तमसा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

    Feminine of तमस (tamasa, dark-coloured; darkness), thematicised from तमस् (tamas, darkness), ultimately from Proto-Indo-European *témHos (darkness).

    Cognate with many Indo-European river names, most notably English Thames; see there for more.

    Compare the semantically similar Sanskrit असिक्नी (asiknī, Chenab river; the night).

    Pronunciation

    [edit]

    Proper noun

    [edit]

    तमसा (tamasā) stemf

    1. Tamasa, Tamsa, Tons (a river and tributary of the Ganga in Uttar Pradesh and Madhya Pradesh, India)
      • c. 400 BCE, Mahābhārata 3.224.23:
        तमसा नर्मदा चैव नदी गोदावरी तथा ।
        वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत ॥
        tamasā narmadā caiva nadī godāvarī tathā.
        veṇṇā praveṇī bhīmā ca medrathā caiva bhārata.
        [] the Tamasa, the Narmada, the Godavari, the Vena, the Upavena, the Bhima, the Vadawa, the Bharati []
      • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.2.3:
        स मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा ।
        जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः ॥
        sa muhūrtaṃ gate tasmindevalokaṃ munistadā.
        jagāma tamasātīraṃ jāhnavyāstvavidūrataḥ.
        • 1998—2008 translation by Sri Desiraju Hanumanta Rao
          Then, on Narada's going to the world of gods in a trice, that sage Valmiki went to the banks of Tamasa river not far from Jahnavi river.
      • c. 300 CE, Harivaṃśa 12828

    Declension

    [edit]
    • Bhojpuri: टौंस (ṭauns)
    • Gujarati: તોન્સ (tons)
    • Hindi: टौंस (ṭa͠us)

    Declension

    [edit]
    Feminine ā-stem declension of तमसा (tamasā)
    Singular Dual Plural
    Nominative तमसा
    tamasā
    तमसे
    tamase
    तमसाः
    tamasāḥ
    Vocative तमसे
    tamase
    तमसे
    tamase
    तमसाः
    tamasāḥ
    Accusative तमसाम्
    tamasām
    तमसे
    tamase
    तमसाः
    tamasāḥ
    Instrumental तमसया
    tamasayā
    तमसाभ्याम्
    tamasābhyām
    तमसाभिः
    tamasābhiḥ
    Dative तमसायै
    tamasāyai
    तमसाभ्याम्
    tamasābhyām
    तमसाभ्यः
    tamasābhyaḥ
    Ablative तमसायाः
    tamasāyāḥ
    तमसाभ्याम्
    tamasābhyām
    तमसाभ्यः
    tamasābhyaḥ
    Genitive तमसायाः
    tamasāyāḥ
    तमसयोः
    tamasayoḥ
    तमसानाम्
    tamasānām
    Locative तमसायाम्
    tamasāyām
    तमसयोः
    tamasayoḥ
    तमसासु
    tamasāsu

    References

    [edit]