Jump to content

क्षुल्ल

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From an earlier *kṣudlá, from an even earlier क्षुद्र (kṣudrá, tiny, minute); see there for more.[1][2][3]

Pronunciation

[edit]

Adjective

[edit]

क्षुल्ल (kṣulla) stem

  1. small, little, minute
  2. inferior

Declension

[edit]
Masculine a-stem declension of क्षुल्ल
singular dual plural
nominative क्षुल्लः (kṣullaḥ) क्षुल्लौ (kṣullau)
क्षुल्ला¹ (kṣullā¹)
क्षुल्लाः (kṣullāḥ)
क्षुल्लासः¹ (kṣullāsaḥ¹)
vocative क्षुल्ल (kṣulla) क्षुल्लौ (kṣullau)
क्षुल्ला¹ (kṣullā¹)
क्षुल्लाः (kṣullāḥ)
क्षुल्लासः¹ (kṣullāsaḥ¹)
accusative क्षुल्लम् (kṣullam) क्षुल्लौ (kṣullau)
क्षुल्ला¹ (kṣullā¹)
क्षुल्लान् (kṣullān)
instrumental क्षुल्लेन (kṣullena) क्षुल्लाभ्याम् (kṣullābhyām) क्षुल्लैः (kṣullaiḥ)
क्षुल्लेभिः¹ (kṣullebhiḥ¹)
dative क्षुल्लाय (kṣullāya) क्षुल्लाभ्याम् (kṣullābhyām) क्षुल्लेभ्यः (kṣullebhyaḥ)
ablative क्षुल्लात् (kṣullāt) क्षुल्लाभ्याम् (kṣullābhyām) क्षुल्लेभ्यः (kṣullebhyaḥ)
genitive क्षुल्लस्य (kṣullasya) क्षुल्लयोः (kṣullayoḥ) क्षुल्लानाम् (kṣullānām)
locative क्षुल्ले (kṣulle) क्षुल्लयोः (kṣullayoḥ) क्षुल्लेषु (kṣulleṣu)
  • ¹Vedic
Feminine ā-stem declension of क्षुल्ला
singular dual plural
nominative क्षुल्ला (kṣullā) क्षुल्ले (kṣulle) क्षुल्लाः (kṣullāḥ)
vocative क्षुल्ले (kṣulle) क्षुल्ले (kṣulle) क्षुल्लाः (kṣullāḥ)
accusative क्षुल्लाम् (kṣullām) क्षुल्ले (kṣulle) क्षुल्लाः (kṣullāḥ)
instrumental क्षुल्लया (kṣullayā)
क्षुल्ला¹ (kṣullā¹)
क्षुल्लाभ्याम् (kṣullābhyām) क्षुल्लाभिः (kṣullābhiḥ)
dative क्षुल्लायै (kṣullāyai) क्षुल्लाभ्याम् (kṣullābhyām) क्षुल्लाभ्यः (kṣullābhyaḥ)
ablative क्षुल्लायाः (kṣullāyāḥ)
क्षुल्लायै² (kṣullāyai²)
क्षुल्लाभ्याम् (kṣullābhyām) क्षुल्लाभ्यः (kṣullābhyaḥ)
genitive क्षुल्लायाः (kṣullāyāḥ)
क्षुल्लायै² (kṣullāyai²)
क्षुल्लयोः (kṣullayoḥ) क्षुल्लानाम् (kṣullānām)
locative क्षुल्लायाम् (kṣullāyām) क्षुल्लयोः (kṣullayoḥ) क्षुल्लासु (kṣullāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षुल्ल
singular dual plural
nominative क्षुल्लम् (kṣullam) क्षुल्ले (kṣulle) क्षुल्लानि (kṣullāni)
क्षुल्ला¹ (kṣullā¹)
vocative क्षुल्ल (kṣulla) क्षुल्ले (kṣulle) क्षुल्लानि (kṣullāni)
क्षुल्ला¹ (kṣullā¹)
accusative क्षुल्लम् (kṣullam) क्षुल्ले (kṣulle) क्षुल्लानि (kṣullāni)
क्षुल्ला¹ (kṣullā¹)
instrumental क्षुल्लेन (kṣullena) क्षुल्लाभ्याम् (kṣullābhyām) क्षुल्लैः (kṣullaiḥ)
क्षुल्लेभिः¹ (kṣullebhiḥ¹)
dative क्षुल्लाय (kṣullāya) क्षुल्लाभ्याम् (kṣullābhyām) क्षुल्लेभ्यः (kṣullebhyaḥ)
ablative क्षुल्लात् (kṣullāt) क्षुल्लाभ्याम् (kṣullābhyām) क्षुल्लेभ्यः (kṣullebhyaḥ)
genitive क्षुल्लस्य (kṣullasya) क्षुल्लयोः (kṣullayoḥ) क्षुल्लानाम् (kṣullānām)
locative क्षुल्ले (kṣulle) क्षुल्लयोः (kṣullayoḥ) क्षुल्लेषु (kṣulleṣu)
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]
  1. ^ Turner, Ralph Lilley (1969–1985) “kṣulla”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 194
  2. ^ Chatterji, Suniti Kumar (1926) The Origin and Development of the Bengali Language[1], volume 1, Calcutta: Calcutta University Press, page 485
  3. ^ Chatterji, Suniti Kumar (1954) Bhartiya Aryabhasha Aur Hindi, Rajkamal Prakashan, page 73