Jump to content

केशिन्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of केश (kéśa, hair) +‎ -इन् (-in, possesing)

Pronunciation

[edit]

Adjective

[edit]

केशिन् (keśín) stem

  1. having fine or long hair
  2. having a mane

Declension

[edit]
Masculine in-stem declension of केशिन्
singular dual plural
nominative केशी (keśī́) केशिनौ (keśínau)
केशिना¹ (keśínā¹)
केशिनः (keśínaḥ)
vocative केशिन् (kéśin) केशिनौ (kéśinau)
केशिना¹ (kéśinā¹)
केशिनः (kéśinaḥ)
accusative केशिनम् (keśínam) केशिनौ (keśínau)
केशिना¹ (keśínā¹)
केशिनः (keśínaḥ)
instrumental केशिना (keśínā) केशिभ्याम् (keśíbhyām) केशिभिः (keśíbhiḥ)
dative केशिने (keśíne) केशिभ्याम् (keśíbhyām) केशिभ्यः (keśíbhyaḥ)
ablative केशिनः (keśínaḥ) केशिभ्याम् (keśíbhyām) केशिभ्यः (keśíbhyaḥ)
genitive केशिनः (keśínaḥ) केशिनोः (keśínoḥ) केशिनाम् (keśínām)
locative केशिनि (keśíni) केशिनोः (keśínoḥ) केशिषु (keśíṣu)
  • ¹Vedic
Feminine ī-stem declension of केशिनी
singular dual plural
nominative केशिनी (keśínī) केशिन्यौ (keśínyau)
केशिनी¹ (keśínī¹)
केशिन्यः (keśínyaḥ)
केशिनीः¹ (keśínīḥ¹)
vocative केशिनि (kéśini) केशिन्यौ (kéśinyau)
केशिनी¹ (kéśinī¹)
केशिन्यः (kéśinyaḥ)
केशिनीः¹ (kéśinīḥ¹)
accusative केशिनीम् (keśínīm) केशिन्यौ (keśínyau)
केशिनी¹ (keśínī¹)
केशिनीः (keśínīḥ)
instrumental केशिन्या (keśínyā) केशिनीभ्याम् (keśínībhyām) केशिनीभिः (keśínībhiḥ)
dative केशिन्यै (keśínyai) केशिनीभ्याम् (keśínībhyām) केशिनीभ्यः (keśínībhyaḥ)
ablative केशिन्याः (keśínyāḥ)
केशिन्यै² (keśínyai²)
केशिनीभ्याम् (keśínībhyām) केशिनीभ्यः (keśínībhyaḥ)
genitive केशिन्याः (keśínyāḥ)
केशिन्यै² (keśínyai²)
केशिन्योः (keśínyoḥ) केशिनीनाम् (keśínīnām)
locative केशिन्याम् (keśínyām) केशिन्योः (keśínyoḥ) केशिनीषु (keśínīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of केशिन्
singular dual plural
nominative केशि (keśí) केशिनी (keśínī) केशीनि (keśī́ni)
vocative केशि (kéśi)
केशिन् (kéśin)
केशिनी (kéśinī) केशीनि (kéśīni)
accusative केशि (keśí) केशिनी (keśínī) केशीनि (keśī́ni)
instrumental केशिना (keśínā) केशिभ्याम् (keśíbhyām) केशिभिः (keśíbhiḥ)
dative केशिने (keśíne) केशिभ्याम् (keśíbhyām) केशिभ्यः (keśíbhyaḥ)
ablative केशिनः (keśínaḥ) केशिभ्याम् (keśíbhyām) केशिभ्यः (keśíbhyaḥ)
genitive केशिनः (keśínaḥ) केशिनोः (keśínoḥ) केशिनाम् (keśínām)
locative केशिनि (keśíni) केशिनोः (keśínoḥ) केशिषु (keśíṣu)

Noun

[edit]

केशिन् (keśín) stemm

  1. (Vedic religion, Hinduism) an epithet of Rudra
  2. (Hinduism) an epithet of Vishnu
  3. (Hinduism) Keshin, a horse demon slain by Krishna.

Declension

[edit]
Masculine in-stem declension of केशिन्
singular dual plural
nominative केशी (keśī́) केशिनौ (keśínau)
केशिना¹ (keśínā¹)
केशिनः (keśínaḥ)
vocative केशिन् (kéśin) केशिनौ (kéśinau)
केशिना¹ (kéśinā¹)
केशिनः (kéśinaḥ)
accusative केशिनम् (keśínam) केशिनौ (keśínau)
केशिना¹ (keśínā¹)
केशिनः (keśínaḥ)
instrumental केशिना (keśínā) केशिभ्याम् (keśíbhyām) केशिभिः (keśíbhiḥ)
dative केशिने (keśíne) केशिभ्याम् (keśíbhyām) केशिभ्यः (keśíbhyaḥ)
ablative केशिनः (keśínaḥ) केशिभ्याम् (keśíbhyām) केशिभ्यः (keśíbhyaḥ)
genitive केशिनः (keśínaḥ) केशिनोः (keśínoḥ) केशिनाम् (keśínām)
locative केशिनि (keśíni) केशिनोः (keśínoḥ) केशिषु (keśíṣu)
  • ¹Vedic

References

[edit]