Jump to content

चान्द्रायण

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /t͡ʃɑːn.d̪ɾɑː.jəɳ/, [t͡ʃä̃ːn̪.d̪ɾäː.jɐ̃ɳ]

Proper noun

[edit]

चान्द्रायण (cāndrāyaṇm

  1. alternative spelling of चांद्रायण (cāndrāyaṇ)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of चान्द्र (cāndra, belonging to the Moon; Moon's) +‎ अयन (ayana, going, course).

Pronunciation

[edit]

Noun

[edit]

चान्द्रायण (cāndrāyaṇa) stemm

  1. someone who observes the Moon's course

Declension

[edit]
Masculine a-stem declension of चान्द्रायण
singular dual plural
nominative चान्द्रायणः (cāndrāyaṇaḥ) चान्द्रायणौ (cāndrāyaṇau)
चान्द्रायणा¹ (cāndrāyaṇā¹)
चान्द्रायणाः (cāndrāyaṇāḥ)
चान्द्रायणासः¹ (cāndrāyaṇāsaḥ¹)
vocative चान्द्रायण (cāndrāyaṇa) चान्द्रायणौ (cāndrāyaṇau)
चान्द्रायणा¹ (cāndrāyaṇā¹)
चान्द्रायणाः (cāndrāyaṇāḥ)
चान्द्रायणासः¹ (cāndrāyaṇāsaḥ¹)
accusative चान्द्रायणम् (cāndrāyaṇam) चान्द्रायणौ (cāndrāyaṇau)
चान्द्रायणा¹ (cāndrāyaṇā¹)
चान्द्रायणान् (cāndrāyaṇān)
instrumental चान्द्रायणेन (cāndrāyaṇena) चान्द्रायणाभ्याम् (cāndrāyaṇābhyām) चान्द्रायणैः (cāndrāyaṇaiḥ)
चान्द्रायणेभिः¹ (cāndrāyaṇebhiḥ¹)
dative चान्द्रायणाय (cāndrāyaṇāya) चान्द्रायणाभ्याम् (cāndrāyaṇābhyām) चान्द्रायणेभ्यः (cāndrāyaṇebhyaḥ)
ablative चान्द्रायणात् (cāndrāyaṇāt) चान्द्रायणाभ्याम् (cāndrāyaṇābhyām) चान्द्रायणेभ्यः (cāndrāyaṇebhyaḥ)
genitive चान्द्रायणस्य (cāndrāyaṇasya) चान्द्रायणयोः (cāndrāyaṇayoḥ) चान्द्रायणानाम् (cāndrāyaṇānām)
locative चान्द्रायणे (cāndrāyaṇe) चान्द्रायणयोः (cāndrāyaṇayoḥ) चान्द्रायणेषु (cāndrāyaṇeṣu)
  • ¹Vedic

Proper noun

[edit]

चान्द्रायण (cāndrāyaṇa) stemm or n

  1. (Classical Sanskrit, Hinduism) Cāndrāyaṇa
    Synonyms: चान्द्र (cāndra), ऐन्दव (aindava), पिपीलिकामध्य (pipīlikāmadhya), यवमध्य (yavamadhya), यवमध्यम (yavamadhyama)
    • c. 200 BCE – 200 CE, Manusmṛti
    • Parāśarasmṛti 10.1:
      चातुर्वर्ण्येषु सर्वेषु हितां वक्ष्यामि निष्कृतिम्। अगम्यागमने चैव शुद्ध्यै चान्द्रायणं चरेत्॥
      cāturvarṇyeṣu sarveṣu hitāṃ vakṣyāmi niṣkṛtim. agamyāgamane caiva śuddhyai cāndrāyaṇaṃ caret.
      Now I shall describe the penances while are salutary for all the castes. In [the case of] illicit sexual intercourse, and for purification, one must do the Cāndrāyaṇa.
    • Parāśarasmṛti 10.2:
      एकैकं ह्रासयेद्ग्रासं कृष्णे शुक्ले च वर्धयेत्। अमावास्यां न भुञ्जीत ह्येष चान्द्रायणो विधिः॥
      ekaikaṃ hrāsayedgrāsaṃ kṛṣṇe śukle ca vardhayet. amāvāsyāṃ na bhuñjīta hyeṣa cāndrāyaṇo vidhiḥ.
      One must reduce his [food] by one mouthful each day during the dark fortnight, and similarly increase it during the light fortnight. On the Amāvāsyā, he mustn't eat, for this is the rule for Cāndrāyaṇa.

