Jump to content

क्लान्तमनस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of क्लान्त (klānta, tired) +‎ मनस् (mánas, mind), literally tired [from the] mind.

Pronunciation

[edit]

Adjective

[edit]

क्लान्तमनस् (klāntamanas) stem

  1. languid, low-spirited

Declension

[edit]
Masculine as-stem declension of क्लान्तमनस्
singular dual plural
nominative क्लान्तमनाः (klāntamanāḥ) क्लान्तमनसौ (klāntamanasau)
क्लान्तमनसा¹ (klāntamanasā¹)
क्लान्तमनसः (klāntamanasaḥ)
क्लान्तमनाः¹ (klāntamanāḥ¹)
vocative क्लान्तमनः (klāntamanaḥ) क्लान्तमनसौ (klāntamanasau)
क्लान्तमनसा¹ (klāntamanasā¹)
क्लान्तमनसः (klāntamanasaḥ)
क्लान्तमनाः¹ (klāntamanāḥ¹)
accusative क्लान्तमनसम् (klāntamanasam)
क्लान्तमनाम्¹ (klāntamanām¹)
क्लान्तमनसौ (klāntamanasau)
क्लान्तमनसा¹ (klāntamanasā¹)
क्लान्तमनसः (klāntamanasaḥ)
क्लान्तमनाः¹ (klāntamanāḥ¹)
instrumental क्लान्तमनसा (klāntamanasā) क्लान्तमनोभ्याम् (klāntamanobhyām) क्लान्तमनोभिः (klāntamanobhiḥ)
dative क्लान्तमनसे (klāntamanase) क्लान्तमनोभ्याम् (klāntamanobhyām) क्लान्तमनोभ्यः (klāntamanobhyaḥ)
ablative क्लान्तमनसः (klāntamanasaḥ) क्लान्तमनोभ्याम् (klāntamanobhyām) क्लान्तमनोभ्यः (klāntamanobhyaḥ)
genitive क्लान्तमनसः (klāntamanasaḥ) क्लान्तमनसोः (klāntamanasoḥ) क्लान्तमनसाम् (klāntamanasām)
locative क्लान्तमनसि (klāntamanasi) क्लान्तमनसोः (klāntamanasoḥ) क्लान्तमनःसु (klāntamanaḥsu)
  • ¹Vedic
Feminine ī-stem declension of क्लान्तमनसी
singular dual plural
nominative क्लान्तमनसी (klāntamanasī) क्लान्तमनस्यौ (klāntamanasyau)
क्लान्तमनसी¹ (klāntamanasī¹)
क्लान्तमनस्यः (klāntamanasyaḥ)
क्लान्तमनसीः¹ (klāntamanasīḥ¹)
vocative क्लान्तमनसि (klāntamanasi) क्लान्तमनस्यौ (klāntamanasyau)
क्लान्तमनसी¹ (klāntamanasī¹)
क्लान्तमनस्यः (klāntamanasyaḥ)
क्लान्तमनसीः¹ (klāntamanasīḥ¹)
accusative क्लान्तमनसीम् (klāntamanasīm) क्लान्तमनस्यौ (klāntamanasyau)
क्लान्तमनसी¹ (klāntamanasī¹)
क्लान्तमनसीः (klāntamanasīḥ)
instrumental क्लान्तमनस्या (klāntamanasyā) क्लान्तमनसीभ्याम् (klāntamanasībhyām) क्लान्तमनसीभिः (klāntamanasībhiḥ)
dative क्लान्तमनस्यै (klāntamanasyai) क्लान्तमनसीभ्याम् (klāntamanasībhyām) क्लान्तमनसीभ्यः (klāntamanasībhyaḥ)
ablative क्लान्तमनस्याः (klāntamanasyāḥ)
क्लान्तमनस्यै² (klāntamanasyai²)
क्लान्तमनसीभ्याम् (klāntamanasībhyām) क्लान्तमनसीभ्यः (klāntamanasībhyaḥ)
genitive क्लान्तमनस्याः (klāntamanasyāḥ)
क्लान्तमनस्यै² (klāntamanasyai²)
क्लान्तमनस्योः (klāntamanasyoḥ) क्लान्तमनसीनाम् (klāntamanasīnām)
locative क्लान्तमनस्याम् (klāntamanasyām) क्लान्तमनस्योः (klāntamanasyoḥ) क्लान्तमनसीषु (klāntamanasīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of क्लान्तमनस्
singular dual plural
nominative क्लान्तमनः (klāntamanaḥ) क्लान्तमनसी (klāntamanasī) क्लान्तमनांसि (klāntamanāṃsi)
vocative क्लान्तमनः (klāntamanaḥ) क्लान्तमनसी (klāntamanasī) क्लान्तमनांसि (klāntamanāṃsi)
accusative क्लान्तमनः (klāntamanaḥ) क्लान्तमनसी (klāntamanasī) क्लान्तमनांसि (klāntamanāṃsi)
instrumental क्लान्तमनसा (klāntamanasā) क्लान्तमनोभ्याम् (klāntamanobhyām) क्लान्तमनोभिः (klāntamanobhiḥ)
dative क्लान्तमनसे (klāntamanase) क्लान्तमनोभ्याम् (klāntamanobhyām) क्लान्तमनोभ्यः (klāntamanobhyaḥ)
ablative क्लान्तमनसः (klāntamanasaḥ) क्लान्तमनोभ्याम् (klāntamanobhyām) क्लान्तमनोभ्यः (klāntamanobhyaḥ)
genitive क्लान्तमनसः (klāntamanasaḥ) क्लान्तमनसोः (klāntamanasoḥ) क्लान्तमनसाम् (klāntamanasām)
locative क्लान्तमनसि (klāntamanasi) क्लान्तमनसोः (klāntamanasoḥ) क्लान्तमनःसु (klāntamanaḥsu)

Further reading

[edit]