त्वेषद्युम्न
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- ত্বেষদ্যুম্ন (Assamese script)
- ᬢ᭄ᬯᬾᬱᬤ᭄ᬬᬸᬫ᭄ᬦ (Balinese script)
- ত্বেষদ্যুম্ন (Bengali script)
- 𑰝𑰿𑰪𑰸𑰬𑰟𑰿𑰧𑰲𑰦𑰿𑰡 (Bhaiksuki script)
- 𑀢𑁆𑀯𑁂𑀱𑀤𑁆𑀬𑀼𑀫𑁆𑀦 (Brahmi script)
- တွေၑဒျုမ္န (Burmese script)
- ત્વેષદ્યુમ્ન (Gujarati script)
- ਤ੍ਵੇਸ਼ਦ੍ਯੁਮ੍ਨ (Gurmukhi script)
- 𑌤𑍍𑌵𑍇𑌷𑌦𑍍𑌯𑍁𑌮𑍍𑌨 (Grantha script)
- ꦠ꧀ꦮꦺꦰꦢꦾꦸꦩ꧀ꦤ (Javanese script)
- 𑂞𑂹𑂫𑂵𑂭𑂠𑂹𑂨𑂳𑂧𑂹𑂢 (Kaithi script)
- ತ್ವೇಷದ್ಯುಮ್ನ (Kannada script)
- ត្វេឞទ្យុម្ន (Khmer script)
- ຕ຺ເວຩທ຺ຍຸມ຺ນ (Lao script)
- ത്വേഷദ്യുമ്ന (Malayalam script)
- ᢠᠣᠸᡝᢢᠠᡩᠶᡠᠮᠨᠠ (Manchu script)
- 𑘝𑘿𑘪𑘹𑘬𑘟𑘿𑘧𑘳𑘦𑘿𑘡 (Modi script)
- ᢐᠸᠧᢔᠠᢑᠶ᠋ᠤᠮᠨᠠ᠋ (Mongolian script)
- 𑦽𑧠𑧊𑧚𑧌𑦿𑧠𑧇𑧔𑧆𑧠𑧁 (Nandinagari script)
- 𑐟𑑂𑐰𑐾𑐲𑐡𑑂𑐫𑐸𑐩𑑂𑐣 (Newa script)
- ତ୍ଵେଷଦ୍ଯୁମ୍ନ (Odia script)
- ꢡ꣄ꢮꢾꢰꢣ꣄ꢫꢸꢪ꣄ꢥ (Saurashtra script)
- 𑆠𑇀𑆮𑆼𑆰𑆢𑇀𑆪𑆶𑆩𑇀𑆤 (Sharada script)
- 𑖝𑖿𑖪𑖸𑖬𑖟𑖿𑖧𑖲𑖦𑖿𑖡 (Siddham script)
- ත්වෙෂද්යුම්න (Sinhalese script)
- 𑩫 𑪙𑩾𑩔𑪀𑩭 𑪙𑩻𑩒𑩴 𑪙𑩯 (Soyombo script)
- 𑚙𑚶𑚦𑚲𑚛𑚶𑚣𑚰𑚢𑚶𑚝 (Takri script)
- த்வேஷத்³யும்ந (Tamil script)
- త్వేషద్యుమ్న (Telugu script)
- ตฺเวษทฺยุมฺน (Thai script)
- ཏྭེ་ཥ་དྱུ་མྣ (Tibetan script)
- 𑒞𑓂𑒫𑒹𑒭𑒠𑓂𑒨𑒳𑒧𑓂𑒢 (Tirhuta script)
- 𑨙𑩇𑨭𑨄𑨯𑨛𑩇𑨪𑨃𑨢𑩇𑨝 (Zanabazar Square script)
Etymology
[edit]Compound of त्वेष (tveṣá, “glittering”) + द्युम्न (dyumná, “brilliance”)
Pronunciation
[edit]Adjective
[edit]त्वेषद्युम्न • (tveṣadyumná) stem
- having glittering brilliancy
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | त्वेषद्युम्नः (tveṣadyumnáḥ) | त्वेषद्युम्नौ (tveṣadyumnaú) त्वेषद्युम्ना¹ (tveṣadyumnā́¹) |
त्वेषद्युम्नाः (tveṣadyumnā́ḥ) त्वेषद्युम्नासः¹ (tveṣadyumnā́saḥ¹) |
vocative | त्वेषद्युम्न (tvéṣadyumna) | त्वेषद्युम्नौ (tvéṣadyumnau) त्वेषद्युम्ना¹ (tvéṣadyumnā¹) |
त्वेषद्युम्नाः (tvéṣadyumnāḥ) त्वेषद्युम्नासः¹ (tvéṣadyumnāsaḥ¹) |
accusative | त्वेषद्युम्नम् (tveṣadyumnám) | त्वेषद्युम्नौ (tveṣadyumnaú) त्वेषद्युम्ना¹ (tveṣadyumnā́¹) |
त्वेषद्युम्नान् (tveṣadyumnā́n) |
instrumental | त्वेषद्युम्नेन (tveṣadyumnéna) | त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) | त्वेषद्युम्नैः (tveṣadyumnaíḥ) त्वेषद्युम्नेभिः¹ (tveṣadyumnébhiḥ¹) |
dative | त्वेषद्युम्नाय (tveṣadyumnā́ya) | त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) | त्वेषद्युम्नेभ्यः (tveṣadyumnébhyaḥ) |
ablative | त्वेषद्युम्नात् (tveṣadyumnā́t) | त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) | त्वेषद्युम्नेभ्यः (tveṣadyumnébhyaḥ) |
genitive | त्वेषद्युम्नस्य (tveṣadyumnásya) | त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) | त्वेषद्युम्नानाम् (tveṣadyumnā́nām) |
