Jump to content

क्रीळ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root क्रीड् (krīḍ, to play), from Proto-Indo-Aryan *kriẓḍ- (to play).

Pronunciation

[edit]

Adjective

[edit]

क्रीळ (krīḷá) stem

  1. (Vedic) playing, sporting
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.37.1:
      क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
      कण्वा अभि प्र गायत ॥
      krīḷaṃ vaḥ śardho mārutamanarvāṇaṃ ratheśubham.
      kaṇvā abhi pra gāyata.
      Sing forth, O Kaṇvas, to your band of Maruts unassailable,
      Sporting, resplendent on their car

Declension

[edit]
Masculine a-stem declension of क्रीळ
singular dual plural
nominative क्रीळः (krīḷáḥ) क्रीळौ (krīḷaú)
क्रीळा¹ (krīḷā́¹)
क्रीळाः (krīḷā́ḥ)
क्रीळासः¹ (krīḷā́saḥ¹)
vocative क्रीळ (krī́ḷa) क्रीळौ (krī́ḷau)
क्रीळा¹ (krī́ḷā¹)
क्रीळाः (krī́ḷāḥ)
क्रीळासः¹ (krī́ḷāsaḥ¹)
accusative क्रीळम् (krīḷám) क्रीळौ (krīḷaú)
क्रीळा¹ (krīḷā́¹)
क्रीळान् (krīḷā́n)
instrumental क्रीळेण (krīḷéṇa) क्रीळाभ्याम् (krīḷā́bhyām) क्रीळैः (krīḷaíḥ)
क्रीळेभिः¹ (krīḷébhiḥ¹)
dative क्रीळाय (krīḷā́ya) क्रीळाभ्याम् (krīḷā́bhyām) क्रीळेभ्यः (krīḷébhyaḥ)
ablative क्रीळात् (krīḷā́t) क्रीळाभ्याम् (krīḷā́bhyām) क्रीळेभ्यः (krīḷébhyaḥ)
genitive क्रीळस्य (krīḷásya) क्रीळयोः (krīḷáyoḥ) क्रीळाणाम् (krīḷā́ṇām)
locative क्रीळे (krīḷé) क्रीळयोः (krīḷáyoḥ) क्रीळेषु (krīḷéṣu)
  • ¹Vedic
Feminine ā-stem declension of क्रीळा
singular dual plural
nominative क्रीळा (krīḷā́) क्रीळे (krīḷé) क्रीळाः (krīḷā́ḥ)
vocative क्रीळे (krī́ḷe) क्रीळे (krī́ḷe) क्रीळाः (krī́ḷāḥ)
accusative क्रीळाम् (krīḷā́m) क्रीळे (krīḷé) क्रीळाः (krīḷā́ḥ)
instrumental क्रीळया (krīḷáyā)
क्रीळा¹ (krīḷā́¹)
क्रीळाभ्याम् (krīḷā́bhyām) क्रीळाभिः (krīḷā́bhiḥ)
dative क्रीळायै (krīḷā́yai) क्रीळाभ्याम् (krīḷā́bhyām) क्रीळाभ्यः (krīḷā́bhyaḥ)
ablative क्रीळायाः (krīḷā́yāḥ)
क्रीळायै² (krīḷā́yai²)
क्रीळाभ्याम् (krīḷā́bhyām) क्रीळाभ्यः (krīḷā́bhyaḥ)
genitive क्रीळायाः (krīḷā́yāḥ)
क्रीळायै² (krīḷā́yai²)
क्रीळयोः (krīḷáyoḥ) क्रीळाणाम् (krīḷā́ṇām)
locative क्रीळायाम् (krīḷā́yām) क्रीळयोः (krīḷáyoḥ) क्रीळासु (krīḷā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्रीळ
singular dual plural
nominative क्रीळम् (krīḷám) क्रीळे (krīḷé) क्रीळाणि (krīḷā́ṇi)
क्रीळा¹ (krīḷā́¹)
vocative क्रीळ (krī́ḷa) क्रीळे (krī́ḷe) क्रीळाणि (krī́ḷāṇi)
क्रीळा¹ (krī́ḷā¹)
accusative क्रीळम् (krīḷám) क्रीळे (krīḷé) क्रीळाणि (krīḷā́ṇi)
क्रीळा¹ (krīḷā́¹)
instrumental क्रीळेण (krīḷéṇa) क्रीळाभ्याम् (krīḷā́bhyām) क्रीळैः (krīḷaíḥ)
क्रीळेभिः¹ (krīḷébhiḥ¹)
dative क्रीळाय (krīḷā́ya) क्रीळाभ्याम् (krīḷā́bhyām) क्रीळेभ्यः (krīḷébhyaḥ)
ablative क्रीळात् (krīḷā́t) क्रीळाभ्याम् (krīḷā́bhyām) क्रीळेभ्यः (krīḷébhyaḥ)
genitive क्रीळस्य (krīḷásya) क्रीळयोः (krīḷáyoḥ) क्रीळाणाम् (krīḷā́ṇām)
locative क्रीळे (krīḷé) क्रीळयोः (krīḷáyoḥ) क्रीळेषु (krīḷéṣu)
  • ¹Vedic