क्लान्तमनस्
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- ক্লান্তমনস্ (Assamese script)
- ᬓ᭄ᬮᬵᬦ᭄ᬢᬫᬦᬲ᭄ (Balinese script)
- ক্লান্তমনস্ (Bengali script)
- 𑰎𑰿𑰩𑰯𑰡𑰿𑰝𑰦𑰡𑰭𑰿 (Bhaiksuki script)
- 𑀓𑁆𑀮𑀸𑀦𑁆𑀢𑀫𑀦𑀲𑁆 (Brahmi script)
- က္လာန္တမနသ် (Burmese script)
- ક્લાન્તમનસ્ (Gujarati script)
- ਕ੍ਲਾਨ੍ਤਮਨਸ੍ (Gurmukhi script)
- 𑌕𑍍𑌲𑌾𑌨𑍍𑌤𑌮𑌨𑌸𑍍 (Grantha script)
- ꦏ꧀ꦭꦴꦤ꧀ꦠꦩꦤꦱ꧀ (Javanese script)
- 𑂍𑂹𑂪𑂰𑂢𑂹𑂞𑂧𑂢𑂮𑂹 (Kaithi script)
- ಕ್ಲಾನ್ತಮನಸ್ (Kannada script)
- ក្លាន្តមនស៑ (Khmer script)
- ກ຺ລານ຺ຕມນສ຺ (Lao script)
- ക്ലാന്തമനസ് (Malayalam script)
- ᡬᠯᠠ᠊ᠠᠨᢠᠠᠮᠠᠨᠠᠰ᠌ (Manchu script)
- 𑘎𑘿𑘩𑘰𑘡𑘿𑘝𑘦𑘡𑘭𑘿 (Modi script)
- ᢉᠯᠠᢗᠨᢐᠠᠮᠠᠨᠠᠰ (Mongolian script)
- 𑦮𑧠𑧉𑧑𑧁𑧠𑦽𑧆𑧁𑧍𑧠 (Nandinagari script)
- 𑐎𑑂𑐮𑐵𑐣𑑂𑐟𑐩𑐣𑐳𑑂 (Newa script)
- କ୍ଲାନ୍ତମନସ୍ (Odia script)
- ꢒ꣄ꢭꢵꢥ꣄ꢡꢪꢥꢱ꣄ (Saurashtra script)
- 𑆑𑇀𑆬𑆳𑆤𑇀𑆠𑆩𑆤𑆱𑇀 (Sharada script)
- 𑖎𑖿𑖩𑖯𑖡𑖿𑖝𑖦𑖡𑖭𑖿 (Siddham script)
- ක්ලාන්තමනස් (Sinhalese script)
- 𑩜 𑪙𑩽𑩛𑩯 𑪙𑩫𑩴𑩯𑪁 𑪙 (Soyombo script)
- 𑚊𑚶𑚥𑚭𑚝𑚶𑚙𑚢𑚝𑚨𑚶 (Takri script)
- க்லாந்தமநஸ் (Tamil script)
- క్లాన్తమనస్ (Telugu script)
- กฺลานฺตมนสฺ (Thai script)
- ཀླཱ་ནྟ་མ་ན་ས྄ (Tibetan script)
- 𑒏𑓂𑒪𑒰𑒢𑓂𑒞𑒧𑒢𑒮𑓂 (Tirhuta script)
- 𑨋𑩇𑨬𑨊𑨝𑩇𑨙𑨢𑨝𑨰𑨴 (Zanabazar Square script)
Etymology
[edit]Compound of क्लान्त (klānta, “tired”) + मनस् (mánas, “mind”), literally “tired [from the] mind”.
