क्षुद्रक
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- ক্ষুদ্ৰক (Assamese script)
- ᬓ᭄ᬱᬸᬤ᭄ᬭᬓ (Balinese script)
- ক্ষুদ্রক (Bengali script)
- 𑰎𑰿𑰬𑰲𑰟𑰿𑰨𑰎 (Bhaiksuki script)
- 𑀓𑁆𑀱𑀼𑀤𑁆𑀭𑀓 (Brahmi script)
- က္ၑုဒြက (Burmese script)
- ક્ષુદ્રક (Gujarati script)
- ਕ੍ਸ਼ੁਦ੍ਰਕ (Gurmukhi script)
- 𑌕𑍍𑌷𑍁𑌦𑍍𑌰𑌕 (Grantha script)
- ꦏ꧀ꦰꦸꦢꦿꦏ (Javanese script)
- 𑂍𑂹𑂭𑂳𑂠𑂹𑂩𑂍 (Kaithi script)
- ಕ್ಷುದ್ರಕ (Kannada script)
- ក្ឞុទ្រក (Khmer script)
- ກ຺ຩຸທ຺ຣກ (Lao script)
- ക്ഷുദ്രക (Malayalam script)
- ᡬᢢᡠᡩᡵᠠᡬᠠ (Manchu script)
- 𑘎𑘿𑘬𑘳𑘟𑘿𑘨𑘎 (Modi script)
- ᢉᢔᠤᢑᠷᠠᢉᠠ (Mongolian script)
- 𑦮𑧠𑧌𑧔𑦿𑧠𑧈𑦮 (Nandinagari script)
- 𑐎𑑂𑐲𑐸𑐡𑑂𑐬𑐎 (Newa script)
- କ୍ଷୁଦ୍ରକ (Odia script)
- ꢒ꣄ꢰꢸꢣ꣄ꢬꢒ (Saurashtra script)
- 𑆑𑇀𑆰𑆶𑆢𑇀𑆫𑆑 (Sharada script)
- 𑖎𑖿𑖬𑖲𑖟𑖿𑖨𑖎 (Siddham script)
- ක්ෂුද්රක (Sinhalese script)
- 𑩜 𑪙𑪀𑩒𑩭 𑪙𑩼𑩜 (Soyombo script)
- 𑚊𑚶𑚰𑚛𑚶𑚤𑚊 (Takri script)
- க்ஷுத்³ரக (Tamil script)
- క్షుద్రక (Telugu script)
- กฺษุทฺรก (Thai script)
- ཀྵུ་དྲ་ཀ (Tibetan script)
- 𑒏𑓂𑒭𑒳𑒠𑓂𑒩𑒏 (Tirhuta script)
- 𑨋𑩇𑨯𑨃𑨛𑩇𑨫𑨋 (Zanabazar Square script)
Etymology
[edit]Diminutive of क्षुद्र (kṣudrá); see there for more. Compare the Vedic dialectal form क्षुल्लक (kṣullaká).
Pronunciation
[edit]Adjective
[edit]क्षुद्रक • (kṣudraka) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | क्षुद्रकः (kṣudrakaḥ) | क्षुद्रकौ (kṣudrakau) क्षुद्रका¹ (kṣudrakā¹) |
क्षुद्रकाः (kṣudrakāḥ) क्षुद्रकासः¹ (kṣudrakāsaḥ¹) |
vocative | क्षुद्रक (kṣudraka) | क्षुद्रकौ (kṣudrakau) क्षुद्रका¹ (kṣudrakā¹) |
क्षुद्रकाः (kṣudrakāḥ) क्षुद्रकासः¹ (kṣudrakāsaḥ¹) |
accusative | क्षुद्रकम् (kṣudrakam) | क्षुद्रकौ (kṣudrakau) क्षुद्रका¹ (kṣudrakā¹) |
क्षुद्रकान् (kṣudrakān) |
instrumental | क्षुद्रकेण (kṣudrakeṇa) | क्षुद्रकाभ्याम् (kṣudrakābhyām) | क्षुद्रकैः (kṣudrakaiḥ) क्षुद्रकेभिः¹ (kṣudrakebhiḥ¹) |
dative | क्षुद्रकाय (kṣudrakāya) | क्षुद्रकाभ्याम् (kṣudrakābhyām) | क्षुद्रकेभ्यः (kṣudrakebhyaḥ) |
ablative | क्षुद्रकात् (kṣudrakāt) | क्षुद्रकाभ्याम् (kṣudrakābhyām) | क्षुद्रकेभ्यः (kṣudrakebhyaḥ) |
genitive | क्षुद्रकस्य (kṣudrakasya) | क्षुद्रकयोः (kṣudrakayoḥ) | क्षुद्रकाणाम् (kṣudrakāṇām) |
locative | क्षुद्रके (kṣudrake) | क्षुद्रकयोः (kṣudrakayoḥ) | क्षुद्रकेषु (kṣudrakeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | क्षुद्रिका (kṣudrikā) | क्षुद्रिके (kṣudrike) | क्षुद्रिकाः (kṣudrikāḥ) |
vocative | क्षुद्रिके (kṣudrike) | क्षुद्रिके (kṣudrike) | क्षुद्रिकाः (kṣudrikāḥ) |
accusative | क्षुद्रिकाम् (kṣudrikām) | क्षुद्रिके (kṣudrike) | क्षुद्रिकाः (kṣudrikāḥ) |
instrumental | क्षुद्रिकया (kṣudrikayā) क्षुद्रिका¹ (kṣudrikā¹) |
क्षुद्रिकाभ्याम् (kṣudrikābhyām) | क्षुद्रिकाभिः (kṣudrikābhiḥ) |
dative | क्षुद्रिकायै (kṣudrikāyai) | क्षुद्रिकाभ्याम् (kṣudrikābhyām) | क्षुद्रिकाभ्यः (kṣudrikābhyaḥ) |
ablative | क्षुद्रिकायाः (kṣudrikāyāḥ) क्षुद्रिकायै² (kṣudrikāyai²) |
