Jump to content

चन्द्रिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From चन्द्र (candrá, shining, glittering [as gold]; moon) +‎ -इन् (-in). The planet Mercury is often said to be the son of the moon, and hence, the sense "Mercury" derived from the word's literal meaning "having the moon [as a father]".

Pronunciation

[edit]

Adjective

[edit]

चन्द्रिन् (candrín) stem

  1. possessing gold

Declension

[edit]
Masculine in-stem declension of चन्द्रिन्
singular dual plural
nominative चन्द्री (candrī́) चन्द्रिणौ (candríṇau)
चन्द्रिणा¹ (candríṇā¹)
चन्द्रिणः (candríṇaḥ)
vocative चन्द्रिन् (cándrin) चन्द्रिणौ (cándriṇau)
चन्द्रिणा¹ (cándriṇā¹)
चन्द्रिणः (cándriṇaḥ)
accusative चन्द्रिणम् (candríṇam) चन्द्रिणौ (candríṇau)
चन्द्रिणा¹ (candríṇā¹)
चन्द्रिणः (candríṇaḥ)
instrumental चन्द्रिणा (candríṇā) चन्द्रिभ्याम् (candríbhyām) चन्द्रिभिः (candríbhiḥ)
dative चन्द्रिणे (candríṇe) चन्द्रिभ्याम् (candríbhyām) चन्द्रिभ्यः (candríbhyaḥ)
ablative चन्द्रिणः (candríṇaḥ) चन्द्रिभ्याम् (candríbhyām) चन्द्रिभ्यः (candríbhyaḥ)
genitive चन्द्रिणः (candríṇaḥ) चन्द्रिणोः (candríṇoḥ) चन्द्रिणाम् (candríṇām)
locative चन्द्रिणि (candríṇi) चन्द्रिणोः (candríṇoḥ) चन्द्रिषु (candríṣu)
  • ¹Vedic
Feminine ī-stem declension of चन्द्रिणी
singular dual plural
nominative चन्द्रिणी (candríṇī) चन्द्रिण्यौ (candríṇyau)
चन्द्रिणी¹ (candríṇī¹)
चन्द्रिण्यः (candríṇyaḥ)
चन्द्रिणीः¹ (candríṇīḥ¹)
vocative चन्द्रिणि (cándriṇi) चन्द्रिण्यौ (cándriṇyau)
चन्द्रिणी¹ (cándriṇī¹)
चन्द्रिण्यः (cándriṇyaḥ)
चन्द्रिणीः¹ (cándriṇīḥ¹)
accusative चन्द्रिणीम् (candríṇīm) चन्द्रिण्यौ (candríṇyau)
चन्द्रिणी¹ (candríṇī¹)
चन्द्रिणीः (candríṇīḥ)
instrumental चन्द्रिण्या (candríṇyā) चन्द्रिणीभ्याम् (candríṇībhyām) चन्द्रिणीभिः (candríṇībhiḥ)
dative चन्द्रिण्यै (candríṇyai) चन्द्रिणीभ्याम् (candríṇībhyām) चन्द्रिणीभ्यः (candríṇībhyaḥ)
ablative चन्द्रिण्याः (candríṇyāḥ)
चन्द्रिण्यै² (candríṇyai²)
चन्द्रिणीभ्याम् (candríṇībhyām) चन्द्रिणीभ्यः (candríṇībhyaḥ)
genitive चन्द्रिण्याः (candríṇyāḥ)
चन्द्रिण्यै² (candríṇyai²)
चन्द्रिण्योः (candríṇyoḥ) चन्द्रिणीनाम् (candríṇīnām)
locative चन्द्रिण्याम् (candríṇyām) चन्द्रिण्योः (candríṇyoḥ) चन्द्रिणीषु (candríṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of चन्द्रिन्
singular dual plural
nominative चन्द्रि (candrí) चन्द्रिणी (candríṇī) चन्द्रीणि (candrī́ṇi)
vocative चन्द्रि (cándri)
चन्द्रिन् (cándrin)
चन्द्रिणी (cándriṇī) चन्द्रीणि (cándrīṇi)
accusative चन्द्रि (candrí) चन्द्रिणी (candríṇī) चन्द्रीणि (candrī́ṇi)
instrumental चन्द्रिणा (candríṇā) चन्द्रिभ्याम् (candríbhyām) चन्द्रिभिः (candríbhiḥ)
dative चन्द्रिणे (candríṇe) चन्द्रिभ्याम् (candríbhyām) चन्द्रिभ्यः (candríbhyaḥ)
ablative चन्द्रिणः (candríṇaḥ) चन्द्रिभ्याम् (candríbhyām) चन्द्रिभ्यः (candríbhyaḥ)
genitive चन्द्रिणः (candríṇaḥ) चन्द्रिणोः (candríṇoḥ) चन्द्रिणाम् (candríṇām)
locative चन्द्रिणि (candríṇi) चन्द्रिणोः (candríṇoḥ) चन्द्रिषु (candríṣu)

Proper noun

[edit]

चन्द्रिन् (candrín) stemm

  1. (astronomy) Mercury
    Synonyms: see Thesaurus:बुध

Declension

[edit]
Masculine in-stem declension of चन्द्रिन्
singular dual plural
nominative चन्द्री (candrī́) चन्द्रिणौ (candríṇau)
चन्द्रिणा¹ (candríṇā¹)
चन्द्रिणः (candríṇaḥ)
vocative चन्द्रिन् (cándrin) चन्द्रिणौ (cándriṇau)
चन्द्रिणा¹ (cándriṇā¹)
चन्द्रिणः (cándriṇaḥ)
accusative चन्द्रिणम् (candríṇam) चन्द्रिणौ (candríṇau)
चन्द्रिणा¹ (candríṇā¹)
चन्द्रिणः (candríṇaḥ)
instrumental चन्द्रिणा (candríṇā) चन्द्रिभ्याम् (candríbhyām) चन्द्रिभिः (candríbhiḥ)
dative चन्द्रिणे (candríṇe) चन्द्रिभ्याम् (candríbhyām) चन्द्रिभ्यः (candríbhyaḥ)
ablative चन्द्रिणः (candríṇaḥ) चन्द्रिभ्याम् (candríbhyām) चन्द्रिभ्यः (candríbhyaḥ)
genitive चन्द्रिणः (candríṇaḥ) चन्द्रिणोः (candríṇoḥ) चन्द्रिणाम् (candríṇām)
locative चन्द्रिणि (candríṇi) चन्द्रिणोः (candríṇoḥ) चन्द्रिषु (candríṣu)
  • ¹Vedic

Further reading

[edit]