Pronunciation
[edit]Adjective
[edit]क्लान्तमनस् • (klāntamanas) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | क्लान्तमनाः (klāntamanāḥ) | क्लान्तमनसौ (klāntamanasau) क्लान्तमनसा¹ (klāntamanasā¹) |
क्लान्तमनसः (klāntamanasaḥ) क्लान्तमनाः¹ (klāntamanāḥ¹) |
vocative | क्लान्तमनः (klāntamanaḥ) | क्लान्तमनसौ (klāntamanasau) क्लान्तमनसा¹ (klāntamanasā¹) |
क्लान्तमनसः (klāntamanasaḥ) क्लान्तमनाः¹ (klāntamanāḥ¹) |
accusative | क्लान्तमनसम् (klāntamanasam) क्लान्तमनाम्¹ (klāntamanām¹) |
क्लान्तमनसौ (klāntamanasau) क्लान्तमनसा¹ (klāntamanasā¹) |
क्लान्तमनसः (klāntamanasaḥ) क्लान्तमनाः¹ (klāntamanāḥ¹) |
instrumental | क्लान्तमनसा (klāntamanasā) | क्लान्तमनोभ्याम् (klāntamanobhyām) | क्लान्तमनोभिः (klāntamanobhiḥ) |
dative | क्लान्तमनसे (klāntamanase) | क्लान्तमनोभ्याम् (klāntamanobhyām) | क्लान्तमनोभ्यः (klāntamanobhyaḥ) |
ablative | क्लान्तमनसः (klāntamanasaḥ) | क्लान्तमनोभ्याम् (klāntamanobhyām) | क्लान्तमनोभ्यः (klāntamanobhyaḥ) |
genitive | क्लान्तमनसः (klāntamanasaḥ) | क्लान्तमनसोः (klāntamanasoḥ) | क्लान्तमनसाम् (klāntamanasām) |
locative | क्लान्तमनसि (klāntamanasi) | क्लान्तमनसोः (klāntamanasoḥ) | क्लान्तमनःसु (klāntamanaḥsu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | क्लान्तमनसी (klāntamanasī) | क्लान्तमनस्यौ (klāntamanasyau) क्लान्तमनसी¹ (klāntamanasī¹) |
क्लान्तमनस्यः (klāntamanasyaḥ) क्लान्तमनसीः¹ (klāntamanasīḥ¹) |
vocative | क्लान्तमनसि (klāntamanasi) | क्लान्तमनस्यौ (klāntamanasyau) क्लान्तमनसी¹ (klāntamanasī¹) |
क्लान्तमनस्यः (klāntamanasyaḥ) क्लान्तमनसीः¹ (klāntamanasīḥ¹) |
accusative | क्लान्तमनसीम् (klāntamanasīm) | क्लान्तमनस्यौ (klāntamanasyau) क्लान्तमनसी¹ (klāntamanasī¹) |
क्लान्तमनसीः (klāntamanasīḥ) |
instrumental | क्लान्तमनस्या (klāntamanasyā) | क्लान्तमनसीभ्याम् (klāntamanasībhyām) | क्लान्तमनसीभिः (klāntamanasībhiḥ) |
dative | क्लान्तमनस्यै (klāntamanasyai) | क्लान्तमनसीभ्याम् (klāntamanasībhyām) | क्लान्तमनसीभ्यः (klāntamanasībhyaḥ) |
ablative | क्लान्तमनस्याः (klāntamanasyāḥ) क्लान्तमनस्यै² (klāntamanasyai²) |
क्लान्तमनसीभ्याम् (klāntamanasībhyām) | क्लान्तमनसीभ्यः (klāntamanasībhyaḥ) |
genitive | क्लान्तमनस्याः (klāntamanasyāḥ) क्लान्तमनस्यै² (klāntamanasyai²) |
क्लान्तमनस्योः (klāntamanasyoḥ) | क्लान्तमनसीनाम् (klāntamanasīnām) |
locative | क्लान्तमनस्याम् (klāntamanasyām) | क्लान्तमनस्योः (klāntamanasyoḥ) | क्लान्तमनसीषु (klāntamanasīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | क्लान्तमनः (klāntamanaḥ) | क्लान्तमनसी (klāntamanasī) | क्लान्तमनांसि (klāntamanāṃsi) |
vocative | क्लान्तमनः (klāntamanaḥ) | क्लान्तमनसी (klāntamanasī) | क्लान्तमनांसि (klāntamanāṃsi) |
accusative | क्लान्तमनः (klāntamanaḥ) | क्लान्तमनसी (klāntamanasī) | क्लान्तमनांसि (klāntamanāṃsi) |
instrumental | क्लान्तमनसा (klāntamanasā) | क्लान्तमनोभ्याम् (klāntamanobhyām) | क्लान्तमनोभिः (klāntamanobhiḥ) |
dative | क्लान्तमनसे (klāntamanase) | क्लान्तमनोभ्याम् (klāntamanobhyām) | क्लान्तमनोभ्यः (klāntamanobhyaḥ) |
ablative | क्लान्तमनसः (klāntamanasaḥ) | क्लान्तमनोभ्याम् (klāntamanobhyām) | क्लान्तमनोभ्यः (klāntamanobhyaḥ) |
genitive | क्लान्तमनसः (klāntamanasaḥ) | क्लान्तमनसोः (klāntamanasoḥ) | क्लान्तमनसाम् (klāntamanasām) |
locative | क्लान्तमनसि (klāntamanasi) | क्लान्तमनसोः (klāntamanasoḥ) | क्लान्तमनःसु (klāntamanaḥsu) |
Further reading
[edit]- Monier Williams (1899) “क्लान्तमनस्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 323.
- Apte, Vaman Shivram (1890) “क्लान्त-मनस्”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
Categories:
- Sanskrit terms belonging to the root मन्
- Sanskrit terms belonging to the root क्लम्
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms derived from the Proto-Indo-European root *men-
- Sanskrit compound terms
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit as-stem adjectives