Jump to content

चान्द्र

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /t͡ʃɑːn.d̪ɾᵊ/, [t͡ʃä̃ːn̪.d̪ɾᵊ]

Adjective

[edit]

चान्द्र (cāndra) (indeclinable)

  1. Alternative spelling of चांद्र (cāndra)

Noun

[edit]

चान्द्र (cāndram

  1. Alternative spelling of चांद्र (cāndra)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of चन्द्र (candrá)

Pronunciation

[edit]

Adjective

[edit]

चान्द्र (cāndra) stem

  1. lunar, related to the moon
  2. composed by Chandra

Declension

[edit]
Masculine a-stem declension of चान्द्र
singular dual plural
nominative चान्द्रः (cāndraḥ) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्राः (cāndrāḥ)
चान्द्रासः¹ (cāndrāsaḥ¹)
vocative चान्द्र (cāndra) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्राः (cāndrāḥ)
चान्द्रासः¹ (cāndrāsaḥ¹)
accusative चान्द्रम् (cāndram) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्रान् (cāndrān)
instrumental चान्द्रेण (cāndreṇa) चान्द्राभ्याम् (cāndrābhyām) चान्द्रैः (cāndraiḥ)
चान्द्रेभिः¹ (cāndrebhiḥ¹)
dative चान्द्राय (cāndrāya) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
ablative चान्द्रात् (cāndrāt) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
genitive चान्द्रस्य (cāndrasya) चान्द्रयोः (cāndrayoḥ) चान्द्राणाम् (cāndrāṇām)
locative चान्द्रे (cāndre) चान्द्रयोः (cāndrayoḥ) चान्द्रेषु (cāndreṣu)
  • ¹Vedic
Feminine ī-stem declension of चान्द्री
singular dual plural
nominative चान्द्री (cāndrī) चान्द्र्यौ (cāndryau)
चान्द्री¹ (cāndrī¹)
चान्द्र्यः (cāndryaḥ)
चान्द्रीः¹ (cāndrīḥ¹)
vocative चान्द्रि (cāndri) चान्द्र्यौ (cāndryau)
चान्द्री¹ (cāndrī¹)
चान्द्र्यः (cāndryaḥ)
चान्द्रीः¹ (cāndrīḥ¹)
accusative चान्द्रीम् (cāndrīm) चान्द्र्यौ (cāndryau)
चान्द्री¹ (cāndrī¹)
चान्द्रीः (cāndrīḥ)
instrumental चान्द्र्या (cāndryā) चान्द्रीभ्याम् (cāndrībhyām) चान्द्रीभिः (cāndrībhiḥ)
dative चान्द्र्यै (cāndryai) चान्द्रीभ्याम् (cāndrībhyām) चान्द्रीभ्यः (cāndrībhyaḥ)
ablative चान्द्र्याः (cāndryāḥ)
चान्द्र्यै² (cāndryai²)
चान्द्रीभ्याम् (cāndrībhyām) चान्द्रीभ्यः (cāndrībhyaḥ)
genitive चान्द्र्याः (cāndryāḥ)
चान्द्र्यै² (cāndryai²)
चान्द्र्योः (cāndryoḥ) चान्द्रीणाम् (cāndrīṇām)
locative चान्द्र्याम् (cāndryām) चान्द्र्योः (cāndryoḥ) चान्द्रीषु (cāndrīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चान्द्र
singular dual plural
nominative चान्द्रम् (cāndram) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
vocative चान्द्र (cāndra) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
accusative चान्द्रम् (cāndram) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
instrumental चान्द्रेण (cāndreṇa) चान्द्राभ्याम् (cāndrābhyām) चान्द्रैः (cāndraiḥ)
चान्द्रेभिः¹ (cāndrebhiḥ¹)
dative चान्द्राय (cāndrāya) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
ablative चान्द्रात् (cāndrāt) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
genitive चान्द्रस्य (cāndrasya) चान्द्रयोः (cāndrayoḥ) चान्द्राणाम् (cāndrāṇām)
locative चान्द्रे (cāndre) चान्द्रयोः (cāndrayoḥ) चान्द्रेषु (cāndreṣu)
  • ¹Vedic

Descendants

[edit]
  • Bengali: চান্দ্র (candro) (learned)
  • Hindi: चांद्र (cāndra) (learned)

Noun

[edit]

चान्द्र (cāndra) stemm

  1. a lunar month
  2. the moonstone
  3. the light half of a month

Declension

[edit]
Masculine a-stem declension of चान्द्र
singular dual plural
nominative चान्द्रः (cāndraḥ) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्राः (cāndrāḥ)
चान्द्रासः¹ (cāndrāsaḥ¹)
vocative चान्द्र (cāndra) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्राः (cāndrāḥ)
चान्द्रासः¹ (cāndrāsaḥ¹)
accusative चान्द्रम् (cāndram) चान्द्रौ (cāndrau)
चान्द्रा¹ (cāndrā¹)
चान्द्रान् (cāndrān)
instrumental चान्द्रेण (cāndreṇa) चान्द्राभ्याम् (cāndrābhyām) चान्द्रैः (cāndraiḥ)
चान्द्रेभिः¹ (cāndrebhiḥ¹)
dative चान्द्राय (cāndrāya) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
ablative चान्द्रात् (cāndrāt) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
genitive चान्द्रस्य (cāndrasya) चान्द्रयोः (cāndrayoḥ) चान्द्राणाम् (cāndrāṇām)
locative चान्द्रे (cāndre) चान्द्रयोः (cāndrayoḥ) चान्द्रेषु (cāndreṣu)
  • ¹Vedic

Noun

[edit]

चान्द्र (cāndra) stemn

  1. the penance cāndrāyaṇa
  2. Monday
    Synonyms: सोमवार (somavāra), चन्द्रवार (candravāra)
  3. a kind of Solanum
  4. Serratula anthelmintica

Declension

[edit]
Neuter a-stem declension of चान्द्र
singular dual plural
nominative चान्द्रम् (cāndram) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
vocative चान्द्र (cāndra) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
accusative चान्द्रम् (cāndram) चान्द्रे (cāndre) चान्द्राणि (cāndrāṇi)
चान्द्रा¹ (cāndrā¹)
instrumental चान्द्रेण (cāndreṇa) चान्द्राभ्याम् (cāndrābhyām) चान्द्रैः (cāndraiḥ)
चान्द्रेभिः¹ (cāndrebhiḥ¹)
dative चान्द्राय (cāndrāya) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
ablative चान्द्रात् (cāndrāt) चान्द्राभ्याम् (cāndrābhyām) चान्द्रेभ्यः (cāndrebhyaḥ)
genitive चान्द्रस्य (cāndrasya) चान्द्रयोः (cāndrayoḥ) चान्द्राणाम् (cāndrāṇām)
locative चान्द्रे (cāndre) चान्द्रयोः (cāndrayoḥ) चान्द्रेषु (cāndreṣu)
  • ¹Vedic

References

[edit]