभ्याम् (vānī́bhyām) वानीभ्यः (vānī́bhyaḥ)
genitive वान्याः (vānyā́ḥ)
वान्यै² (vānyaí²)
वान्योः (vānyóḥ) वानीनाम् (vānī́nām)
locative वान्याम् (vānyā́m) वान्योः (vānyóḥ) वानीषु (vānī́ṣu)
vocative वानि (vā́ni) वान्यौ (vā́nyau)
वानी¹ (vā́nī¹)
वान्यः (vā́nyaḥ)
वानीः¹ (vā́nīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वान
singular dual plural
nominative वानम् (vānám) वाने (vāné) वानानि (vānā́ni)
वाना¹ (vānā́¹)
accusative वानम् (vānám) वाने (vāné) वानानि (vānā́ni)
वाना¹ (vānā́¹)
instrumental वानेन (vānéna) वानाभ्याम् (vānā́bhyām) वानैः (vānaíḥ)
वानेभिः¹ (vānébhiḥ¹)
dative वानाय (vānā́ya) वानाभ्याम् (vānā́bhyām) वानेभ्यः (vānébhyaḥ)
ablative वानात् (vānā́t) वानाभ्याम् (vānā́bhyām) वानेभ्यः (vānébhyaḥ)
genitive वानस्य (vānásya) वानयोः (vānáyoḥ) वानानाम् (vānā́nām)
locative वाने (vāné) वानयोः (vānáyoḥ) वानेषु (vānéṣu)
vocative वान (vā́na) वाने (vā́ne) वानानि (vā́nāni)
वाना¹ (vā́nā¹)
  • ¹Vedic