Jump to content

चण्ड

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Adjective

[edit]

चण्ड

  1. Devanagari script form of caṇḍa

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

Possibly from चन्द्र (candra).

Pronunciation

[edit]

Adjective

[edit]

चण्ड (cáṇḍa)

  1. glowing (with passion), fierce, violent, cruel, impetuous, hot, ardent with passion, passionate, angry

Declension

[edit]
Masculine a-stem declension of चण्ड
singular dual plural
nominative चण्डः (cáṇḍaḥ) चण्डौ (cáṇḍau)
चण्डा¹ (cáṇḍā¹)
चण्डाः (cáṇḍāḥ)
चण्डासः¹ (cáṇḍāsaḥ¹)
vocative चण्ड (cáṇḍa) चण्डौ (cáṇḍau)
चण्डा¹ (cáṇḍā¹)
चण्डाः (cáṇḍāḥ)
चण्डासः¹ (cáṇḍāsaḥ¹)
accusative चण्डम् (cáṇḍam) चण्डौ (cáṇḍau)
चण्डा¹ (cáṇḍā¹)
चण्डान् (cáṇḍān)
instrumental चण्डेन (cáṇḍena) चण्डाभ्याम् (cáṇḍābhyām) चण्डैः (cáṇḍaiḥ)
चण्डेभिः¹ (cáṇḍebhiḥ¹)
dative चण्डाय (cáṇḍāya) चण्डाभ्याम् (cáṇḍābhyām) चण्डेभ्यः (cáṇḍebhyaḥ)
ablative चण्डात् (cáṇḍāt) चण्डाभ्याम् (cáṇḍābhyām) चण्डेभ्यः (cáṇḍebhyaḥ)
genitive चण्डस्य (cáṇḍasya) चण्डयोः (cáṇḍayoḥ) चण्डानाम् (cáṇḍānām)
locative चण्डे (cáṇḍe) चण्डयोः (cáṇḍayoḥ) चण्डेषु (cáṇḍeṣu)
  • ¹Vedic
Feminine ā-stem declension of चण्डा
singular dual plural
nominative चण्डा (cáṇḍā) चण्डे (cáṇḍe) चण्डाः (cáṇḍāḥ)
vocative चण्डे (cáṇḍe) चण्डे (cáṇḍe) चण्डाः (cáṇḍāḥ)
accusative चण्डाम् (cáṇḍām) चण्डे (cáṇḍe) चण्डाः (cáṇḍāḥ)
instrumental चण्डया (cáṇḍayā)
चण्डा¹ (cáṇḍā¹)
चण्डाभ्याम् (cáṇḍābhyām) चण्डाभिः (cáṇḍābhiḥ)
dative चण्डायै (cáṇḍāyai) चण्डाभ्याम् (cáṇḍābhyām) चण्डाभ्यः (cáṇḍābhyaḥ)
ablative चण्डायाः (cáṇḍāyāḥ)
चण्डायै² (cáṇḍāyai²)
चण्डाभ्याम् (cáṇḍābhyām) चण्डाभ्यः (cáṇḍābhyaḥ)
genitive चण्डायाः (cáṇḍāyāḥ)
चण्डायै² (cáṇḍāyai²)
चण्डयोः (cáṇḍayoḥ) चण्डानाम् (cáṇḍānām)
locative चण्डायाम् (cáṇḍāyām) चण्डयोः (cáṇḍayoḥ) चण्डासु (cáṇḍāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चण्ड
singular dual plural
nominative चण्डम् (cáṇḍam) चण्डे (cáṇḍe) चण्डानि (cáṇḍāni)
चण्डा¹ (cáṇḍā¹)
vocative चण्ड (cáṇḍa) चण्डे (cáṇḍe) चण्डानि (cáṇḍāni)
चण्डा¹ (cáṇḍā¹)
accusative चण्डम् (cáṇḍam) चण्डे (cáṇḍe) चण्डानि (cáṇḍāni)
चण्डा¹ (cáṇḍā¹)
instrumental चण्डेन (cáṇḍena) चण्डाभ्याम् (cáṇḍābhyām) चण्डैः (cáṇḍaiḥ)
चण्डेभिः¹ (cáṇḍebhiḥ¹)
dative चण्डाय (cáṇḍāya) चण्डाभ्याम् (cáṇḍābhyām) चण्डेभ्यः (cáṇḍebhyaḥ)
ablative चण्डात् (cáṇḍāt) चण्डाभ्याम् (cáṇḍābhyām) चण्डेभ्यः (cáṇḍebhyaḥ)
genitive चण्डस्य (cáṇḍasya) चण्डयोः (cáṇḍayoḥ) चण्डानाम् (cáṇḍānām)
locative चण्डे (cáṇḍe) चण्डयोः (cáṇḍayoḥ) चण्डेषु (cáṇḍeṣu)
  • ¹Vedic
Feminine ī-stem declension of चण्डी
singular dual plural
nominative चण्डी (cáṇḍī) चण्ड्यौ (cáṇḍyau)
चण्डी¹ (cáṇḍī¹)
चण्ड्यः (cáṇḍyaḥ)
चण्डीः¹ (cáṇḍīḥ¹)
vocative चण्डि (cáṇḍi) चण्ड्यौ (cáṇḍyau)
चण्डी¹ (cáṇḍī¹)
चण्ड्यः (cáṇḍyaḥ)
चण्डीः¹ (cáṇḍīḥ¹)
accusative चण्डीम् (cáṇḍīm) चण्ड्यौ (cáṇḍyau)
चण्डी¹ (cáṇḍī¹)
चण्डीः (cáṇḍīḥ)
instrumental चण्ड्या (cáṇḍyā) चण्डीभ्याम् (cáṇḍībhyām) चण्डीभिः (cáṇḍībhiḥ)
dative चण्ड्यै (cáṇḍyai) चण्डीभ्याम् (cáṇḍībhyām) चण्डीभ्यः (cáṇḍībhyaḥ)
ablative चण्ड्याः (cáṇḍyāḥ)
चण्ड्यै² (cáṇḍyai²)
चण्डीभ्याम् (cáṇḍībhyām) चण्डीभ्यः (cáṇḍībhyaḥ)
genitive चण्ड्याः (cáṇḍyāḥ)
चण्ड्यै² (cáṇḍyai²)
चण्ड्योः (cáṇḍyoḥ) चण्डीनाम् (cáṇḍīnām)
locative चण्ड्याम् (cáṇḍyām) चण्ड्योः (cáṇḍyoḥ) चण्डीषु (cáṇḍīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
[edit]

Descendants

[edit]
  • Pali: caṇḍa
  • Hindi: चंड (caṇḍ)