Jump to content

चामुण्डा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

चामुण्डा (cāmuṇḍā) stemf

  1. a form of Durga (cf. चर्म-मुण्डा) (fr. चण्ड and मुण्ड)
  2. one of the 7 Matrikas
  3. one of the 8 नायिकाs of Durga

Declension

[edit]
Feminine ā-stem declension of चामुण्डा
singular dual plural
nominative चामुण्डा (cāmuṇḍā) चामुण्डे (cāmuṇḍe) चामुण्डाः (cāmuṇḍāḥ)
vocative चामुण्डे (cāmuṇḍe) चामुण्डे (cāmuṇḍe) चामुण्डाः (cāmuṇḍāḥ)
accusative चामुण्डाम् (cāmuṇḍām) चामुण्डे (cāmuṇḍe) चामुण्डाः (cāmuṇḍāḥ)
instrumental चामुण्डया (cāmuṇḍayā) चामुण्डाभ्याम् (cāmuṇḍābhyām) चामुण्डाभिः (cāmuṇḍābhiḥ)
dative चामुण्डायै (cāmuṇḍāyai) चामुण्डाभ्याम् (cāmuṇḍābhyām) चामुण्डाभ्यः (cāmuṇḍābhyaḥ)
ablative चामुण्डायाः (cāmuṇḍāyāḥ) चामुण्डाभ्याम् (cāmuṇḍābhyām) चामुण्डाभ्यः (cāmuṇḍābhyaḥ)
genitive चामुण्डायाः (cāmuṇḍāyāḥ) चामुण्डयोः (cāmuṇḍayoḥ) चामुण्डानाम् (cāmuṇḍānām)
locative चामुण्डायाम् (cāmuṇḍāyām) चामुण्डयोः (cāmuṇḍayoḥ) चामुण्डासु (cāmuṇḍāsu)

Descendants

[edit]
  • Telugu: చాముండ (cāmuṇḍa)