Jump to content

क्रीड

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root क्रीड् (krīḍ, to play), from Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation

[edit]

Adjective

[edit]

क्रीड (krīḍá) stem

  1. playing, sporting

Declension

[edit]
Masculine a-stem declension of क्रीड
singular dual plural
nominative क्रीडः (krīḍáḥ) क्रीडौ (krīḍaú)
क्रीडा¹ (krīḍā́¹)
क्रीडाः (krīḍā́ḥ)
क्रीडासः¹ (krīḍā́saḥ¹)
vocative क्रीड (krī́ḍa) क्रीडौ (krī́ḍau)
क्रीडा¹ (krī́ḍā¹)
क्रीडाः (krī́ḍāḥ)
क्रीडासः¹ (krī́ḍāsaḥ¹)
accusative क्रीडम् (krīḍám) क्रीडौ (krīḍaú)
क्रीडा¹ (krīḍā́¹)
क्रीडान् (krīḍā́n)
instrumental क्रीडेन (krīḍéna) क्रीडाभ्याम् (krīḍā́bhyām) क्रीडैः (krīḍaíḥ)
क्रीडेभिः¹ (krīḍébhiḥ¹)
dative क्रीडाय (krīḍā́ya) क्रीडाभ्याम् (krīḍā́bhyām) क्रीडेभ्यः (krīḍébhyaḥ)
ablative क्रीडात् (krīḍā́t) क्रीडाभ्याम् (krīḍā́bhyām) क्रीडेभ्यः (krīḍébhyaḥ)
genitive क्रीडस्य (krīḍásya) क्रीडयोः (krīḍáyoḥ) क्रीडानाम् (krīḍā́nām)
locative क्रीडे (krīḍé) क्रीडयोः (krīḍáyoḥ) क्रीडेषु (krīḍéṣu)
  • ¹Vedic
Feminine ā-stem declension of क्रीडा
singular dual plural
nominative क्रीडा (krīḍā́) क्रीडे (krīḍé) क्रीडाः (krīḍā́ḥ)
vocative क्रीडे (krī́ḍe) क्रीडे (krī́ḍe) क्रीडाः (krī́ḍāḥ)
accusative क्रीडाम् (krīḍā́m) क्रीडे (krīḍé) क्रीडाः (krīḍā́ḥ)
instrumental क्रीडया (krīḍáyā)
क्रीडा¹ (krīḍā́¹)
क्रीडाभ्याम् (krīḍā́bhyām) क्रीडाभिः (krīḍā́bhiḥ)
dative क्रीडायै (krīḍā́yai) क्रीडाभ्याम् (krīḍā́bhyām) क्रीडाभ्यः (krīḍā́bhyaḥ)
ablative क्रीडायाः (krīḍā́yāḥ)
क्रीडायै² (krīḍā́yai²)
क्रीडाभ्याम् (krīḍā́bhyām) क्रीडाभ्यः (krīḍā́bhyaḥ)
genitive क्रीडायाः (krīḍā́yāḥ)
क्रीडायै² (krīḍā́yai²)
क्रीडयोः (krīḍáyoḥ) क्रीडानाम् (krīḍā́nām)
locative क्रीडायाम् (krīḍā́yām) क्रीडयोः (krīḍáyoḥ) क्रीडासु (krīḍā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रीड
singular dual plural
nominative क्रीडम् (krīḍám) क्रीडे (krīḍé) क्रीडानि (krīḍā́ni)
क्रीडा¹ (krīḍā́¹)
vocative क्रीड (krī́ḍa) क्रीडे (krī́ḍe) क्रीडानि (krī́ḍāni)
क्रीडा¹ (krī́ḍā¹)
accusative क्रीडम् (krīḍám) क्रीडे (krīḍé) क्रीडानि (krīḍā́ni)
क्रीडा¹ (krīḍā́¹)
instrumental क्रीडेन (krīḍéna) क्रीडाभ्याम् (krīḍā́bhyām) क्रीडैः (krīḍaíḥ)
क्रीडेभिः¹ (krīḍébhiḥ¹)
dative क्रीडाय (krīḍā́ya) क्रीडाभ्याम् (krīḍā́bhyām) क्रीडेभ्यः (krīḍébhyaḥ)
ablative क्रीडात् (krīḍā́t) क्रीडाभ्याम् (krīḍā́bhyām) क्रीडेभ्यः (krīḍébhyaḥ)
genitive क्रीडस्य (krīḍásya) क्रीडयोः (krīḍáyoḥ) क्रीडानाम् (krīḍā́nām)
locative क्रीडे (krīḍé) क्रीडयोः (krīḍáyoḥ) क्रीडेषु (krīḍéṣu)
  • ¹Vedic

Descendants

[edit]
  • Sindhi: खेडणु

References

[edit]