Jump to content

चन्द्रकान्ति

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /t͡ʃən.d̪ɾə.kɑːn.t̪iː/, [t͡ʃɐ̃n̪.d̪ɾɐ.kä̃ːn̪.t̪iː]

Noun

[edit]

चन्द्रकान्ति (candrakāntif

  1. Alternative form of चंद्रकांति (candrakānti, moonlight)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From चन्द्र (candrá, moon) +‎ कान्ति (kānti, lustre).

Pronunciation

[edit]

Noun

[edit]

चन्द्रकान्ति (candrakānti) stemf

  1. the brilliancy or lustre of the moon, moonlight
  2. name of the moon's disc on the ninth day

Declension

[edit]
Feminine i-stem declension of चन्द्रकान्ति
singular dual plural
nominative चन्द्रकान्तिः (candrakāntiḥ) चन्द्रकान्ती (candrakāntī) चन्द्रकान्तयः (candrakāntayaḥ)
vocative चन्द्रकान्ते (candrakānte) चन्द्रकान्ती (candrakāntī) चन्द्रकान्तयः (candrakāntayaḥ)
accusative चन्द्रकान्तिम् (candrakāntim) चन्द्रकान्ती (candrakāntī) चन्द्रकान्तीः (candrakāntīḥ)
instrumental चन्द्रकान्त्या (candrakāntyā)
चन्द्रकान्ती¹ (candrakāntī¹)
चन्द्रकान्तिभ्याम् (candrakāntibhyām) चन्द्रकान्तिभिः (candrakāntibhiḥ)
dative चन्द्रकान्तये (candrakāntaye)
चन्द्रकान्त्यै² (candrakāntyai²)
चन्द्रकान्ती¹ (candrakāntī¹)
चन्द्रकान्तिभ्याम् (candrakāntibhyām) चन्द्रकान्तिभ्यः (candrakāntibhyaḥ)
ablative चन्द्रकान्तेः (candrakānteḥ)
चन्द्रकान्त्याः² (candrakāntyāḥ²)
चन्द्रकान्त्यै³ (candrakāntyai³)
चन्द्रकान्तिभ्याम् (candrakāntibhyām) चन्द्रकान्तिभ्यः (candrakāntibhyaḥ)
genitive चन्द्रकान्तेः (candrakānteḥ)
चन्द्रकान्त्याः² (candrakāntyāḥ²)
चन्द्रकान्त्यै³ (candrakāntyai³)
चन्द्रकान्त्योः (candrakāntyoḥ) चन्द्रकान्तीनाम् (candrakāntīnām)
locative चन्द्रकान्तौ (candrakāntau)
चन्द्रकान्त्याम्² (candrakāntyām²)
चन्द्रकान्ता¹ (candrakāntā¹)
चन्द्रकान्त्योः (candrakāntyoḥ) चन्द्रकान्तिषु (candrakāntiṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

[edit]
  • Hindi: चंद्रकांति (candrakānti) (learned)

Further reading

[edit]