Declension

[edit]
Masculine a-stem declension of चान्द्रायण
singular dual plural
nominative चान्द्रायणः (cāndrāyaṇaḥ) चान्द्रायणौ (cāndrāyaṇau) चान्द्रायणाः (cāndrāyaṇāḥ)
vocative चान्द्रायण (cāndrāyaṇa) चान्द्रायणौ (cāndrāyaṇau) चान्द्रायणाः (cāndrāyaṇāḥ)
accusative चान्द्रायणम् (cāndrāyaṇam) चान्द्रायणौ (cāndrāyaṇau) चान्द्रायणान् (cāndrāyaṇān)
instrumental चान्द्रायणेन (cāndrāyaṇena) चान्द्रायणाभ्याम् (cāndrāyaṇābhyām) चान्द्रायणैः (cāndrāyaṇaiḥ)
dative चान्द्रायणाय (cāndrāyaṇāya) चान्द्रायणाभ्याम् (cāndrāyaṇābhyām) चान्द्रायणेभ्यः (cāndrāyaṇebhyaḥ)
ablative चान्द्रायणात् (cāndrāyaṇāt) चान्द्रायणाभ्याम् (cāndrāyaṇābhyām) चान्द्रायणेभ्यः (cāndrāyaṇebhyaḥ)
genitive चान्द्रायणस्य (cāndrāyaṇasya) चान्द्रायणयोः (cāndrāyaṇayoḥ) चान्द्रायणानाम् (cāndrāyaṇānām)
locative चान्द्रायणे (cāndrāyaṇe) चान्द्रायणयोः (cāndrāyaṇayoḥ) चान्द्रायणेषु (cāndrāyaṇeṣu)
Neuter a-stem declension of चान्द्रायण
singular dual plural
nominative चान्द्रायणम् (cāndrāyaṇam) चान्द्रायणे (cāndrāyaṇe) चान्द्रायणानि (cāndrāyaṇāni)
vocative चान्द्रायण (cāndrāyaṇa) चान्द्रायणे (cāndrāyaṇe) चान्द्रायणानि (cāndrāyaṇāni)
accusative चान्द्रायणम् (cāndrāyaṇam) चान्द्रायणे (cāndrāyaṇe) चान्द्रायणानि (cāndrāyaṇāni)
instrumental चान्द्रायणेन (cāndrāyaṇena) चान्द्रायणाभ्याम् (cāndrāyaṇābhyām) चान्द्रायणैः (cāndrāyaṇaiḥ)
dative चान्द्रायणाय (cāndrāyaṇāya) चान्द्रायणाभ्याम् (cāndrāyaṇābhyām) चान्द्रायणेभ्यः (cāndrāyaṇebhyaḥ)
ablative चान्द्रायणात् (cāndrāyaṇāt) चान्द्रायणाभ्याम् (cāndrāyaṇābhyām) चान्द्रायणेभ्यः (cāndrāyaṇebhyaḥ)
genitive चान्द्रायणस्य (cāndrāyaṇasya) चान्द्रायणयोः (cāndrāyaṇayoḥ) चान्द्रायणानाम् (cāndrāyaṇānām)
locative चान्द्रायणे (cāndrāyaṇe) चान्द्रायणयोः (cāndrāyaṇayoḥ) चान्द्रायणेषु (cāndrāyaṇeṣu)

Further reading

[edit]