Jump to content

क्रीडा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Feminine of क्रीड (krīḍá), from the root क्रीड् (krīḍ, to play), from Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation

[edit]

Noun

[edit]

क्रीडा (krīḍā́) stemf

  1. sport, play, pastime, amusement
    Synonyms: खेला (khelā), केलि (keli), क्रीडन (krīḍana)
  2. amorous play
    Synonym: केलि (keli)

Declension

[edit]
Feminine ā-stem declension of क्रीडा
singular dual plural
nominative क्रीडा (krīḍā́) क्रीडे (krīḍé) क्रीडाः (krīḍā́ḥ)
vocative क्रीडे (krī́ḍe) क्रीडे (krī́ḍe) क्रीडाः (krī́ḍāḥ)
accusative क्रीडाम् (krīḍā́m) क्रीडे (krīḍé) क्रीडाः (krīḍā́ḥ)
instrumental क्रीडया (krīḍáyā)
क्रीडा¹ (krīḍā́¹)
क्रीडाभ्याम् (krīḍā́bhyām) क्रीडाभिः (krīḍā́bhiḥ)
dative क्रीडायै (krīḍā́yai) क्रीडाभ्याम् (krīḍā́bhyām) क्रीडाभ्यः (krīḍā́bhyaḥ)
ablative क्रीडायाः (krīḍā́yāḥ)
क्रीडायै² (krīḍā́yai²)
क्रीडाभ्याम् (krīḍā́bhyām) क्रीडाभ्यः (krīḍā́bhyaḥ)
genitive क्रीडायाः (krīḍā́yāḥ)
क्रीडायै² (krīḍā́yai²)
क्रीडयोः (krīḍáyoḥ) क्रीडानाम् (krīḍā́nām)
locative क्रीडायाम् (krīḍā́yām) क्रीडयोः (krīḍáyoḥ) क्रीडासु (krīḍā́su)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

[edit]

Descendants

[edit]

References

[edit]