locative | त्वेषद्युम्ने (tveṣadyumné) | त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) | त्वेषद्युम्नेषु (tveṣadyumnéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | त्वेषद्युम्ना (tveṣadyumnā́) | त्वेषद्युम्ने (tveṣadyumné) | त्वेषद्युम्नाः (tveṣadyumnā́ḥ) |
vocative | त्वेषद्युम्ने (tvéṣadyumne) | त्वेषद्युम्ने (tvéṣadyumne) | त्वेषद्युम्नाः (tvéṣadyumnāḥ) |
accusative | त्वेषद्युम्नाम् (tveṣadyumnā́m) | त्वेषद्युम्ने (tveṣadyumné) | त्वेषद्युम्नाः (tveṣadyumnā́ḥ) |
instrumental | त्वेषद्युम्नया (tveṣadyumnáyā) त्वेषद्युम्ना¹ (tveṣadyumnā́¹) |
त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) | त्वेषद्युम्नाभिः (tveṣadyumnā́bhiḥ) |
dative | त्वेषद्युम्नायै (tveṣadyumnā́yai) | त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) | त्वेषद्युम्नाभ्यः (tveṣadyumnā́bhyaḥ) |
ablative | त्वेषद्युम्नायाः (tveṣadyumnā́yāḥ) त्वेषद्युम्नायै² (tveṣadyumnā́yai²) |
त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) | त्वेषद्युम्नाभ्यः (tveṣadyumnā́bhyaḥ) |
genitive | त्वेषद्युम्नायाः (tveṣadyumnā́yāḥ) त्वेषद्युम्नायै² (tveṣadyumnā́yai²) |
त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) | त्वेषद्युम्नानाम् (tveṣadyumnā́nām) |
locative | त्वेषद्युम्नायाम् (tveṣadyumnā́yām) | त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) | त्वेषद्युम्नासु (tveṣadyumnā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | त्वेषद्युम्नम् (tveṣadyumnám) | त्वेषद्युम्ने (tveṣadyumné) | त्वेषद्युम्नानि (tveṣadyumnā́ni) त्वेषद्युम्ना¹ (tveṣadyumnā́¹) |
vocative | त्वेषद्युम्न (tvéṣadyumna) | त्वेषद्युम्ने (tvéṣadyumne) | त्वेषद्युम्नानि (tvéṣadyumnāni) त्वेषद्युम्ना¹ (tvéṣadyumnā¹) |
accusative | त्वेषद्युम्नम् (tveṣadyumnám) | त्वेषद्युम्ने (tveṣadyumné) | त्वेषद्युम्नानि (tveṣadyumnā́ni) त्वेषद्युम्ना¹ (tveṣadyumnā́¹) |
instrumental | त्वेषद्युम्नेन (tveṣadyumnéna) | त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) | त्वेषद्युम्नैः (tveṣadyumnaíḥ) त्वेषद्युम्नेभिः¹ (tveṣadyumnébhiḥ¹) |
dative | त्वेषद्युम्नाय (tveṣadyumnā́ya) | त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) | त्वेषद्युम्नेभ्यः (tveṣadyumnébhyaḥ) |
ablative | त्वेषद्युम्नात् (tveṣadyumnā́t) | त्वेषद्युम्नाभ्याम् (tveṣadyumnā́bhyām) | त्वेषद्युम्नेभ्यः (tveṣadyumnébhyaḥ) |
genitive | त्वेषद्युम्नस्य (tveṣadyumnásya) | त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) | त्वेषद्युम्नानाम् (tveṣadyumnā́nām) |
locative | त्वेषद्युम्ने (tveṣadyumné) | त्वेषद्युम्नयोः (tveṣadyumnáyoḥ) | त्वेषद्युम्नेषु (tveṣadyumnéṣu) |
- ¹Vedic