क्षुद्रिकाभ्याम् (kṣudrikābhyām) | क्षुद्रिकाभ्यः (kṣudrikābhyaḥ) |
genitive | क्षुद्रिकायाः (kṣudrikāyāḥ) क्षुद्रिकायै² (kṣudrikāyai²) |
क्षुद्रिकयोः (kṣudrikayoḥ) | क्षुद्रिकाणाम् (kṣudrikāṇām) |
locative | क्षुद्रिकायाम् (kṣudrikāyām) | क्षुद्रिकयोः (kṣudrikayoḥ) | क्षुद्रिकासु (kṣudrikāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | क्षुद्रकम् (kṣudrakam) | क्षुद्रके (kṣudrake) | क्षुद्रकाणि (kṣudrakāṇi) क्षुद्रका¹ (kṣudrakā¹) |
vocative | क्षुद्रक (kṣudraka) | क्षुद्रके (kṣudrake) | क्षुद्रकाणि (kṣudrakāṇi) क्षुद्रका¹ (kṣudrakā¹) |
accusative | क्षुद्रकम् (kṣudrakam) | क्षुद्रके (kṣudrake) | क्षुद्रकाणि (kṣudrakāṇi) क्षुद्रका¹ (kṣudrakā¹) |
instrumental | क्षुद्रकेण (kṣudrakeṇa) | क्षुद्रकाभ्याम् (kṣudrakābhyām) | क्षुद्रकैः (kṣudrakaiḥ) क्षुद्रकेभिः¹ (kṣudrakebhiḥ¹) |
dative | क्षुद्रकाय (kṣudrakāya) | क्षुद्रकाभ्याम् (kṣudrakābhyām) | क्षुद्रकेभ्यः (kṣudrakebhyaḥ) |
ablative | क्षुद्रकात् (kṣudrakāt) | क्षुद्रकाभ्याम् (kṣudrakābhyām) | क्षुद्रकेभ्यः (kṣudrakebhyaḥ) |
genitive | क्षुद्रकस्य (kṣudrakasya) | क्षुद्रकयोः (kṣudrakayoḥ) | क्षुद्रकाणाम् (kṣudrakāṇām) |
locative | क्षुद्रके (kṣudrake) | क्षुद्रकयोः (kṣudrakayoḥ) | क्षुद्रकेषु (kṣudrakeṣu) |
- ¹Vedic
Descendants
[edit]Proper noun
[edit]क्षुद्रक • (kṣudraka) stem, m
- name of a warlike race in ancient India
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | क्षुद्रकः (kṣudrakaḥ) | क्षुद्रकौ (kṣudrakau) क्षुद्रका¹ (kṣudrakā¹) |
क्षुद्रकाः (kṣudrakāḥ) क्षुद्रकासः¹ (kṣudrakāsaḥ¹) |
vocative | क्षुद्रक (kṣudraka) | क्षुद्रकौ (kṣudrakau) क्षुद्रका¹ (kṣudrakā¹) |
क्षुद्रकाः (kṣudrakāḥ) क्षुद्रकासः¹ (kṣudrakāsaḥ¹) |
accusative | क्षुद्रकम् (kṣudrakam) | क्षुद्रकौ (kṣudrakau) क्षुद्रका¹ (kṣudrakā¹) |
क्षुद्रकान् (kṣudrakān) |
instrumental | क्षुद्रकेण (kṣudrakeṇa) | क्षुद्रकाभ्याम् (kṣudrakābhyām) | क्षुद्रकैः (kṣudrakaiḥ) क्षुद्रकेभिः¹ (kṣudrakebhiḥ¹) |
dative | क्षुद्रकाय (kṣudrakāya) | क्षुद्रकाभ्याम् (kṣudrakābhyām) | क्षुद्रकेभ्यः (kṣudrakebhyaḥ) |
ablative | क्षुद्रकात् (kṣudrakāt) | क्षुद्रकाभ्याम् (kṣudrakābhyām) | क्षुद्रकेभ्यः (kṣudrakebhyaḥ) |
genitive | क्षुद्रकस्य (kṣudrakasya) | क्षुद्रकयोः (kṣudrakayoḥ) | क्षुद्रकाणाम् (kṣudrakāṇām) |
locative | क्षुद्रके (kṣudrake) | क्षुद्रकयोः (kṣudrakayoḥ) | क्षुद्रकेषु (kṣudrakeṣu) |
- ¹Vedic
Descendants
[edit]- → Ancient Greek: Οξυδρακοι (Oxudrakoi)
- → English: Oxydracian
References
[edit]- Monier Williams (1899) “क्षुद्रक”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 331/1.
Categories:
- Sanskrit terms derived from Proto-Indo-Iranian
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit a-stem adjectives
- Sanskrit proper nouns
- Sanskrit proper nouns in Devanagari script
- Sanskrit masculine nouns
- Sanskrit a-stem nouns